२ इतिहासः
28:1 आहाजः यदा राज्यं कर्तुं आरब्धवान् तदा विंशतिवर्षीयः आसीत्, सः षोडशवर्षेषु राज्यं कृतवान्
वर्षाणि यरुशलेमनगरे, किन्तु सः यत् उचितं तत् न कृतवान्
पिता दाऊद इव परमेश् वरः।
28:2 यतः सः इस्राएलराजानाम् मार्गेषु चरति स्म, द्रवितं च कृतवान्
बालिमस्य कृते चित्राणि।
28:3 अपि च सः हिन्नोमपुत्रस्य उपत्यकायां धूपं दह्य दग्धवान्
अग्नौ तस्य सन्तानं, विधर्मीणां घृणितकार्याणां पश्चात् येषां
परमेश् वरः इस्राएलस् य सन् तानस् य पुरतः बहिः क्षिप्तवान्।
२८:४ सः अपि यजति स्म धूपं च दहति स्म उच्चस्थानेषु, उपरि च
पर्वताः, प्रत्येकस्य हरितवृक्षस्य अधः च।
28:5 अतः परमेश् वरः तस्य परमेश् वरः तं नगरराजस्य हस्ते समर्पितवान्
सीरियादेशः; ते तं प्रहृत्य बहुजनं नीतवन्तः
बन्दीकृत्य दमिश्कं नीतवान्। स च प्रसवः अपि अभवत्
इस्राएलराजस्य हस्तः, यः तं महता वधेन प्रहृतवान्।
28:6 रेमालियापुत्रः पेका यहूदादेशे विंशतिशतं हतवान्
एकस्मिन् दिने सहस्रं, ये सर्वे वीराः आसन्; यतः तेषां आसीत्
स्वपितृणां परमेश्वरं परमेश् वरं त्यक्तवन्तः।
28:7 ततः एप्रैमनगरस्य एकः वीर्यवान् जिक्रिः राज्ञः पुत्रं मासेयाहं मारितवान्,...
अज्रिकमः गृहस्य राज्यपालः, एल्काना च यः पार्श्वे आसीत्
राजा।
28:8 इस्राएलस्य सन्तानाः स्वभ्रातृद्वयं बद्धं कृतवन्तः
शतसहस्राणि स्त्रियः पुत्राः कन्याः च बहु च अपहृतवन्तः
तेभ्यः लुण्ठनं कृत्वा लूटं सामरियादेशम् आनयत्।
28:9 किन्तु तत्र भगवतः एकः भविष्यद्वादिः आसीत्, यस्य नाम ओदेदः आसीत्, सः अगच्छत्
सामरियादेशमागतानां सेनायाः पुरतः बहिः गत्वा तान् अवदत्, पश्यतु!
यतः युष्माकं पूर्वजानां परमेश् वरः यहूदायाः प्रति क्रुद्धः अभवत्
तान् युष्माकं हस्ते समर्पितवान्, यूयं च तान् क्रुद्धेन हताः यत्
स्वर्गपर्यन्तं गच्छति।
28:10 इदानीं यूयं यहूदाया: यरुशलेमस्य च सन्तानानां अधीनं भवितुं चिन्तयन्ति
दासाः दासी च युष्माकं कृते, किन्तु युष्माभिः सह अपि न सन्ति
त्वं, तव परमेश्वरस्य परमेश् वरस् य विरुद्धं पापं करोषि?
28:11 अतः इदानीं मां शृणुत, पुनः बद्धान् मोचयन्तु, ये युष्माकं सन्ति
भ्रातृभ्यां बद्धाः, यतः परमेश् वरस् य प्रचण्डः क्रोधः वर्तते
त्वम्u200c।
28:12 ततः एप्रैमवंशजानां केचन शिरसा: अजरियाः पुत्रः
योहानन्, मेशिलेमोथस्य पुत्रः बेरेकिया, पुत्रः यहिजकिया च
शल्लुमः हदलाईपुत्रः अमसा च आगतानां विरुद्धं उत्तिष्ठतः
युद्धात्, २.
28:13 तान् अवदत्, यूयं बद्धान् अत्र न आनयिष्यथ, यतः
यतः वयं पूर्वमेव परमेश् वरस् य विरुद्धं अपराधं कृतवन्तः, यूयं अधिकं योजयितुम् इच् छथ
अस्माकं पापानाम् अपराधस्य च कृते, यतः अस्माकं अपराधः महत् अस्ति, अस्ति च
इस्राएलस्य विरुद्धं घोरः क्रोधः।
28:14 अतः सशस्त्राः बद्धान् लूटं च राजपुत्राणां पुरतः त्यक्त्वा...
सर्वे सङ्घः।
28:15 ये जनाः नाम्ना व्यक्ताः जनाः उत्थाय बद्धान् गृहीतवन्तः।
तेषु सर्वान् नग्नान् लूटेन परिधाय सज्जीकृताः
तान् जूतां कृत्वा खादितुं पिबितुं च दत्त्वा अभिषिक्तवान्
तान् सर्वान् दुर्बलान् गदयोः उपरि आदाय तान् समीपं नीतवान्
यरीहो, तालवृक्षाः, तेषां भ्रातृणां समीपं, ततः ते प्रत्यागतवन्तः
सामरियां प्रति।
28:16 तस्मिन् काले राजा आहाजः अश्शूरराजानाम् समीपं तस्य साहाय्यार्थं प्रेषितवान्।
28:17 यतः पुनः एदोमीजनाः आगत्य यहूदादेशं प्रहृत्य अपहृतवन्तः
बद्धाः ।
28:18 पलिष्टियाः अपि निम्नदेशस्य नगराणि आक्रमितवन्तः, तथा च
यहूदादेशस्य दक्षिणे बेत्शेमेशं अजलोनं गेदेरोथं च गृहीतवान्।
शोचो च ग्रामैः सह तिम्ना च ग्रामैः सह
तस्य गिम्जो अपि तस्य ग्रामाः च तत्र निवसन्ति स्म।
28:19 यतः इस्राएलस्य राजा आहाजस्य कारणात् परमेश् वरः यहूदां नीचम् अकरोत्। स हि
यहूदां नग्नं कृत्वा परमेश् वरस् य विरुद्धं अतिक्रान्तवान्।
28:20 अश्शूरस्य राजा तिलगथपिल्नेसरः तस्य समीपम् आगत्य तं दुःखितवान्।
किन्तु तं बलवन्तं न कृतवान्।
28:21 अहाजः परमेश्वरस्य गृहात् भागं हृतवान्
राज्ञः राजपुत्राणां च गृहं दत्त्वा राज्ञः
अश्शूरः - किन्तु सः तस्य साहाय्यं न कृतवान्।
28:22 तस्य दुःखसमये सः अधिकं अपराधं कृतवान्
प्रभुः - एषः सः राजा आहाजः अस्ति।
28:23 सः हि दमिश्कस्य देवेभ्यः बलिदानं कृतवान्, ये तं प्रहृतवन्तः
उवाच, यतः अरामराजानाम् देवाः तेषां साहाय्यं करिष्यन्ति, अतः अहं करिष्यामि
तेभ्यः बलिदानं कुरु, येन ते मम साहाय्यं कुर्वन्ति। किन्तु ते तस्य विनाशाः आसन्,
सर्वेषां इस्राएलस्य च।
28:24 अहाजः परमेश्वरस्य गृहस्य पात्राणि सङ्गृह्य छिनत्ति
ईश्वरस्य गृहस्य पात्राणि खण्डयति, द्वाराणि च निरुद्धं करोति
परमेश् वरस् य गृहं यरुशलेमस् य सर्वेषु कोणेषु वेदीः निर्मितवान्।
28:25 यहूदादेशस्य प्रत्येकं नगरेषु सः धूपदाहार्थं उच्चस्थानानि निर्मितवान्
अन्यदेवतां प्रति, स्वपितृणां परमेश्वरं परमेश् वरं क्रुद्धं कृतवान्।
28:26 तस्य शेषं कर्म तस्य सर्वमार्गाणां च प्रथमतः अन्तिमपर्यन्तं पश्यतु।
ते यहूदा-इस्राएल-राजानाम् पुस्तके लिखिताः सन्ति।
28:27 ततः आहाजः स्वपितृभिः सह निद्रां गतः, ते तं नगरे दफनम् अकरोत्
यरुशलेमनगरे ते तं राजानां समाधौ न नीतवन्तः
इस्राएलस्य, तस्य स्थाने तस्य पुत्रः हिजकिय्याहः राज्यं कृतवान्।