२ इतिहासः
27:1 योथामः पञ्चविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, सः
यरुशलेमनगरे षोडशवर्षेभ्यः राज्यं कृतवान्। तस्य मातुः नाम यरूशः अपि आसीत् ।
सादोकस्य कन्या।
27:2 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्
तस्य पिता उज्जियाहः यत् किमपि कृतवान् तथापि सः मन्दिरं न प्रविष्टवान्
भगवतः। जनाः च अद्यापि भ्रष्टतया कृतवन्तः।
27:3 सः भगवतः गृहस्य उच्चद्वारं निर्मितवान्, तस्य भित्तिषु च
ओफेल् सः बहु निर्मितवान्।
27:4 अपि च सः यहूदा पर्वतेषु वनेषु च नगराणि निर्मितवान्
सः दुर्गाणि, गोपुराणि च निर्मितवान्।
27:5 सः अम्मोनीराजेन सह युद्धं कृत्वा विजयं प्राप्तवान्
ते। अम्मोनसन्तानाः तस्मै तस्मिन् वर्षे शतं दत्तवन्तः
रजतस्य टोला, गोधूमस्य मापसहस्राणि, दशसहस्राणि च
यवस्य । अम्मोनस्य सन्तानाः तस्मै एतावत् दातवन्तः, उभौ अपि
द्वितीयं वर्षं, तृतीयं च ।
27:6 ततः योथामः पराक्रमी अभवत् यतः सः परमेश् वरस् य समक्षं स् वमार्गान् सज्जीकृतवान्
तस्य ईश्वरः।
27:7 योथमस्य शेषं कृत्यं तस्य सर्वाणि युद्धानि तस्य मार्गाणि च पश्यन्तु।
ते इस्राएल-यहूदा-राजानाम् पुस्तके लिखिताः सन्ति।
27:8 सः पञ्चविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, राज्यं च कृतवान्
षोडश वर्षाणि यरुशलेमनगरे।
27:9 ततः योथामः स्वपितृभिः सह निद्रां गतः, ते च तं नगरे दफनम् अकरोत्
दाऊदः तस्य स्थाने तस्य पुत्रः आहाजः राज्यं कृतवान्।