२ इतिहासः
26:1 ततः सर्वे यहूदाजनाः षोडशवर्षीयं उज्जियाम् आदाय...
पितुः अमासियाहस्य कक्षे तं राजा कृतवान्।
26:2 सः एलोथं निर्माय यहूदादेशे पुनः स्थापयति स्म, ततः परं राजा सुप्तवान्
तस्य पितरः ।
26:3 उज्जिया यदा राज्यं कर्तुं आरब्धवान् तदा षोडश वर्षीयः आसीत्, सः राज्यं कृतवान्
यरुशलेमनगरे द्वापञ्चाशत् वर्षाणि। तस्य मातुः नाम अपि यकोलिया आफ्...
यरुशलेम।
26:4 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्
यत् किमपि तस्य पिता अमाज्याहः अकरोत्।
26:5 ततः सः जकर्याहस्य काले परमेश्वरं अन्विषत्, यस्य बुद्धिः आसीत्
ईश्वरस्य दर्शनानि, यावत् सः परमेश् वरं अन्वेषयति स्म, तावत् परमेश् वरः तं कृतवान्
समृद्धिः भवति ।
26:6 ततः सः निर्गत्य पलिष्टीनां विरुद्धं युद्धं कृत्वा पलिष्टीनां विरुद्धं युद्धं कृतवान्
गाथप्राचीरं याबनेहप्राचीरं च अश्दोदप्राचीरं च निर्मितवती
अश्दोद-नगरस्य, पलिष्टीनां च नगराणि।
26:7 ततः परमेश् वरः पलिश् तीनां अरबानां च विरुद्धं तस्य साहाय्यं कृतवान्
यत् गुरबाले निवसति स्म, मेहुनिम् च।
26:8 अम्मोनीजनाः उज्जियाहं दानं दत्तवन्तः, तस्य नाम अपि विस्तृतं जातम्
मिस्रदेशस्य प्रवेशपर्यन्तं; यतः सः आत्मनः अत्यन्तं बलवान् अभवत्।
26:9 उज्जियाहः यरुशलेमनगरे कोणद्वारे च गोपुराणि निर्मितवान्
द्रोणीद्वारे, भित्तिपरिवर्तने च, तान् दुर्गं च कृतवान्।
26:10 सः मरुभूमिषु गोपुराणि निर्माय बहूनि कूपान् खनितवान् यतः तस्य आसीत्
बहु पशवः, निम्नदेशे, समतलेषु च: कृषकाः
अपि च, पर्वतेषु कर्मेलेषु च द्राक्षाफलकर्तृभिः सह, यतः सः प्रेम्णा अकरोत्
पालनम् ।
26:11 उज्जियाहस्य युद्धाय निर्गतानां योद्धानां समूहः आसीत्
पट्टिकाः, तेषां लेखानां संख्यानुसारं जेइएलस्य हस्तेन द
लेखकः मासेया च शासकः, हन्न्याहस्य हस्ते, एकः
राज्ञः कप्तानाः ।
26:12 वीरवीर्याणां पितृमुख्यानां समग्रसंख्या
द्विसहस्राणि षट्शतानि च आसन्।
26:13 तेषां हस्तस्य अधः त्रिशतसहस्राणि सप्त सेना आसीत्
सहस्रं पञ्चशतं, यत् महाशक्त्या युद्धं कृतवान्, साहाय्यं कर्तुं
शत्रुविरुद्धं राजा ।
26:14 उज्जियाः तेषां कृते सर्वेषु सेनाकवचेषु सज्जीकृतवान्,...
शूलं शिरस्त्राणं च हबर्जियनं च धनुषं च गोफणं च निक्षेपणार्थम्
पाषाणाः ।
26:15 सः यरुशलेमनगरे धूर्तैः आविष्कृतानि इञ्जिनानि निर्मितवान्, येन ते...
गोपुरेषु दुर्गेषु च बाणान् महाशिलान् विहाय।
तस्य नाम च दूरं प्रसृतम्; यतः सः आश्चर्यवत् साहाय्यं कृतवान्, यावत् सः
बलवान् आसीत् ।
26:16 किन्तु यदा सः बलवान् आसीत् तदा तस्य हृदयं तस्य विनाशाय उत्थापितं यतः
सः स्वपरमेश् वरः परमेश् वरस् य विरुद्धं उल्लङ्घनं कृत्वा मन् दिरं गतः
धूपवेद्यां धूपं दहितुं परमेश्वरः।
26:17 अजरिया याजकः तस्य पश्चात् चत्वारिंशत् याजकाः च प्रविष्टवान्
परमेश् वरस् य, ये शूरपुरुषाः आसन्।
26:18 ते उज्जियाहं राजानं प्रतिहत्वा तम् अवदन्, “अस्ति।”
न तु ते उज्जियाह, परमेश् वरस् य धूपं दहितुं, किन् तु याजकानाम् कृते
धूपदाहार्थं अभिषिक्ताः हारूनस्य पुत्राः बहिः गच्छन्तु
अभयारण्यम्; त्वं हि अपराधं कृतवान्; न च तव कृते भविष्यति
परमेश् वरस् य आदरः।
26:19 तदा उज्जियाः क्रुद्धः अभवत्, तस्य हस्ते धूपदाहार्थं धूपपात्रम् आसीत्
पुरोहितैः सह क्रुद्धः सन् तस्य कुष्ठः अपि उत्थितः
ललाटं याजकानाम् अग्रे भगवतः गृहे, पार्श्वेतः
धूपवेदी ।
26:20 अजरिया मुख्ययाजकः सर्वे याजकाः च तं दृष्ट्वा।
पश्यत, तस्य ललाटे कुष्ठः आसीत्, ते तं बहिः निष्कासितवन्तः
ततः; आम्, स्वयम् अपि बहिः गन्तुं त्वरितवान् यतः परमेश् वरः प्रहारं कृतवान्
तस्य।
26:21 उज्जिया राजा मृत्युदिनपर्यन्तं कुष्ठरोगी आसीत्, तत्र निवसति स्म
अनेकगृहं कुष्ठरोगी भूत्वा; सः हि गृहात् विच्छिन्नः आसीत्
प्रभुः, तस्य पुत्रः योथामः राजगृहस्य अधिपतिः आसीत्, जनानां न्यायं कुर्वन् आसीत्
भूमिस्य ।
26:22 उज्जियाहस्य शेषं कृत्यं प्रथमं अन्तिमं च यशायाहः
अमोजस्य पुत्रः भविष्यद्वादिः लिखतु।
26:23 ततः उज्जियाः पितृभिः सह निद्रां कृतवान्, ते च तं पितृभिः सह अन्त्येष्टवन्तः
अन्त्येष्टिक्षेत्रे यत् राजानां आसीत्; ते हि अवदन्।
सः कुष्ठरोगी अस्ति, तस्य स्थाने तस्य पुत्रः योथामः राज्यं कृतवान्।