२ इतिहासः
25:1 अमाजिया पञ्चविंशतिवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, सः
यरुशलेमनगरे नवविंशतिवर्षं राज्यं कृतवान्। तस्य मातुः च नाम आसीत्
यरुशलेमस्य यहोअदन्।
25:2 सः परमेश् वरस्य दृष्टौ यत् उचितं तत् कृतवान्, किन्तु क
सिद्ध हृदय।
25:3 यदा तस्य राज्यं स्थापितं तदा सः
हत्वा तस्य भृत्यान् ये राजानं पितरं मारितवन्तः।
25:4 किन्तु सः तेषां बालकान् न हतः, किन्तु यथा व्यवस्थायां लिखितम् अस्ति तथा अकरोत्
मूसाग्रन्थे यत्र परमेश् वरः आज्ञां दत्तवान् यत्, पितरः करिष्यन्ति
न बालकानां कृते म्रियन्ते, बालकाः अपि न म्रियन्ते
पितरः, किन्तु प्रत्येकं मनुष्यः स्वपापस्य कृते म्रियते।
25:5 अमाजिया यहूदादेशं सङ्गृह्य तान् सेनापतिं कृतवान्
सहस्राणि, शतशः उपरि कप्तानाः, तेषां गृहानुसारम्
पितरः सम्पूर्णे यहूदादेशे बिन्यामीनदेशे च तान् गणयति स्म
विंशतिवर्षेभ्यः अधिकेभ्यः, तान् त्रिशतसहस्राणि विकल्पान् प्राप्य
पुरुषाः, युद्धाय गन्तुं समर्थाः, ये शूलकवचं च धारयितुं शक्नुवन्ति स्म।
25:6 सः इस्राएलदेशात् शतसहस्राणि वीरपुरुषान् नियोजितवान् यतः
शतप्रतिभां रजतम्।
25:7 किन्तु ईश्वरस्य कश्चन पुरुषः तस्य समीपम् आगत्य अवदत्, हे राजन्, सेनायाः मा भूत्
इस्राएलः त्वया सह गच्छतु; यतः परमेश् वरः इस्राएलेन सह सर्वैः सह नास्ति
एप्रैमस्य सन्तानाः।
25:8 किन्तु यदि त्वं गन्तुं इच्छसि तर्हि तत् कुरु, युद्धाय बलवान् भव, ईश्वरः निर्मास्यति
त्वं शत्रुणाम् समक्षं पतसि, यतः परमेश् वरस् य साहाय्यस् य, क्षेपणाय च सामर्थ् यम् अस् ति
अधः।
25:9 अमाजिया परमेश्वरस्य पुरुषं अवदत्, “किन्तु शतस्य कृते वयं किं करिष्यामः।”
मया इस्राएलस्य सेनायाः कृते दत्ताः प्रतिभाः? ईश्वरस्य च पुरुषः
प्रत्युवाच, परमेश् वरः भवद्भ्यः अस्मात् अधिकं दातुं समर्थः अस्ति।
25:10 ततः अमाजिया तान् पृथक् कृतवान्, यथा तस्य समीपं बहिः आगतं सेना
एप्रैमस्य पुनः गृहं गन्तुं, अतः तेषां क्रोधः अतीव प्रज्वलितः
यहूदाविरुद्धं ते महता क्रोधेन गृहं प्रत्यागतवन्तः।
25:11 अमाजिया आत्मनः बलं कृत्वा स्वजनं नीतवान्, ततः गतः
लवणद्रोणी, सेइरस्य सन्तानानां दशसहस्राणि च आहृत्य।
25:12 अन्ये च दशसहस्राणि जीवितानि अवशिष्टानि यहूदासन्ततिः अपहृतवन्तः
बन्दीकृत्य शिलाशिखरं नीत्वा अधः पातितवान्
शिलाशिखरात् सर्वे भग्नाः इति।
25:13 किन्तु अमाज्याया ये सेनाः प्रेषिताः, तेषां सैनिकाः यत् ते भवेयुः
तेन सह युद्धाय न गच्छतु, सामरियातः यहूदानगरेषु पतितः
बेथोरोनपर्यन्तम् अपि तेषां त्रयः सहस्राणि प्रहृत्य बहु गृहीतवान्
ग्रह।
25:14 ततः परं अमाजिया वधात् आगतः
एदोमीजनाः सेइर-वंशजानां देवतान् आनयन् स्थापितवान्
तान् तस्य देवाः भवितुं उत्थाय तेषां पुरतः प्रणम्य दग्धः
तेभ्यः धूपं ददातु।
25:15 अतः अमाजियायाः विरुद्धं परमेश् वरस् य क्रोधः प्रज्वलितः, सः प्रेषितवान्
तस्मै एकः भविष्यद्वादिः अवदत्, “किमर्थं त्वं तत् अन्वेषितवान्
जनदेवताः, ये स्वजनं बहिः मोचयितुं न शक्तवन्तः
तव हस्तः?
25:16 ततः सः तस्य सह वार्तालापं कुर्वन् राजा तम् अवदत्।
किं त्वं राज्ञः उपदेशात् निर्मितः? क्षमस्व; किमर्थं भवितव्यम्
प्रहृतः? तदा भविष्यद्वादिः निषेधं कृत्वा अवदत्, अहं जानामि यत् ईश्वरः अस्ति
त्वां नाशयितुं निश्चितः, यतः त्वया एतत् कृतम्, न च कृतम्
मम उपदेशं श्रुतवान्।
25:17 ततः यहूदाराजः अमाजिया उपदेशं स्वीकृत्य योआशस्य पुत्रस्य समीपं प्रेषितवान्
इस्राएलराजस्य येहूपुत्रः यहोआहाजः कथयति स्म, आगच्छतु, एकं पश्यामः
अन्यः मुखे ।
25:18 इस्राएलराजः योआशः यहूदाराजं अमाजियाहं प्रेषितवान् यत्, “द...
लेबनानदेशे यः कण्ठः आसीत् सः लेबनानदेशस्य देवदारस्य समीपं प्रेषितः।
मम पुत्राय तव पुत्रीं भार्याय ददातु इति वदन् तत्र वन्यः गतः
लेबनानदेशे यः पशुः आसीत्, सः काण्डं पातयति स्म।
25:19 त्वं वदसि, पश्य, त्वया एदोमीजनाः प्रहृताः। तव हृदयं च उत्थापयति
त्वं डींगं मारयितुम्, इदानीं गृहे एव तिष्ठ; किमर्थं त्वं तव हस्तक्षेपं करोषि
क्षतिं कृतवान् यत् त्वं पतसि, त्वं च यहूदा च त्वया सह?
25:20 अमाजिया तु श्रोतुं न इच्छति स्म; यतः सः मोचयितुं परमेश् वरस् य आगतवान्
तान् शत्रून् हस्ते, यतः ते देवानाम् अन्वेषणं कुर्वन्ति स्म
एदोमस्य ।
25:21 ततः इस्राएलस्य राजा योआशः आरुह्य गतः। ते च परस्परं दृष्टवन्तः
मुखं सः च यहूदाराजः अमासिया च बेत्शेमेशनगरे यः स्वदेशः अस्ति
यहूदां प्रति।
25:22 इस्राएलस्य पुरतः यहूदाः दुर्गतिम् अवाप्तवान्, ते च प्रत्येकं पलायिताः
तस्य तंबूः।
25:23 इस्राएलराजः योआशः यहूदाराजं अमाजियां गृहीतवान्
यहोआहाजस्य पुत्रः योआशः बेत्शेमेशनगरे तं नगरम् आनयत्
यरुशलेमम्, एप्रैमद्वारात् यरुशलेमस्य भित्तिं भग्नवान्
कोणद्वारपर्यन्तं चतुःशतहस्तम्।
25:24 ततः सः सर्वं सुवर्णं रजतं च सर्वाणि पात्राणि च गृहीतवान्
ओबेदेदोम इत्यनेन सह परमेश्वरस्य गृहे प्राप्ताः, राज्ञः च निधिः
गृहं, बन्धकाः अपि, सामरियानगरं प्रत्यागतवन्तः।
25:25 यहूदाराजस्य योआशस्य पुत्रः अमाजिया इत्यस्य मृत्योः अनन्तरं जीवितः अभवत्
इस्राएलराजस्य योआहाजस्य पुत्रः योआशः पञ्चदशवर्षम्।
25:26 अमाजियाहस्य शेषं कृत्यं प्रथमं अन्तिमं च पश्यतु
यहूदा-इस्राएल-राजानाम् पुस्तके न लिखितम्?
25:27 अमाजिया यस्मात् कालेन परमेश् वरस् य अनुसरणं त्यक्तवान्
ते यरुशलेमनगरे तस्य विरुद्धं षड्यंत्रं कृतवन्तः; सः लाकीशं प्रति पलायितवान्।
किन्तु ते तस्य पश्चात् लाकीशं प्रेषयित्वा तत्रैव तं मारितवन्तः।
25:28 ते तं अश्वैः आनयन् पितृभिः सह दफनम् अकरोत्
यहूदानगरस्य नगरम्।