२ इतिहासः
24:1 योआशः सप्तवर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, सः चत्वारिंशत् राज्यं कृतवान्
वर्षाणि यरुशलेमनगरे। तस्य मातुः नाम बीर्शेबानगरस्य सिबिया आसीत् ।
24:2 ततः योआशः सर्वदिनानि परमेश् वरस् य समक्षं यत् उचितं तत् कृतवान्
यहोयादा याजकस्य।
24:3 यहोयादा द्वौ भार्याद्वयं गृहीतवान्। पुत्रकन्याश्च जनयति स्म।
24:4 ततः परं योआशः तस्य मरम्मतं कर्तुं चिन्तितवान्
भगवतः गृहम्।
24:5 ततः सः याजकान् लेवीन् च सङ्गृह्य तान् अवदत्।
यहूदानगरेषु निर्गत्य सर्वेषां इस्राएलस्य धनं सङ्गृह्यताम्
वर्षे वर्षे स्वस्य परमेश्वरस्य गृहस्य मरम्मतं कुरुत, शीघ्रं च पश्यन्तु
प्रकरणम् । तथापि लेवीयाः तत् त्वरितम् न कृतवन्तः।
24:6 तदा राजा यहोयादां प्रधानम् आहूय तं अवदत्, “किमर्थम्
त्वं लेवीभ्यः यहूदादेशात् बहिः आनेतुं न प्रार्थितः
यरुशलेम संग्रहः, मूसा आज्ञानुसारं द
भगवतः, इस्राएलसङ्घस्य च सेवकः, यतः
साक्षिणः निवासः?
24:7 अथलियायाः पुत्राः हि सा दुष्टा स्त्रियाः गृहं भग्नवन्तः
भगवान; परमेश् वरस् य गृहस् य समर्पितानि च सर्वाणि कृतानि
बालिमान् प्रयच्छतु।
24:8 राज्ञः आज्ञानुसारं ते एकं कोष्ठकं कृत्वा बहिः at स्थापयन्ति
भगवतः गृहद्वारं।
24:9 ते यहूदा-यरुशलेम-देशयोः माध्यमेन घोषणां कृतवन्तः यत् ते...
परमेश् वरः परमेश् वरस् य सेवकः मूसा इस्राएलस् य उपरि यत् संग्रहं कृतवान्
प्रान्तरे ।
24:10 ततः सर्वे राजपुत्राः सर्वे जनाः च आनन्दिताः भूत्वा आनयन्तः च
वक्षसि क्षिप्ताः, यावत् तेषां समाप्तिः न अभवत्।
24:11 अथ यस्मिन् काले वक्षःस्थलं नीतः
राजपदं लेवीनां हस्तेन, तत्र च तत् दृष्ट्वा
बहु धनं आसीत्, राज्ञः लिपिकः महापुरोहितस्य अधिकारी च आगत्य
वक्षःस्थलं रिक्तं कृत्वा गृहीत्वा पुनः स्वस्थानं नीतवान्। इत्थम्u200c
ते दिने दिने कुर्वन्ति स्म, प्रचुरं धनं च सङ्गृह्णन्ति स्म।
24:12 राजा यहोयादा च सेवाकार्यकर्तृभ्यः तत् दत्तवन्तौ
भगवतः गृहस्य, शिलाकाराः, काष्ठकाराः च भाडेन दत्त्वा, यत् तेन मरम्मतं कर्तुं शक्नुवन्ति
भगवतः गृहं, अपि च यथा कृतं लोहं पीतं च यत् तेषां संशोधनार्थं
भगवतः गृहम्।
24:13 ततः श्रमिकाः कार्यं कृतवन्तः, तेषां कृते कार्यं सिद्धं जातम्, ते च प्रस्थायन्ते स्म
ईश्वरस्य गृहं स्वस्थितौ, तत् दृढं च कृतवान्।
24:14 तत् समाप्तं कृत्वा शेषं धनं पुरतः आनयन्ति स्म
राजा यहोयादा च यस्मात् गृहस्य पात्राणि निर्मिताः
भगवन्, सेवार्थं पात्राणि अपि, चम्मचानि च, चम्मचानि च अर्पयितुं च
सुवर्णरजतपात्राणि। तेषु च होमहलिम् अर्पितवन्तः
यहोयादायाः सर्वेषु दिनेषु नित्यं परमेश् वरस् य गृहम्।
24:15 किन्तु यहोयादा वृद्धः भूत्वा मृतः दिवसैः पूर्णः अभवत्। शतं
यदा च मृतः तदा सः त्रिंशत् वर्षीयः आसीत्।
24:16 ते तं दाऊदस्य नगरे राजानां मध्ये अन्त्येष्टवन्तः यतः तस्य धनं आसीत्
इस्राएलदेशे परमेश् वरस् य प्रति, तस् य गृहे च भद्रं कृतवान्।
24:17 यहोयादा मृत्योः अनन्तरं यहूदाराजाः आगत्य निर्मितवन्तः
नमो नृपाय नमः। अथ राजा तान् श्रुतवान्।
24:18 ते स्वपितृणां परमेश्वरस्य परमेश्वरस्य गृहं त्यक्त्वा सेवां कृतवन्तः
वनानि मूर्तयः च, यहूदा-यरुशलेमयोः उपरि क्रोधः अभवत्, तेषां एतदर्थम्
अतिक्रमणम् ।
24:19 तथापि सः तान् परमेश् वरस् य समीपं पुनः आनेतुं भविष्यद्वादिनो प्रेषितवान्। तथा
ते तेषां विरुद्धं साक्ष्यं दत्तवन्तः, किन्तु ते श्रोतुं न इच्छन्ति स्म।
24:20 ततः परमेश् वरस् य आत् मा यहोयादा पुत्रस्य जकर्याहस्य उपरि आगतः
याजकः प्रजानां उपरि स्थित्वा तान् अवदत्, “एवं वदति।”
परमेश् वरः, यूयं किमर्थं परमेश् वरस् य आज्ञां उल्लङ्घयन्ति यत् न शक् नुथ
समृद्धिः भवति? यतः यूयं परमेश् वरं त्यक्तवन्तः, सः युष् माकं अपि त्यक्तवान्।
24:21 ततः ते तस्य विरुद्धं षड्यन्त्रं कृत्वा तं शिलाभिः शिलापातं कृतवन्तः
भगवतः गृहस्य प्राङ्गणे राज्ञः आज्ञा।
24:22 एवं राजा योआशः न स्मरति स्म यत् यहोयादा तस्य दयालुतां
पिता तस्य कृते कृतवान् आसीत्, परन्तु तस्य पुत्रं हतः। मृते च सः अवदत्, द
प्रभुः तत् पश्यतु, तत् प्रार्थय च।
24:23 वर्षान्ते सिरियादेशस्य सेना आगता
तस्य विरुद्धं ते यहूदादेशं यरुशलेमदेशं च आगत्य सर्वान् नाशं कृतवन्तः
प्रजानां मध्ये प्रजानां राजपुत्राः सर्वान् लूटं प्रेषितवन्तः
तेषु दमिश्कस्य राजानं प्रति।
24:24 यतः अरामीयानां सेना अल्पसमूहेन सह आगता, ततः...
तेषां हस्ते परमेश् वरः अतीव महत् सेनाम् अयच्छत्, यतः तेषां हस्ते दत्तम् आसीत्
स्वपितृणां परमेश्वरं परमेश् वरं त्यक्तवन्तः। अतः ते न्यायं निष्पादितवन्तः
योआशस्य विरुद्धं।
24:25 यदा ते तस्मात् प्रस्थिताः (यतो हि ते तं महतीं त्यक्तवन्तः
रोगाः,) स्वस्य भृत्याः तस्य विरुद्धं षड्यंत्रं कृतवन्तः रक्तस्य कृते
यहोयादा याजकस्य पुत्राः तं शयने हत्वा मृतः
ते तं दाऊदनगरे अन्त्येष्टवन्तः, किन्तु तं न दफनवन्तः
राजानां समाधिस्थानानि।
24:26 एते च तस्य विरुद्धं षड्यंत्रं कृतवन्तः। शिमेतस्य पुत्रः जबादः
अम्मोनीया, शिमरीथस्य पुत्रः योजाबादः मोआबीदेशीया।
24:27 तस्य पुत्राणां विषये, तस्य उपरि स्थापितानां भारानाम् महत्त्वं च।
परमेश् वरस् य गृहस् य मरम्मतं च पश्यतु, तानि लिखितानि सन्ति
राजपुस्तकस्य कथा । तस्य पुत्रः अमजिया तस्य राज्यं कृतवान्
स्थाने ।