२ इतिहासः
23:1 सप्तमे वर्षे यहोयादा बलवान् भूत्वा गृहीतवान्
शतशः सेनापतिः यरोहमस्य पुत्रः अजरियाः, तस्य पुत्रः इस्माइलः च
यहोहानन्, ओबेदस्य पुत्रः अजरिया च, अदायायाः पुत्रः मासेया च।
जिक्रिपुत्रः एलीशाफाट् च तस्य सन्धिं कृतवान्।
23:2 ते यहूदादेशे परिभ्रमन्तः सर्वेभ्यः देशेभ्यः लेवीजनाः सङ्गृहीतवन्तः
यहूदादेशस्य नगराणि, इस्राएलस्य पूर्वजानां च प्रमुखाः, ते च आगतवन्तः
यरुशलेमनगरं प्रति।
23:3 ततः सर्वे सङ्घः राज्ञा सह सन्धिं कृतवान् गृहे
भगवान। स तान् अवदत्, पश्य, राज्ञः पुत्रः राज्यं करिष्यति, यथा
दाऊदस्य पुत्राणां विषये परमेश् वरः अवदत्।
23:4 एतत् कार्यं यूयं करिष्यन्ति; तृतीयः भागः भवतः प्रविश्य उपरि...
विश्रामदिवसं याजकानाम् लेवीनां च द्वारपालाः भविष्यन्ति
द्वाराणि;
23:5 तृतीयभागः राज्ञः गृहे भविष्यति; तृतीयभागश्च तत्र
आधारस्य द्वारं, सर्वे जनाः च प्राङ्गणेषु भविष्यन्ति
भगवतः गृहम्।
23:6 किन्तु याजकाः ते च विहाय कोऽपि परमेश् वरस् य गृहं न प्रविशतु
सः लेवीनां सेवकः; ते प्रविशन्ति, ते पवित्राः सन्ति, किन्तु
सर्वे जनाः परमेश् वरस् य प्रहरणं करिष्यन्ति।
23:7 लेवीयः प्रत्येकं स्वकीयेन सह राजानं परितः परितः करिष्यन्ति
तस्य हस्ते शस्त्राणि; यः कश्चित् गृहं प्रविशति, सः करिष्यति
मृताः भवन्तु, किन्तु राजा यदा प्रविशति, तदा च तस्य सह भवन्तु
निर्गच्छति ।
23:8 अतः लेवीयः सर्वे यहूदाः च यहोयादा यथावत् कृतवन्तः
पुरोहितः आज्ञां दत्तवान्, प्रत्येकं जनान् आगमिष्यमाणान् स्वपुरुषान् गृहीतवान्
विश्रामदिने विश्रामदिने निर्गन्तुं युक्तैः सह
यहोयादा याजकः न तु पाठ्यक्रमान् विसृजति स्म।
23:9 अपि च यहोयादा याजकः शतशः सेनापतिभ्यः प्रदत्तवान्
शूलानि, कवचानि, कवचानि च, ये राजा दाऊदस्य आसन्, ये...
ईश्वरस्य गृहे आसन्।
23:10 ततः सः सर्वान् जनान्, प्रत्येकं जनान् स्वहस्ते स्वशस्त्रं कृत्वा, तः
मन्दिरस्य दक्षिणभागं मन्दिरस्य वामभागं यावत्, पार्श्वे
वेदी मन्दिरं च, राज्ञा परितः।
23:11 ततः ते राज्ञः पुत्रं बहिः आनयित्वा तस्य उपरि मुकुटं स्थापयित्वा...
तस्मै साक्ष्यं दत्त्वा राजा कृतवान्। यहोयादा च तस्य पुत्राः च
अभिषेकं कृत्वा अवदत्, “ईश्वरः राजानं रक्षतु।”
23:12 यदा अथलिया धावन्तः जनानां कोलाहलं श्रुत्वा प्रशंसन्तः
राजा, सा प्रजानां समीपं परमेश् वरस् य गृहम् आगता।
23:13 सा पश्यन्ती राजा स्वस्तम्भस्य समीपे स्थितः
प्रविश्य राजपुत्राः तुरहीश्च राज्ञा: सर्वे च
भूमिजनाः आनन्दं प्राप्य तुरङ्गैः वादयन्ति स्म, गायकाः अपि
संगीतवाद्यैः सह, स्तुतिगानं उपदिष्टादिभिः। तदा
अथलिया स्ववस्त्रं विदारयित्वा अवदत्, देशद्रोहः, देशद्रोहः।
23:14 ततः यहोयादा याजकः शतजनानाम् सेनापतिं बहिः आनयत्
गणस्य उपरि स्थापयित्वा तान् अवदत्, तां श्रेण्याः बहिः स्थापयतु
यः तां अनुसृत्य गच्छति, सः खड्गेन हतः। पुरोहिताय
उवाच, भगवतः गृहे तां मा हन्तु।
23:15 अतः ते तस्याः उपरि हस्तं स्थापितवन्तः; यदा च सा प्रवेशं प्राप्तवती
अश्वद्वारेण राज्ञः गृहेण, तां तत्र हतवन्तः।
23:16 यहोयादाः तस्य सर्वेषां जनानां मध्ये च सन्धिं कृतवान्।
राज्ञः मध्ये च ते परमेश् वरस् य प्रजाः भवेयुः।
23:17 ततः सर्वे जनाः बालस्य गृहं गत्वा तत् भग्नवन्तः, च...
तस्य वेदीनां प्रतिमानां च खण्डं कृत्वा मत्तनं पुरोहितं मारितवान्
वेदीनां पुरतः बालः।
23:18 यहोयादा अपि हस्तेन परमेश् वरस् य गृहस्य कार्याणि नियुक्तवान्
तेषां याजकानाम् लेवीनां गृहे दाऊदः वितरितवान्
यथा लिखितं तथा परमेश् वरस् य होमबलिम् अर्पयितुं परमेश् वरः
मूसाया नियमः आनन्देन गायनेन च यथा निर्धारितम्
दाऊद।
23:19 सः परमेश् वरस् य गृहद्वारेषु द्वारपालान् स्थापयति यत् कोऽपि न
यत् कस्मिन् अपि विषये अशुद्धम् आसीत् तत् प्रविशतु।
23:20 ततः सः शतानां सेनापतयः, आर्यजनाः, राज्यपालाः च आदाय
प्रजानां सर्वेषां भूमिजनानां च राजानं अवतारयत्
परमेश् वरस् य गृहात् ते उच्चद्वारेण नगरम् आगताः
राज्ञः गृहं कृत्वा राजानं राज्यसिंहासनं स्थापयति।
23:21 ततः सर्वे जनाः आनन्दिताः अभवन्, ततः परं नगरं शान्तम् अभवत्
यत् ते अथलियां खड्गेन मारितवन्तः।