२ इतिहासः
22:1 यरुशलेमनिवासिनः अहजियाम् स्वस्य कनिष्ठपुत्रं राजानं कृतवन्तः
तस्य स्थाने अरबैः सह शिबिरं प्रति आगतानां जनानां समूहस्य कृते
सर्वान् ज्येष्ठान् हतान् आसीत्। अतः यहूदाराजस्य योरामस्य पुत्रः अहजिया
राज्यं कृतवान् ।
22:2 अहजिया यदा राज्यं कर्तुं आरब्धवान् तदा द्वाचत्वारिंशत् वर्षीयः आसीत्, सः च
यरुशलेमनगरे एकवर्षं राज्यं कृतवान्। तस्य मातुः नाम अपि अथलिया द
ओमरी पुत्री ।
22:3 सः अहाबस्य गृहस्य मार्गेषु अपि चरति स्म, यतः तस्य माता तस्य आसीत्
परामर्शदाता दुष्टं कर्तुं।
22:4 अतः सः अहाबस्य वंशवत् परमेश् वरस्य दृष्टौ दुष्कृतं कृतवान् ।
यतः ते तस्य पितुः मृत्योः अनन्तरं तस्य परामर्शदातारः आसन्
विनाशं।
22:5 सः तेषां परामर्शं अनुसृत्य योरामस्य पुत्रेण सह गतः
इस्राएलराजः अहाबः रामोतगिलादनगरे अरामराजहजाएलविरुद्धं युद्धं कर्तुं।
अरामीयाः च योरामं प्रहारं कृतवन्तः।
22:6 सः यज्रेलनगरे चिकित्सितुं प्रत्यागतवान् यतः सः व्रणाः आसन्
यदा सः अरामराजेन हजाएलेन सह युद्धं कृतवान् तदा रामानगरे तस्मै दत्तम्। तथा
यहूदाराजस्य यहोरामस्य पुत्रः अजरिया यहोरामस्य दर्शनार्थं अवतरत्
यज्रेलनगरे अहाबस्य पुत्रः, यतः सः रोगी आसीत्।
22:7 अहजियाहस्य विनाशः परमेश् वरात् योरामम् आगत्य अभवत्, यतः कदा
सः आगतः, सः यहोरामेन सह निम्शीपुत्रस्य येहूविरुद्धं निर्गतवान्।
यं परमेश् वरः अहाबस् य वंशस् य विच्छेदनार्थं अभिषिक्तवान् आसीत्।
22:8 यदा येहुः न्यायं कुर्वन् आसीत् तदा
अहाबस्य गृहे, यहूदाराजकुमारान्, पुत्रान् च प्राप्य
अहजियाहस्य भ्रातरः, ये अहजायाः सेवां कुर्वन्ति स्म, सः तान् हतवान्।
22:9 सः अहजियाम् अन्विषत्, ते तं गृहीतवन्तः, यतः सः सामरियादेशे निगूढः आसीत्।
तं येहूं समीपं नीतवन्तः, तं हत्वा तं दफनम् अकरोत्।
यतः, ते अवदन्, सः यहोशाफातस्य पुत्रः अस्ति, यः परमेश् वरं अन्विषत्
सर्वहृदयेन । अतः अहजियागृहस्य निश्चलतायाः सामर्थ्यं नासीत्
राज्यम् ।
22:10 अहजियायाः माता अथलिया यदा स्वपुत्रं मृतं दृष्टवती तदा सा
उत्थाय यहूदागृहस्य राजबीजं सर्वं नाशितवान्।
22:11 किन्तु राज्ञः पुत्री यहोशाबेथः योआशस्य पुत्रं गृहीतवती
अहज्याहः तं राजानः पुत्राणां हतानां मध्ये अपहृतवान्, तथा च
तं तस्य परिचारिकायाः च शय्याकक्षे स्थापयति स्म। अतः यहोशाबेथः पुत्री
राजा यहोरामः, यहोयादा याजकस्य पत्नी, (यतो हि सा भगिनी आसीत्
अहजियायाः,) अथलियातः तं गोपितवान्, येन सा तं न मारितवती।
22:12 सः तेषां सह षड् वर्षाणि यावत् परमेश्वरस्य गृहे निगूढः आसीत्, अथलिया च
भूमिं राज्यं कृतवान् ।