२ इतिहासः
21:1 यहोशापातः पितृभिः सह निद्रां गतः, पितृभिः सह च दफनः अभवत्
दाऊदस्य नगरे। तस्य स्थाने तस्य पुत्रः योरामः राज्यं कृतवान्।
21:2 तस्य भ्रातरः येहोशाफातस्य, अजरियायाः, यहीएलस्य च पुत्राः आसन्,...
जकर्याहः, अजरियाः, माइकेलः, शेफतिया च, एते सर्वे जनाः आसन्
इस्राएलराजस्य यहोशाफातस्य पुत्राः।
21:3 तेषां पिता तेभ्यः रजतस्य सुवर्णस्य च महतीं दानं दत्तवान्
बहुमूल्यं वस्तूनि, यहूदादेशे वेष्टितनगरैः सह, किन्तु राज्यं सः दत्तवान्
यहोराम; यतः सः प्रथमजातः आसीत्।
21:4 यदा यहोरामः स्वपितुः राज्यं प्रति उत्थितः तदा सः
दृढं कृत्वा सर्वान् भ्रातृन् खड्गेन हत्वा
इस्राएलस्य राजपुत्राणां अपि गोताखोराः।
21:5 यदा यहोरामः राज्यं कर्तुं आरब्धवान् तदा द्वात्रिंशत् वर्षीयः आसीत्, सः
यरुशलेमनगरे अष्टवर्षं यावत् राज्यं कृतवान्।
21:6 सः इस्राएलराजानाम् मार्गे गृहवत् चरति स्म
अहाबस्य, यतः तस्य अहाबस्य कन्या भार्या आसीत्, सः तत् कृतवान्
यत् परमेश् वरस् य दृष्टौ दुष्टम् आसीत्।
21:7 तथापि परमेश् वरः दाऊदस्य वंशं न नाशयितुम् इच्छति स्म, यतः...
दाऊदेन सह यत् सन्धिं कृतवान्, यथा च प्रकाशं दातुं प्रतिज्ञातवान्
तस्मै पुत्रेभ्यः च सदा।
21:8 तस्य काले एदोमीजनाः यहूदादेशस्य आधिपत्यात् विद्रोहं कृतवन्तः,...
स्वयमेव राजानं कृतवन्तः।
21:9 ततः यहोरामः स्वकुमारैः सह सर्वैः रथैः सह निर्गतवान्।
ततः सः रात्रौ उत्थाय अदोमीयान् आहृत्य ये तं परिवेष्टितवन्तः।
रथानां च कप्तानाः।
21:10 अतः एदोमीजनाः अद्यपर्यन्तं यहूदाहस्तात् विद्रोहं कृतवन्तः। द
तस्मिन् एव काले लिब्ना अपि तस्य हस्तस्य अधः विद्रोहं कृतवान्; यतः तस्य आसीत्
पितृणां परमेश् वरं परमेश् वरं त्यक्तवान्।
21:11 अपि च सः यहूदापर्वतेषु उच्चस्थानानि कृत्वा जनयति
यरुशलेमनगरस्य निवासिनः व्यभिचारं कर्तुं, यहूदादेशं च बाध्यं कृतवन्तः
तत्र ।
21:12 ततः एलियाहः भविष्यद्वादिना तस्मै पत्रम् आगतं यत्, “एवम्।”
तव पितुः दाऊदस्य परमेश् वरः परमेश् वरः कथयति, “यतो हि त्वं अन्तः न गतः।”
तव पितुः यहोशाफातस्य मार्गाः, न च आसाराजस्य मार्गाः
यहूदा, ९.
21:13 किन्तु इस्राएलराजानाम् मार्गेण गत्वा यहूदां कृतवान्
यरुशलेमनिवासिनः च वेश्यावृत्तिवत् वेश्यावृत्तिं कर्तुं
अहाबस्य वंशस्य, तव पितुः भ्रातरः अपि हताः
गृहं, ये स्वतः श्रेष्ठाः आसन्।
21:14 पश्य, परमेश् वरः तव प्रजां तव च महता व्याधिना प्रहारं करिष्यति
सन्तानं तव भार्याश्च सर्व्वं धनं च।
21:15 भवतः आन्तरिकरोगेण महती व्याधिः भविष्यति यावत् भवतः
आन्तराणि निःसृतानि व्याधिकारणात् दिने दिने।
21:16 अपि च परमेश् वरः यहोरामस् य आत् माम् आकर्षितवान्
इथियोपियादेशस्य समीपे ये पलिष्टिनः अरबदेशीयाः च आसन्।
21:17 ततः ते यहूदादेशम् आरुह्य तत्र भग्नाः सर्वान् नीतवन्तः
द्रव्यं यत् राज्ञः गृहे प्राप्तम्, तस्य पुत्राः अपि तस्य च
भार्याः; यथा तस्य कदापि पुत्रः न अवशिष्टः, केवलं यहोहाजः, द
तस्य पुत्रेषु कनिष्ठः ।
21:18 एतस्य सर्वस्य अनन्तरं परमेश् वरः तं असाध्येन तस्य आन्तरेषु प्रहारं कृतवान्
रोगः।
21:19 अथ च कालक्रमेण द्वयोः समाप्तेः अनन्तरम्
वर्षाणि, तस्य आन्तराणि तस्य व्याधिकारणात् बहिः पतितानि, अतः सः व्रणेन मृतः
व्याध्यां। तस्य प्रजाः च तस्य कृते दाहं न कृतवन्तः, यथा दाहः
तस्य पितरः ।
21:20 यदा सः राजं कर्तुं आरब्धवान् तदा सः द्वात्रिंशत् वर्षीयः आसीत्, सः राज्यं कृतवान्
यरुशलेमनगरे अष्टवर्षं यावत् अनिष्टः प्रस्थितः। तथापि
ते तं दाऊदस्य नगरे अन्त्येष्टवन्तः, किन्तु तस्य समाधिस्थानेषु न
राजानः ।