२ इतिहासः
20:1 तदनन्तरं मोआबस्य सन्तानाः,...
अम्मोनस्य सन्तानाः, अम्मोनीजनानाम् अतिरिक्ताः अन्ये च तेषां सह आगताः
युद्धाय यहोशाफाटस्य विरुद्धं।
20:2 ततः केचन येहोशाफातं कथयन्ति स्म, “महानः आगच्छति।”
समुद्रस्य परतः सिरियातः भवतः विरुद्धं जनसमूहः; तथा,
पश्यन्तु, ते हजाजोन्तामारे सन्ति, यत् एङ्गेदी अस्ति।
20:3 ततः यहोशापातः भयभीतः भूत्वा परमेश्वरं अन्वेष्टुं प्रवृत्तः, प्रचारं च कृतवान्
सम्पूर्णे यहूदादेशे उपवासः।
20:4 यहूदाः परमेश्वरस्य साहाय्यं याचयितुम् एकत्र समागताः
ते यहूदादेशस्य सर्वेभ्यः नगरेभ्यः परमेश् वरं अन्वेष्टुं आगताः।
20:5 यहूदा-यरुशलेमयोः सभायां यहूदा-यरुशलेम-सङ्घस्य मध्ये यहोशापातः स्थितवान्
नवप्राङ्गणस्य पुरतः परमेश् वरस् य गृहम्।
20:6 ततः उक्तवान्, हे अस्माकं पितृणां परमेश्वरः, किं स्वर्गे ईश्वरः न? तथा
न त्वं सर्वेषु राष्ट्रेषु राज्येषु शाससि? तव हस्ते च
किं न शक्तिः पराक्रमः च यथा त्वां सहितुं कोऽपि न शक्नोति?
20:7 किं त्वं अस्माकं परमेश्वरः न, यः अस्य देशस्य निवासिनः निष्कासितवान्
तव प्रजाय इस्राएलस्य समक्षं तव अब्राहमस्य वंशाय तत् दत्तवान्
मित्रं सदा?
20:8 ते तत्र निवसन्ति स्म, तत्र भवतः कृते पवित्रस्थानं निर्मितवन्तः
नाम इति, .
20:9 यदि अस्माकं उपरि दुष्टता आगच्छति यथा खड्गः न्यायः व्याधिः वा
दुर्भिक्षं वयं अस्य गृहस्य पुरतः तव सान्निध्ये च तिष्ठामः, (तव नाम्नः कृते
अस्मिन् गृहे अस्ति,) अस्माकं दुःखे त्वां रोदय, तर्हि त्वं इच्छसि
शृणुत, साहाय्यं च कुर्वन्तु।
20:10 अधुना पश्यतु अम्मोन-मोआब-सेइर-पर्वतयोः सन्तानाः, ये...
त्वं इस्राएलस्य आक्रमणं न करिष्यसि, यदा ते देशस्य निर्गताः आसन्
मिस्रदेशः, किन्तु ते तेभ्यः विमुखाः भूत्वा तान् न नाशयन्ति स्म;
20:11 पश्य, अहं वदामि, ते अस्मान् कथं फलं ददति, यत् ते अस्मान् भवतः बहिः निष्कासयितुं आगच्छामः
स्वामित्वं यत् त्वया अस्मान् उत्तराधिकारं दातुं दत्तम्।
20:12 हे अस्माकं परमेश्वर, किं त्वं तान् न्यायं न करिष्यसि? यतो हि अस्माकम् एतस्य विरुद्धं सामर्थ्यं नास्ति
अस्माकं विरुद्धं यः महती सङ्घः आगच्छति; न च जानीमः किं कर्तव्यम्: किन्तु
अस्माकं नेत्राणि त्वयि सन्ति।
20:13 ततः सर्वे यहूदाः स्वबालिकाभिः सह परमेश्वरस्य सम्मुखे स्थितवन्तः, तेषां...
भार्याः, तेषां बालकाः च।
20:14 ततः जकरयाहस्य पुत्रः याहजीएलः, यः बेनायाः पुत्रः, तस्य पुत्रः
असफस्य पुत्रेषु लेवीयः मत्तनियायाः पुत्रः येईएलः आगतः
सङ्घस्य मध्ये परमेश् वरस् य आत् मा;
20:15 सः अवदत्, हे सर्वे यहूदाः, यरुशलेमनिवासिनः च शृणुत
त्वं राजा यहोशाफात, परमेश् वरः युष् माकं प्रति वदति, मा भैषीः मा भैषीः
अस्य महता जनसमूहस्य कारणेन विक्षिप्तः; न हि युद्धं तव,
किन्तु ईश्वरस्य।
20:16 श्वः यूयं तेषां विरुद्धं गच्छथ, पश्यत, ते तेषां प्रस्तरेण उपरि आगच्छन्ति
ज़िज्; भवन्तः तान् नद्यः अन्ते, पुरतः प्राप्नुयुः
यरुएलस्य प्रान्तरे।
20:17 अस्मिन् युद्धे युष्माकं युद्धस्य आवश्यकता न भविष्यति, तिष्ठन्तु, तिष्ठन्तु
अद्यापि, भवद्भिः सह परमेश्वरस्य मोक्षं पश्यतु, हे यहूदा च
यरुशलेम: मा भयम्, न च विषादं कुरु; श्वः तेषां विरुद्धं निर्गच्छ: यतः
परमेश् वरः भवद्भिः सह भविष्यति।
20:18 यहोशापातः भूमौ मुखं कृत्वा शिरः नत्वा सर्वे
यहूदा यरुशलेमनिवासिनः च परमेश् वरस् य समक्षं पूजयन् ति स् म
प्रभुः।
20:19 लेवीयः कोहातानां बालकानां च
कोरीजनानाम्, इस्राएलस्य परमेश् वरस् य परमेश् वरस् य स्तुतिं कर्तुं उच्चैः उत्तिष्ठत्
उच्चैः स्वरः ।
20:20 ते प्रातःकाले उत्थाय प्रान्तरं गतवन्तः
तेकोआ-नगरस्य, तेषां गमनसमये यहोशापातः स्थित्वा अवदत्, हे मां शृणु
यहूदा यूयं यरुशलेमनिवासिनः च; भवतः परमेश्वरे विश्वासं कुरुत, अतः
किं यूयं स्थापिताः भविष्यथ; तस्य भविष्यद्वादिषु विश्वासं कुरुत, यूयं तथैव समृद्धाः भविष्यथ।”
20:21 ततः सः जनानां सह परामर्शं कृत्वा गायकान् नियुक्तवान्
भगवन्, तत् च पवित्रतायाः सौन्दर्यं स्तुतव्यं, यथा ते निर्गच्छन्ति स्म
सेनायाः पुरतः, भगवतः स्तुतिः इति वक्तुं च। यतः तस्य दया स्थास्यति यतः
नित्यम्u200c।
20:22 यदा ते गायितुं स्तुतिं च आरब्धवन्तः तदा परमेश्वरः प्रहारं कृतवान्
अम्मोन-मोआब-सेइर-पर्वतयोः ये आगताः आसन्, तेषां विरुद्धं
यहूदाविरुद्धं; ते च प्रहृताः अभवन्।
20:23 अम्मोन-मोआबयोः सन्तानाः नगरस्य निवासिनः विरुद्धं उत्तिष्ठन्ति स्म
सेइरपर्वते तान् हन्तुं नाशयितुं च सर्वथा
सेइर-नगरस्य निवासिनः अन्ते प्रत्येकं अन्यस्य नाशार्थं साहाय्यं कृतवन्तः ।
20:24 यदा यहूदा प्रान्तरे प्रहरणगोपुरं प्रति आगतः तदा ते
जनसमूहं दृष्ट्वा ते मृतशरीराणि पतितानि आसन्
पृथिवी, न च कश्चित् मुक्तः अभवत्।
20:25 यदा यहोशापातः स्वजनेन सह तेषां लुण्ठनं हर्तुं आगतवान्।
तेषु प्रचुरतया मृतशरीरैः सह धनद्वयं प्राप्य
बहुमूल्यं रत्नम्, यत् ते स्वस्य कृते उद्धृतवन्तः, तेभ्यः अधिकं
वहितुं शक्नुवन्ति स्म, ते च लूटस्य संग्रहे त्रयः दिवसाः आसन्, तत्
एतावत् आसीत्।
20:26 चतुर्थदिने च ते द्रोणिकायां समागताः
बेरचः; यतः तत्र ते परमेश् वरस् य आशीषं कृतवन्तः, अतः तेषां नाम
तदेव स्थानम् अद्यपर्यन्तं बेराच-द्रोणी इति उच्यते स्म।
20:27 ततः ते यहूदा-यरुशलेम-देशयोः प्रत्येकः पुरुषः, यहोशापातः च प्रत्यागतवन्तः
तेषां अग्रणीः, पुनः आनन्देन यरुशलेमनगरं गन्तुं; भगवतः कृते
तेषां शत्रुषु आनन्दं कृतवान् आसीत्।
20:28 ते स्तोत्रैः वीणाभिः तुरहीभिः च गृहीत्वा यरुशलेमनगरं प्रति आगतवन्तः
भगवतः गृहम्।
20:29 तेषां देशानाम् सर्वेषु राज्येषु ईश्वरभयम् आसीत् यदा...
ते श्रुतवन्तः यत् परमेश् वरः इस्राएलस् य शत्रुभिः सह युद्धं करोति।
20:30 अतः यहोशाफातस्य राज्यं शान्तम् आसीत्, यतः तस्य परमेश्वरः तस्मै परितः विश्रामं दत्तवान्
विषये।
20:31 यहूदादेशस्य राजा अभवत्, सः पञ्चत्रिंशत् वर्षीयः आसीत्
यदा सः राज्यं कर्तुं आरब्धवान्, तदा सः पञ्चविंशतिवर्षेषु राज्यं कृतवान्
यरुशलेम। तस्य मातुः नाम शिल्ह्याः पुत्री अजुबा आसीत्।
20:32 सः पितुः आसास्य मार्गं गतः, तस्मात् न निर्गतवान्।
यद् परमेश् वरस् य समक्षं यत् उचितं तत् कुर्वन्।
20:33 तथापि उच्चस्थानानि न हृतानि यतः अद्यापि जनानां कृते आसीत्
पितृणां परमेश्वराय तेषां हृदयं न सज्जीकृतवन्तः।
20:34 यहोशाफातस्य शेषं कृत्यं प्रथमं अन्तिमं च पश्यन्तु
लिखिताः हनानीपुत्रस्य येहूयाः पुस्तके, यस्य उल्लेखः अस्ति
इस्राएलराजानाम् पुस्तकम्।
20:35 तदनन्तरं यहूदाराजः यहोशापातः अहजिया सह मिलितवान्
इस्राएलस्य राजा, यः अतीव दुष्टं कृतवान्।
20:36 ततः सः तर्शीशनगरं गन्तुं नावानि निर्मातुं तस्य सह मिलितवान्, ते च
एजिओङ्गाबेर्-नगरे जहाजानि कृतवान् ।
20:37 ततः मारेशानगरस्य दोदवस्य पुत्रः एलीएजरः विरुद्धं भविष्यद्वाणीं कृतवान्
यहोशापातः कथयन्, यतो हि त्वं अहजया सह संयोजितः असि, त...
भगवता तव कार्याणि भग्नाः। नावश्च भग्नाः, यत् ते आसन्
न तर्शीषं गन्तुं समर्थः।