२ इतिहासः
19:1 यहूदाराजः यहोशापातः शान्तिपूर्वकं स्वगृहं प्रत्यागतवान्
यरुशलेम।
19:2 ततः हाननीपुत्रः येहू द्रष्टुः तं मिलितुं निर्गत्य अवदत्
राजा यहोशाफात, किं त्वं अभक्तानाम् साहाय्यं कर्तुं, तान् प्रेम्णा च कुरु
भगवन्तं द्वेष्टि? अतः परमेश् वरस् य समक्षात् तव उपरि क्रोधः वर्तते।
19:3 तथापि भवतः सद्विषयाणि प्राप्यन्ते
भूमितः वनानि अपहृत्य तव हृदयं सज्जीकृतवान्
ईश्वरं अन्वेष्यताम्।
19:4 यहोशापातः यरुशलेमनगरे निवसति स्म, ततः सः पुनः निर्गतवान्
बेर्शेबातः एप्रैमपर्वतपर्यन्तं जनाः तान् पुनः आनयन्ति स्म
तेषां पितृणां परमेश्वरः प्रभुः।
19:5 सः यहूदादेशस्य सर्वेषु वेष्टितनगरेषु देशे न्यायाधीशान् स्थापयति स्म।
नगरेण नगरेण, २.
19:6 न्यायाधीशान् अवदत्, यूयं यत् कुर्वन्ति तत् सावधानाः भवन्तु, यतः यूयं मनुष्यस्य कृते न्यायं न कुर्वन्ति।
किन्तु न्याये युष्माभिः सह स्थितस्य परमेश् वरस्य कृते।
19:7 अतः इदानीं युष्माकं प्रति परमेश् वरभयम् भवतु। सावधानं कृत्वा कुरुत:
यतः अस्माकं परमेश् वरस् य अधर्मः नास्ति, न च जनानां आदरः अस्ति।
न च दानग्रहणम्।
19:8 यरुशलेमनगरे यहोशाफाट् लेवीनां, जनानां च स्थापनं कृतवान्
याजकानाम्, इस्राएलस्य पितृणां प्रमुखानां च न्यायाय
येरुसलेमनगरं प्रत्यागत्य विवादानाम् कारणात् परमेश् वरः।
19:9 ततः सः तान् आज्ञापयति स्म, यूयं भगवतः भयेन एवं करिष्यन्ति।
निष्ठया, सिद्धहृदयेन च।
19:10 भवतः भ्रातृणां किं कारणं भवतः समीपं आगमिष्यति
तेषां नगराणि रक्तरक्तयोः मध्ये नियमाज्ञायोः मध्ये।
नियमान् न्यायान् च भवन्तः तान् अपि चेतयिष्यन्ति यत् ते अपराधं न कुर्वन्ति
परमेश् वरस् य विरुद्धं युष् माकं भ्रातृषु च क्रोधः आगतः।
एतत् कुरुत, यूयं च अपराधं न करिष्यन्ति।
19:11 अमारिया मुख्ययाजकः भवतः सर्वेषु विषयेषु अस्ति
विधाता; इस्माइलस्य पुत्रः जबदिया यहूदावंशस्य अधिपतिः।
राज्ञः सर्वेषु विषयेषु लेवीयः अपि पुरतः अधिकारिणः भविष्यन्ति
त्वम्u200c। साहसं कुरुत, परमेश् वरः भद्रैः सह भविष्यति।