२ इतिहासः
18:1 यहोशाफातस्य धनं, गौरवं च प्रचुरं आसीत्, सः आत्मीयतां च सम्मिलितवान्
अहब इत्यनेन सह ।
18:2 कतिपयवर्षेभ्यः अनन्तरं सः अहाबस्य समीपं सामरियानगरं गतः। अहबः च मारितवान्
तस्य प्रचुरतायां मेषवृषभाः, तस्य जनानां कृते च
तं, तेन सह रमोतगिलादनगरं गन्तुं च प्रेरितवान्।
18:3 इस्राएलस्य राजा अहाबः यहूदाराजं यहोशाफातं अवदत्, “इच्छसि।”
मया सह रमोथगिलादं गच्छतु? सः तं प्रत्युवाच, “अहं यथा त्वम्, तथा च
मम प्रजाः तव प्रजाः इव; वयं च त्वया सह युद्धे भविष्यामः।
18:4 ततः यहोशापातः इस्राएलराजं अवदत्, “प्रार्थयामि, 18:16 इत्यत्र पृच्छतु
अद्य परमेश् वरस् य वचनम्।
18:5 अतः इस्राएलस्य राजा चतुःशतं भविष्यद्वादिनां सङ्गृहीतवान्
पुरुषाः तान् अवदत् , “किं वयं रमोतगिलादनगरं युद्धाय गमिष्यामः वा गच्छामः वा।”
अहं क्षमामि ? ते अवदन्, “उपरि गच्छतु; यतः परमेश् वरः तत् राजस् य हस्ते समर्पयिष्यति
हस्त।
18:6 किन्तु यहोशापातः अवदत्, “किं अत्र परमेश् वरस्य भविष्यद्वादिः नास्ति?
यथा वयं तं पृच्छामः?
18:7 इस्राएलराजः यहोशाफातं अवदत्, “अद्यापि एकः पुरुषः अस्ति
यं वयं परमेश् वरं पृच्छामः, अहं तु तं द्वेष्टि। यतः सः कदापि भविष्यद्वाणीं न कृतवान्
मम हितं, किन्तु सर्वदा दुष्टं, स एव इमलापुत्रः मीकायाहः। तथा
यहोशाफातः अवदत्, “राजा एवम् मा वदतु।”
18:8 इस्राएलस्य राजा स्वस्य एकं अधिकारीं आहूय अवदत्, “आनय।”
शीघ्रं इमलापुत्रः मीकायः।
18:9 इस्राएलराजः यहूदाराजः यहोशाफाट् च तयोः द्वयोः अपि उपविष्टौ
तस्य सिंहासने वस्त्रधारिणः शून्यस्थाने उपविष्टाः च
सामरियाद्वारस्य प्रवेशः; सर्वे भविष्यद्वादिः भविष्यद्वाणीम् अकरोत्
तेषां पुरतः।
18:10 कनानापुत्रः सिदकियः तस्य लोहशृङ्गाणि कृत्वा अवदत्।
इति परमेश् वरः कथयति, “एतेन सह त्वं सिरियां यावत् ते न भवन्ति तावत् धर्षयिष्यसि।”
उपभोक्तः ।
18:11 ततः सर्वे भविष्यद्वादिः एवं भविष्यद्वाणीं कृतवन्तः यत्, “रामोतगिलादनगरं गत्वा
समृद्धाः भवन्तु, यतः परमेश् वरः तत् राज्ञः हस्ते समर्पयिष्यति।
18:12 ततः यः दूतः मीकायाः आह्वानं कर्तुं गतः सः तं उक्तवान्।
पश्य, भविष्यद्वादिनां वचनं एकेन राजानं भद्रं कथयति
सहमतिः; अतः तव वचनं तेषां एकस्य इव भवतु, तथा च
भद्रं वद।
18:13 ततः मीकायाहः अवदत्, “यथा परमेश्वरः जीवति, मम परमेश्वरः यत् वदति, तत् इच्छति
अहं वदामि।
18:14 यदा सः राज्ञः समीपम् आगतः, तदा राजा तम् अवदत्, “मीकायः, करिष्यति
वयं रमोथगिलादनगरं युद्धाय गच्छामः, किं वा अहं क्षमामि? स उवाच, गच्छ यूयं
उत्तिष्ठत, समृद्धिं च कुरु, ते तव हस्ते समर्पिताः भविष्यन्ति।
18:15 राजा तम् अवदत्, कतिवारं शपथं करिष्यामि यत् त्वं
भगवतः नाम्ना मम सत्यं विना किमपि न वदतु?
18:16 ततः सः अवदत्, “अहं सर्वान् इस्राएलान् पर्वतानाम् उपरि विकीर्णान् दृष्टवान् यथा
मेषाः येषां गोपालकः नास्ति, ततः परमेश् वरः अवदत्, एतेषां स्वामी नास्ति;
अतः ते प्रत्येकं शान्तिपूर्वकं स्वगृहं प्रत्यागच्छन्तु।
18:17 इस्राएलराजः यहोशाफातं अवदत्, “किं मया त्वां न उक्तं यत् सः
मम शुभं भविष्यद्वाणीं न करिष्यति, किन्तु दुष्टं भविष्यद्वाणी?
18:18 पुनः सः अवदत्, अतः परमेश् वरस्य वचनं शृणुत। अहं भगवन्तं दृष्टवान्
तस्य सिंहासने उपविष्टः सर्वः स्वर्गसमूहः तस्य उपरि स्थितः
दक्षिणहस्ते वामे च।
18:19 ततः परमेश् वरः अवदत्, “इस्राएलराजं अहाबं को प्रलोभयिष्यति यत् सः गन्तुं शक्नोति।”
रमोथगिलादे उपरि पतति च? एकः एवम् उक्तवान्, तथा च
तदनन्तरं वचनम् अन्यत्।
18:20 ततः एकः आत्मा बहिः आगत्य परमेश्वरस्य पुरतः स्थित्वा अवदत्, “अहम्
तं प्रलोभयिष्यति। ततः परमेश् वरः तम् अवदत् , “केन सह?
18:21 सः अवदत्, अहं बहिः गत्वा सर्वेषां मुखे मृषावादी भविष्यामि
तस्य भविष्यद्वादिनो। भगवता उवाच, त्वं तं प्रलोभयसि, त्वं च करिष्यसि
also prevail: बहिः गत्वा तथा अपि कुरु।
18:22 अतः पश्यतु, परमेश् वरः मृषावादीत् मनः मुखे स्थापितवान्
एते तव भविष्यद्वादिः, परमेश् वरः भवतः विरुद्धं दुष्कृतम् अकथयत्।
18:23 ततः कनानापुत्रः सिदकियाः समीपं गत्वा मीकायाः उपरि आहतः
गण्डं कृत्वा उक्तवान्, “प्रभोः आत्मा मतः वक्तुं कस्मिन् मार्गे गतः।”
त्वां प्रति?
18:24 ततः मीकायाहः अवदत्, “पश्य, त्वं तस्मिन् दिने द्रक्ष्यसि यदा त्वं गमिष्यसि।”
अन्तः कक्षे निगूढं कर्तुं।
18:25 तदा इस्राएलस्य राजा अवदत्, यूयं मीकायाहं गृहीत्वा तं प्रति नयतु
अमोनः नगरस्य राज्यपालः, राज्ञः पुत्रः योआशः च;
18:26 तथा च वदतु, राजा इदम् वदति, अयं जनः कारागारे निक्षिप्य पोषयतु
तं क्लेशरोटिका सह क्लेशजलेन च यावत् अहं
शान्तिपूर्वकं प्रत्यागच्छन्तु।
18:27 ततः मीकायाहः अवदत्, “यदि त्वं शान्तिपूर्वकं प्रत्यागच्छसि तर्हि न
मया उक्तः प्रभुः। सः अवदत्, हे सर्वे जनाः शृणुत।
18:28 ततः इस्राएलस्य राजा यहूदाराजः यहोशाफाट् च गतवन्तौ
रमोथगिलाद।
18:29 इस्राएलराजः यहोशाफातं अवदत्, “अहं वेषं धारयिष्यामि।
युद्धं च गमिष्यति; किन्तु त्वं स्ववस्त्रं धारय। अतः राजा के
इस्राएलः वेषं कृतवान्; ते च युद्धं गतवन्तः।
18:30 अरामराजः रथसेनापतिभ्यः आज्ञापितवान् यत्
तेन सह आसन्, “अल्पेन वा महता वा सह मा युद्धं कुरुत, केवलं सह एव।”
इस्राएलस्य राजा।
18:31 यदा रथसेनापतिः यहोशाफातं दृष्टवन्तः।
यत् ते अवदन्, “इदं इस्राएलस्य राजा अस्ति।” अतः ते परिवेष्टितवन्तः
तं युद्धं कर्तुं, किन्तु यहोशाफाट् आक्रोशितवान्, परमेश् वरः तस्य साहाय्यं कृतवान्। तथा
ईश्वरः तान् स्वतः दूरं गन्तुं प्रेरितवान्।
18:32 यदा हि रथाध्यक्षाः ज्ञातवन्तः
यत् इस्राएलस्य राजा नासीत्, ते पुनः अनुसरणं त्यक्तवन्तः
तस्य।
18:33 ततः कश्चित् पुरुषः धनुः आकृष्य इस्राएलराजं प्रहृतवान्
हार्शसन्धियोः मध्ये, अतः सः स्वस्य रथं पुरुषं अवदत्।
हस्तं व्यावर्तय त्वं मां गणात् बहिः नयसि; अहमेव हि
क्षतिग्रस्तः ।
18:34 तस्मिन् दिने युद्धं वर्धितम्, तथापि इस्राएलस्य राजा स्थगितवान्
स्वयं रथेन सिरियादेशीयानां विरुद्धं सायं यावत्, परितः च
सूर्यास्तसमये सः मृतः।