२ इतिहासः
17:1 तस्य स्थाने तस्य पुत्रः यहोशाफाट् राज्यं कृत्वा आत्मनः बलं कृतवान्
इजरायलस्य विरुद्धं।
17:2 सः यहूदादेशस्य सर्वेषु वेष्टितनगरेषु सैन्यं स्थापयित्वा स्थापितवान्
यहूदादेशे एप्रैमनगरेषु च सैन्यदलानि, ये आसा
तस्य पिता गृहीतवान् आसीत्।
17:3 परमेश् वरः यहोशाफाटेन सह आसीत् यतः सः प्रथममार्गेषु चरति स्म
पितुः दाऊदस्य, बालिमं न अन्विषत्;
17:4 किन्तु स्वपितुः परमेश्वरं भगवन्तं अन्विष्य तस्य अनुसरणं कृतवान्
आज्ञां न तु इस्राएलस्य कर्मणाम् अनुसृत्य।
17:5 अतः परमेश् वरः राज्यं स्वहस्ते स्थापितवान्; सर्वे यहूदाः च
यहोशाफाटस्य समीपं उपहारं आनीतम्; तस्य च धनं गौरवं च आसीत्
विपुलता।
17:6 तस्य हृदयं परमेश् वरस् य मार्गेषु उत्थापितम्, अपि च सः गृहीतवान्
यहूदादेशात् उच्चस्थानानि वनानि च दूरं कुर्वन्तु।
17:7 तृतीयवर्षे अपि सः स्वराजकुमारान् प्रेषितवान्, यत्...
बेनहैलं ओबडियां जकर्याहं नथनीलं च
मीकायाहः, यहूदादेशस्य नगरेषु उपदेशं कर्तुं।
17:8 तेषां सह सः लेवीयान् प्रेषितवान्, शेमैया, नथनिया च,...
जबदियाः असाहेलः शेमिरामोथः यहोनाथनः अदोनियाः च
तोबियाः टोबदोनिया च लेवीयः; तैः सह एलीशामा यहोरामः च।
पुरोहिताः ।
17:9 ते यहूदादेशे उपदेशं कुर्वन्ति स्म, तस्य सह परमेश् वरस् य नियमग्रन्थः अपि आसीत्
तान् यहूदादेशस्य सर्वेषु नगरेषु परिभ्रमन् तान् उपदिशति स्म
जनाः।
17:10 ततः सर्वेषु राज्येषु परमेश् वरभयम् अभवत् येषु...
यहूदादेशस्य परितः आसन्, येन ते यहोशाफाटस्य विरुद्धं युद्धं न कृतवन्तः।
17:11 अपि च केचन पलिष्टिनः यहोशाफाट् उपहारं, करं च आनयन्ति स्म
रजत; अरबीजनाः तस्मै सप्तसहस्राणि सप्त च मेषान् आनयन्ति स्म
मेषशतं सप्तसहस्राणि सप्तशतानि च बस्तयः।
17:12 यहोशाफाट् अतीव महती अभवत्। सः यहूदायां दुर्गाणि निर्मितवान्।
भण्डारस्य च नगराणि।
17:13 यहूदानगरेषु तस्य बहु व्यापारः आसीत्, युद्धपुरुषाणां च।
पराक्रमिणः येरुसलेमनगरे आसन्।
17:14 एतानि च तेषां गृहानुसारं संख्याः
पितरः - यहूदादेशस्य सहस्राणां सेनापतिः; अदनाः प्रमुखः, सह च
तं वीर्यवान् त्रिशतसहस्राणि।
17:15 तस्य पार्श्वे यहोहाननः सेनापतिः, तस्य सह द्विशतं च
चत्वारिंशत्सहस्रम् ।
17:16 तदनन्तरं जिक्रिपुत्रः अमसियाः स्वेच्छया अर्पणं कृतवान्
स्वयमेव परमेश् वरस् य समीपं गतः; तेन सह द्विशतसहस्राणि च महाबलाः
शौर्यम् ।
17:17 बेन्जामिनस्य च; एलियादा वीर्यवान्, तेन सह सशस्त्राः
धनुः कवचेन सह द्विशतसहस्राणि |
17:18 तदनन्तरं यहोजाबादः, तस्य सह शतं चत्वारिंशत्
सहस्रं युद्धाय सज्जाः।
17:19 ये राजानः वेष्टने स्थापिताः तेषां पार्श्वे एते राजानं प्रतीक्षन्ते स्म
सम्पूर्णे यहूदादेशे नगराणि।