२ इतिहासः
16:1 इस्राएलराजस्य आसा बाशस्य शासनस्य षड्त्रिंशत् वर्षे
यहूदादेशं प्रति आगत्य रामं निर्मितवान् यत् सः अनुमन्यते
न कश्चित् यहूदाराजस्य आसस्य समीपं निर्गच्छति न प्रविशति।
16:2 ततः आसा गृहस्य निधिभ्यः रजतं सुवर्णं च बहिः आनयत्
परमेश् वरस् य राजगृहस् य च, अरामराजस् य बेनहददस् य समीपं प्रेषितवान्।
यः दमिश्कनगरे निवसति स्म।
16:3 मम त्वया च मध्ये एकः लीगः अस्ति यथा मम पितुः मध्ये आसीत्
तव पिता च, पश्य, मया त्वां रजतं सुवर्णं च प्रेषितम्। गच्छ, तव भङ्गय
इस्राएलराजेन बाशेन सह सङ्गठनं कुरुत, येन सः मम दूरं गन्तुं शक्नोति।
16:4 ततः बेनहददः आसाराजस्य वचनं श्रुत्वा तस्य सेनापतयः प्रेषितवान्
इस्राएलस्य नगराणां विरुद्धं सेनाः; ते च इजोन्, दानं च प्रहारं कृतवन्तः, च
आबेलमैम, नफ्तालीनगरस्य सर्वाणि भण्डारनगराणि च।
16:5 बाशः तत् श्रुत्वा तस्य निर्माणं त्यक्तवान्
रामः, तस्य कार्यं च निवर्ततु।
16:6 ततः आशा राजा सर्वान् यहूदादेशान् गृहीतवान्; ते च शिलाः अपहृतवन्तः
रामः तस्य काष्ठानि च, येन बाशः निर्माणं करोति स्म; स च
तेन गेबा मिस्पा च निर्मितवती।
16:7 तस्मिन् समये हनानी द्रष्टा यहूदाराजस्य आसां समीपम् आगत्य अवदत्
तस्मै, यतः त्वं सिरियाराजं अवलम्बितवान्, न तु अवलम्बितवान्
तव परमेश् वरस् य परमेश् वरस् य उपरि, अतः अरामराजस् य सेना पलायिता
तव हस्तात् बहिः।
16:8 इथियोपियादेशीयाः लुबिमजनाः च महतीं गणं न आसन्, बहुभिः सह
रथाः अश्ववाहकाः च? तथापि त्वं परमेश् वरम् अवलम्बितवान् इति कारणतः सः
तान् तव हस्ते समर्पितवान्।
16:9 यतः भगवतः नेत्राणि सम्पूर्णे पृथिव्यां इतस्ततः धावन्ति, यत्...
तेषां कृते बलवान् दर्शयतु येषां हृदयं प्रति सिद्धम्
तस्य। अत्र त्वया मूर्खता कृता, अतः परं त्वं
युद्धानि भविष्यन्ति।
16:10 ततः आसाः द्रष्टुः प्रति क्रुद्धः सन् तं कारागारगृहे निक्षिप्तवान्। स हि
अस्य कारणात् तस्य सह क्रुद्धः आसीत्। आसा च केचन पीडितवान्
प्रजाः समानसमये।
16:11 पश्यतु, आशायाः कृतयः प्रथमतः अन्तिमाः च, पश्यन्तु, तानि लिखितानि सन्ति
यहूदा-इस्राएल-राजानाम् पुस्तकम्।
16:12 असा तस्य राज्यस्य नवत्रिंशत् वर्षे रोगग्रस्तः अभवत्
पादौ यावत् तस्य रोगः अतिशयेन महती अभवत्, तथापि सः रोगे
न तु परमेश् वरं, किन् तु वैद्यान् अन्विषन्।
16:13 असा पितृभिः सह सुप्त्वा चत्वारिंशत् वर्षे मृतः
तस्य शासनम् ।
16:14 ते तं स्वस्य कृते निर्मितेषु समाधिषु अन्त्येष्टवन्तः
दाऊदस्य नगरे तं शयनं कृत्वा पूर्णे शयने निधाय
मधुरगन्धाः गोताखराः प्रकाराः मसालाः औषधकारैः निर्मिताः'।
कला: तस्य कृते च अतीव महत् दाहं कृतवन्तः।