२ इतिहासः
15:1 ततः परमेश् वरस् य आत् मा ओदेदस् य पुत्रस्य अजरियायाः उपरि आगतः।
15:2 ततः सः आसां मिलितुं निर्गत्य तं अवदत्, “आसा, सर्वे च मां शृणु।”
यहूदाः बेन्जामिनः च; यदा यूयं तस्य समीपे सन्ति तावत् परमेश् वरः युष् माभिः सह अस्ति; यदि च
यूयं तं अन्विष्यथ, सः युष्मान् लभ्यते; किन्तु यदि यूयं तं त्यजथ तर्हि सः करिष्यति
त्वां परित्यजतु।
15:3 इस्राएलः चिरकालात् सच्चिदानन्देन बहिः, बहिः च अस्ति
उपदेशक याजकः, नियमहीनः च।
15:4 किन्तु यदा ते क्लेशेन इस्राएलस्य परमेश्वरस्य परमेश्वरस्य समीपं गतवन्तः,...
तं अन्विषत्, सः तेषां लब्धः।
15:5 तेषु कालेषु निर्गतस्य तस्य च शान्तिः नासीत्
तत् प्रविष्टम्, किन्तु सर्वेषां निवासिनः महतीः क्लेशाः आसन्
देशाः ।
15:6 ततः परं राष्ट्रं नगरनगरं च नष्टम् अभवत् यतः परमेश् वरः पीडयति स्म
तान् सर्वैः व्यसनैः सह।
15:7 अतः यूयं बलवन्तः भवन्तु, भवतः हस्ताः दुर्बलाः मा भवन्तु, भवतः कार्यस्य कृते
फलं प्राप्स्यति।
15:8 असा एतानि वचनानि ओदेदभविष्यद्वादिना भविष्यद्वाणीं च श्रुत्वा
साहसं कृत्वा सर्वेभ्यः भूमिभ्यः घृणितमूर्तयः अपसारितवान्
यहूदा च बिन्यामीन च, ये नगराः सः पर्वतात् गृहीतवान्
एप्रैमः, परमेश् वरस् य वेदीं नवीकृतवान् यत्, यत् ज् वरस्य ओसारा पुरतः आसीत्
प्रभुः।
15:9 ततः सः सर्वान् यहूदा-ब्यान्मिन-देशान्, तेषां सह परदेशीयान् च बहिः सङ्गृहीतवान्
एप्रैमस्य मनश्शे च शिमोनस्य च, यतः ते तस्य समीपं पतितवन्तः
इस्राएलः प्रचुरं यदा दृष्टवन्तः यत् तस्य परमेश् वरः तस् य सह अस्ति।
15:10 अतः ते तृतीयमासे यरुशलेमनगरे समागताः
आसस्य शासनस्य पञ्चदशवर्षम् ।
15:11 ते तदा एव परमेश् वराय यत् लुण्ठनं अर्पितवन्तः
आनयत्, सप्तशतानि गोवाः सप्तसहस्राणि मेषाः च।
15:12 ततः ते स्वपितृणां परमेश्वरं परमेश्वरं अन्वेष्टुं सन्धिं कृतवन्तः
सर्वेण हृदयेन सर्वात्मना च;
15:13 यः कश्चित् इस्राएलस्य परमेश् वरं परमेश् वरं न अन्वेष्टुम् इच्छति, सः वधः भवेत्
मृत्युः लघु वा महान् वा पुरुषः स्त्री वा।
15:14 ते च उच्चैः स्वरेण, उद्घोषैः, च...
तुरहीभिः सह, कोर्नेटैः च।
15:15 सर्वे यहूदाः शपथेन आनन्दितवन्तः यतः ते सर्वैः सह शपथं कृतवन्तः
हृदयं, सर्वकामना च तं अन्विषन्; तेषु सः लब्धः।
परमेश् वरः तान् परितः विश्रामं दत्तवान्।
15:16 असस्य राज्ञः माकायाः विषये च तां अपसारितवान्
राज्ञीत्वात्, यतः सा वने मूर्तिं कृतवती, अस्ति च छिनत्ति
तस्याः मूर्तिं मुद्रयित्वा किद्रोन-नद्यां दग्धवान्।
15:17 किन्तु इस्राएलदेशात् उच्चस्थानानि न हृतानि, तथापि तेषां...
आसास्य हृदयं सर्वं दिवसं सिद्धम् आसीत्।
15:18 ततः सः स्वपितुः यत् किमपि आसीत् तत् ईश्वरस्य गृहे आनयत्
समर्पितं, स्वयं च समर्पितं, रजतं, सुवर्णं च, च
पात्राणि ।
15:19 ततः पञ्चत्रिंशत् वर्षपर्यन्तं युद्धं न अभवत्
असस्य ।