२ इतिहासः
14:1 ततः अबियाः पितृभिः सह निद्रां गतः, ते तं नगरे दफनम् अकरोत्
दाऊदः - तस्य पुत्रः आसा तस्य स्थाने राज्यं कृतवान्। तस्य काले भूमिः आसीत्
शान्तं दशवर्षम्।
14:2 ततः परमेश् वरस् य दृष् टौ यत् सत् यम् अस् ति, तत् कृतं
भगवान:
14:3 सः परदेशीयदेवानां वेदीः, उच्चस्थानानि च अपहृतवान्।
प्रतिमाः भङ्क्त्वा वनानि च छिनत्तु।
14:4 ततः यहूदादेशः आज्ञापयत् यत् ते स्वपितृणां परमेश्वरं परमेश् वरं अन्वेष्टुम्, तत् च कुर्वन्तु
विधिः आज्ञा च।
14:5 सः यहूदादेशस्य सर्वेभ्यः नगरेभ्यः उच्चस्थानानि, नगराणि च अपहृतवान्
बिम्बाः: तस्य पुरतः राज्यं शान्तम् आसीत्।
14:6 सः यहूदादेशे वेष्टितनगराणि निर्मितवान् यतः भूमिः विश्रामं प्राप्नोति स्म, तस्य च आसीत्
न तेषु वर्षेषु युद्धम्; यतः परमेश् वरः तस्मै विश्रामं दत्तवान् ।
14:7 अतः सः यहूदाम् अवदत्, “एतानि नगराणि निर्माय परिभ्रमामः।”
तान् भित्तिं, गोपुराणि, द्वाराणि, शलाकाश्च, यदा भूमिः अद्यापि अस्ति
वयम्u200c; यतः वयं अस्माकं परमेश् वरं परमेश् वरं अन्विषामः, वयं तं च अन्विषयामः
अस्मान् सर्वतः विश्रामं दत्तवान्। अतः ते निर्मिताः समृद्धाः च अभवन् ।
14:8 अस्ति च यहूदादेशात् लक्ष्यं शूलं च धारयन्तः पुरुषसैनिकाः आसन्
त्रिशतसहस्राणि; बिन्यामीनतः सः कवचान् धारयन् आकर्षितवान्
धनुषः द्विशतचत्वारिंशत्सहस्राणि, एते सर्वे महाबलाः आसन्
शौर्यम् ।
14:9 ततः तेषां विरुद्धं इथियोपियादेशीयः ज़ेराहः क
सहस्रं त्रिशतं च रथाः; मारेशां च आगतः।
14:10 ततः आसा तस्य विरुद्धं निर्गतवान्, ते च युद्धं सज्जीकृतवन्तः
मारेशाहस्थस्य जेफथस्य उपत्यका।
14:11 असा स्वस्य परमेश्वरं परमेश् वरं आह्वयति स्म, “प्रभो, एतत् किमपि न भवति।”
त्वां साहाय्यं कर्तुं बहुभिः सह वा येषां सामर्थ्यं नास्ति तेषां सह वा
हे अस्माकं परमेश् वर, अस्मान्; यतः वयं त्वयि विश्रामं कुर्मः, तव नाम्ना वयं विरुद्धं गच्छामः
एतत् बहुलम्। हे प्रभु, त्वं अस्माकं परमेश्वरः असि; मा मनुष्यः विजयं प्राप्नुयात्
त्वा ।
14:12 ततः परमेश् वरः इथियोपियादेशिनः असास् य समक्षं यहूदायाश्च पुरतः प्रहारं कृतवान्। तथा
इथियोपियादेशिनः पलायिताः ।
14:13 असा तस्य सह जनाः च तान् गेरारपर्यन्तं अनुसृत्य
इथियोपियादेशिनः पतिताः, यत् ते स्वं पुनः प्राप्तुं न शक्तवन्तः;
यतः ते परमेश् वरस् य समक्षं तस्य सेनायाः सम्मुखे च विनाशिताः अभवन्; ते च
अतीव लूटं नीतवान्।
14:14 ते गेरारस्य परितः सर्वाणि नगराणि आहतवन्तः। भयस्य कृते
तेषां उपरि परमेश् वरः आगतः, ते च सर्वाणि नगराणि लुण्ठितवन्तः; तत्र हि
तेषु बहु लूटम् अतिक्रान्तम्।
14:15 ते पशूनां तंबूषु अपि आहत्य मेषान् उष्ट्रान् च नीतवन्तः
प्रचुरतया यरुशलेमनगरं प्रत्यागत्य।