२ इतिहासः
13:1 राजा यारोबामस्य अष्टादशवर्षे अबिया राजा राज्यं कर्तुं आरब्धवान्
यहूदा।
१३:२ सः यरुशलेमनगरे वर्षत्रयं राज्यं कृतवान्। तस्य मातुः नाम अपि मिकायः आसीत्
गिबियानगरस्य उरीएलस्य पुत्री आसीत्। अबियाहस्य च मध्ये युद्धम् अभवत्
यरोबाम।
13:3 अबियाहः युद्धं शूरसैन्येन सह सङ्गृहीतवान्।
चतुःशतसहस्राणि अपि चयनितपुरुषाः, यरोबामः अपि युद्धं कृतवान्
अष्टशतसहस्राणि चितैः पुरुषैः सह पराक्रमिणः सन् तस्य विरुद्धं सज्जाः भवन्तु
शौर्यस्य पुरुषाः।
13:4 ततः अबिया एप्रैमपर्वते स्थिते ज़मरैमपर्वते उत्तिष्ठति स्म,...
उवाच, हे यरोबाम, सर्वे इस्राएल च मां शृणु।
13:5 यूयं न ज्ञातव्यं यत् इस्राएलस्य परमेश् वरः परमेश् वरः राज्यं समर्पितवान्
इस्राएलः दाऊदं प्रति सदा, तस्मै तस्य पुत्रेभ्यः च सन्धिना
लवणं?
13:6 तथापि दाऊदपुत्रस्य सोलोमनस्य दासः नबतस्य पुत्रः यारोबामः।
उत्थितः, स्वामिनः विरुद्धं विद्रोहं कृतवान्।
13:7 तस्य समीपं व्यर्थाः जनाः, बेलियायाः सन्तानाः,...
सोलोमनस्य पुत्रस्य रहबामस्य विरुद्धं दृढतां प्राप्तवन्तः, यदा
रहबामः तरुणः कोमलहृदयः च आसीत्, सः तान् सहितुं न शक्तवान् ।
13:8 इदानीं च यूयं परमेश् वरस् य राज् यस् य हस्ते स्थातुं मन्यन्ते
दाऊदस्य पुत्राः; यूयं च महती जनसमूहः भवद्भिः सह सन्ति
सुवर्णवत्साः ये यरोबामः भवन्तं देवानां कृते निर्मितवान्।
13:9 किं यूयं परमेश् वरस्य याजकान्, हारूनस्य पुत्रान्, द...
लेवीजनाः, युष्मान् च राष्ट्राणां प्रकारेण याजकान् कृतवन्तः
अन्यभूमिः? यथा यः कश्चित् बालकेन सह आत्मनः अभिषेकार्थम् आगच्छति
वृषभः सप्त मेषाः च, स एव तेषां याजकः भवेत् ये न सन्ति
देवाः ।
13:10 किन्तु अस्माकं परमेश्वरः परमेश्वरः अस्ति, वयं च तं न त्यक्तवन्तः। तथा
ये याजकाः भगवतः सेवां कुर्वन्ति, ते हारूनस्य पुत्राः,...
लेवीयः स्वव्यापारं प्रतीक्षन्ते।
13:11 ते प्रतिदिनं प्रातः प्रतिदिनं सायं च दग्धाः परमेश्वराय दहन्ति
यज्ञं मधुरं च धूपं च दर्शयति रोटिका अपि तान् क्रमेण स्थापयति
शुद्धं मेजम्; सुवर्णदीपं च तत्दीपैः सह, to
प्रतिदिनं सायंकाले दहन्तु, यतः वयं परमेश्वरस्य परमेश्वरस्य आज्ञां पालयामः। किन्तु यूयं
तं त्यक्तवन्तः।
13:12 पश्यन्तु, अस्माकं सेनापतिं तस्य याजकानाम् च कृते परमेश्वरः स्वयम् अस्माभिः सह अस्ति
भवतः विरुद्धं सङ्केतं क्रन्दितुं तुरहीनादैः सह। हे इस्राएलस्य सन्तानाः, २.
युष्माकं पूर्वजानां परमेश् वरेन सह युष्माकं मा युद्धं कुरुत। यूयं हि न करिष्यथ
समृद्धिः भवति ।
13:13 किन्तु यारोबामः तेषां पृष्ठतः प्रहारं कृतवान्, अतः ते
यहूदायाः पुरतः आसन्, तेषां पृष्ठतः प्रहारः आसीत्।
13:14 यदा यहूदा पश्चात् पश्यति स्म, तदा युद्धं पुरतः पृष्ठतः च आसीत्।
ते परमेश् वरं आह्वयन्ति स्म, याजकाः तुरङ्गैः वादयन्ति स्म।
13:15 ततः यहूदाजनाः उद्घोषं कृतवन्तः, यथा यहूदाजनाः उद्घोषयन्ति स्म
अभवत् यत् परमेश् वरः यारोबामम् सर्वान् इस्राएलान् च अबियाहस्य पुरतः प्रहारं कृतवान्
यहूदा।
13:16 इस्राएलस्य सन्तानाः यहूदायाः पुरतः पलायिताः, परमेश्वरः तान् उद्धारितवान्
तेषां हस्ते ।
13:17 अबियाः तस्य प्रजाभिः सह तान् महता वधेन हताः
इस्राएलस्य पञ्चलक्षसहस्राणि चयनितपुरुषाः हताः पतिताः।
13:18 एवं तस्मिन् समये इस्राएलस्य सन्तानाः अधः नीताः, तेषां...
यहूदायाः सन्तानाः विजयं प्राप्तवन्तः यतः ते परमेश् वरस्य परमेश् वरस्य उपरि अवलम्बन्ते स्म
तेषां पितरः।
13:19 अबीया यारोबामम् अनुसृत्य तस्य नगराणि बेथेलं च गृहीतवान्
तस्य नगराणि येशाना च नगरैः सह एप्रैनः च
तस्य नगराणि ।
13:20 अबियाहस्य काले यारोबामः पुनः बलं न प्राप्तवान्
परमेश् वरः तं प्रहृत्य मृतः।
13:21 अबिया तु पराक्रमी भूत्वा चतुर्दश भार्याः विवाह्य विंशतिः जनयति स्म
पुत्रद्वयं च कन्याः षोडश च।
13:22 शेषाणि च अबियाहस्य कर्माणि तस्य मार्गाः तस्य वचनं च सन्ति
इद्दो भविष्यद्वादिना कथायां लिखितम्।