२ इतिहासः
12:1 यदा रहबामः राज्यं स्थापितवान्, तदा अभवत्
बलिष्ठः सन् परमेश् वरस् य नियमं सर्वान् इस्राएलान् च त्यक्तवान्
तेन सह ।
12:2 ततः परं राज्ञः रोबोआम शिशकः पञ्चमे वर्षे
मिस्रदेशस्य राजा यरुशलेमस्य विरुद्धं आगतः, यतः ते उल्लङ्घनं कृतवन्तः
भगवतः विरुद्धं, .
12:3 द्वादशशतैः रथैः सह षष्टिसहस्राणि च अश्ववाहनैः सह
मिस्रदेशात् तेन सह आगताः जनाः असंख्याकाः आसन्; लुबिम्स्, २.
सुक्कीम्, इथियोपिया च।
12:4 ततः सः यहूदादेशस्य वेष्टितनगराणि गृहीत्वा तत्र आगतः
यरुशलेम।
12:5 ततः शेमैया भविष्यद्वादिः रहोबामस्य समीपं यहूदाराजकुमाराणां च समीपम् आगतः।
ये शिशकस्य कारणात् यरुशलेमनगरं समागत्य उक्तवन्तः
तान् कथयतु, परमेश् वरः एवम् वदति, यूयं मां त्यक्तवन्तः अतः अस् ति
अहं त्वामपि शिशकस्य हस्ते त्यक्तवान्।
12:6 ततः इस्राएलस्य राजपुत्राः राजा च विनयम् अकरोत्। तथा
ते अवदन्, प्रभुः धार्मिकः अस्ति।
12:7 यदा परमेश् वरः ते विनयशीलाः इति दृष्टवान् तदा परमेश् वरस्य वचनम्
शेमैयाहस्य समीपम् आगत्य अवदत्, “ते विनयम् अकरोत्; अतः अहं करिष्यामि
न तान् नाशयिष्यामि, किन्तु अहं तान् किञ्चित् मोक्षं दास्यामि; मम च क्रोधः
शिशकस्य हस्तेन यरुशलेमदेशे न प्रक्षिप्यते।
12:8 तथापि ते तस्य दासाः भविष्यन्ति; यथा ते मम सेवां ज्ञास्यन्ति।
देशराज्यानां च सेवा।
12:9 ततः मिस्रदेशस्य राजा शिशकः यरुशलेमदेशं प्रति आगत्य अपहृतवान्
भगवतः गृहस्य निधिः, राज्ञः निधिः च
गृहम्u200c; सः सर्वान् आदाय, सः सुवर्णस्य कवचान् अपि अपहृतवान् यत्
सोलोमनः निर्मितवान् आसीत्।
12:10 तस्य स्थाने राजा रहबामः पीतले कवचानि कृत्वा तानि समर्पितवान्
रक्षकप्रमुखस्य हस्तेभ्यः, यः प्रवेशद्वारं रक्षति स्म
राज्ञः गृहम् ।
12:11 यदा राजा भगवतः गृहं प्रविष्टवान् तदा रक्षकः आगत्य...
तान् आनय पुनः रक्षकक्षे आनयत्।
12:12 यदा सः विनयशीलः अभवत् तदा परमेश्वरस्य क्रोधः तस्मात् निवृत्तः यत्...
सः तं सर्वथा न नाशयितुम् इच्छति स्म, यहूदादेशे अपि कार्याणि सुष्ठु अभवन्।
12:13 ततः राजा रहबामः यरुशलेमनगरे बलवत् भूत्वा राज्यं कृतवान् यतः
रहबामः एकचत्वारिंशत् वर्षीयः आसीत् यदा सः राज्यं कर्तुं आरब्धवान्, सः च
यरुशलेमनगरे सप्तदशवर्षं यावत् राज्यं कृतवान्, यस्मिन् नगरे परमेश् वरः चिनोति स्म
इस्राएलस्य सर्वेभ्यः गोत्रेभ्यः तस्य नाम तत्र स्थापयितुं। तस्य मातुः च
नाम नाम अम्मोनीया आसीत्।
12:14 सः दुष्कृतं कृतवान् यतः सः परमेश्वरं अन्वेष्टुं स्वहृदयं न सज्जीकृतवान्।
12:15 अथ रेहोबामस्य कृतयः प्रथमतः अन्तिमपर्यन्तं न लिखिताः
शेमैया भविष्यद्वादिना इद्दो द्रष्टुः च पुस्तकम्
वंशावली? रहबामस्य यारोबामस्य च मध्ये युद्धानि अभवन्
निरन्तरम् ।
12:16 ततः रोबोआमः स्वपितृभिः सह निद्रां गतः, ततः सः नगरे दफनः अभवत्
दाऊदः तस्य स्थाने तस्य पुत्रः अबियाः राज्यं कृतवान्।