२ इतिहासः
11:1 यदा रहबामः यरुशलेमनगरम् आगतः तदा सः 11:1000 स्य गृहात् समागतवान्
यहूदाः बिन्यामीनः च एकशतचत्वारिंशत् सहस्राणि चयनितपुरुषाः, ये...
इस्राएलविरुद्धं युद्धं कर्तुं योद्धाः आसन्, येन सः राज्यं आनयति स्म
पुनः रहबामम्।
11:2 किन्तु परमेश्वरस्य वचनं परमेश्वरस्य पुरुषस्य शेमैयाहस्य समीपम् आगतं।
11:3 यहूदाराजं सोलोमनपुत्रं रहबामं सर्व्व इस्राएलं च वदतु
यहूदायां बिन्यामीने च कथयन्।
11:4 एवम् वदति परमेश् वरः, यूयं न गमिष्यन्ति, न च युष् मान् युष् मान्
भ्रातरः, प्रत्येकं मनुष्यः स्वगृहं प्रति प्रत्यागच्छ, यतः एतत् मया कृतं।
ते परमेश् वरस् य वचनं पालयित्वा विपक्षं गमनात् प्रत्यागताः
यरोबाम।
11:5 रहबामः यरुशलेमनगरे निवसन् यहूदादेशे रक्षणार्थं नगराणि निर्मितवान्।
11:6 सः बेथलेहेमम्, एतम्, तेकोआम् अपि निर्मितवान्।
11:7 बेत्सुर्, शोको, अदुल्लाम च।
11:8 गाथः मारेशः सिफः च।
11:9 अदोराइमं लाकीशं अजेका च।
11:10 यहूदादेशे बिन्यामीनदेशे च सोराहः ऐयालोनः हेब्रोन् च
वेष्टितनगराणि ।
11:11 सः दुर्गान् दुर्गं कृत्वा तेषु सेनापतिं स्थापयित्वा भण्डारं कृतवान्
भोजनस्य, तैलस्य, मद्यस्य च।
11:12 सः प्रत्येकं नगरेषु कवचानि शूलानि च स्थापयित्वा तानि निर्मितवान्
अत्यन्तं बलवान्, तस्य पार्श्वे यहूदा, बिन्यामीन च आसीत्।
11:13 ततः सर्वेषु इस्राएलदेशे ये याजकाः लेवीयश्च तस्य समीपं आश्रितवन्तः
तेषां सर्वेभ्यः तटेभ्यः बहिः।
11:14 यतः लेवीयः स्वपरिसरं स्वसम्पत्तिं च त्यक्त्वा नगरम् आगतवन्तः
यहूदा यरुशलेमश्च यरोबामः तस्य पुत्रैः सह तान् विसृजति स्म
परमेश् वरस् य याजकपदं निर्वहन्।
11:15 सः तं उच्चस्थानानां पिशाचानां च कृते याजकान् नियुक्तवान्
तेषां कृते ये वत्साः निर्मिताः आसन्।
11:16 तेषां पश्चात् इस्राएलस्य सर्वेभ्यः गोत्रेभ्यः ये हृदयं स्थापयन्ति
अन्वेष्टुं इस्राएलस्य परमेश् वरः यरुशलेमम् आगतः, यरुशलेमस् य बलिदानं कर्तुम्
तेषां पितृणां परमेश्वरः प्रभुः।
11:17 अतः ते यहूदाराज्यं सुदृढं कृत्वा रहबामस्य पुत्रं कृतवन्तः
सोलोमनः बलवान्, वर्षत्रयं, वर्षत्रयं यावत् ते मार्गे गच्छन्ति स्म
दाऊदः सोलोमनः च।
11:18 ततः रोबोआमः दाऊदस्य पुत्रस्य यरीमोथस्य पुत्रीं महलथं गृहीतवान्
भार्याम्, यिशैपुत्रस्य एलियाबस्य पुत्री अबीहैलः च;
11:19 येन तस्य सन्तानं जातम्; जेउशः शमारियाः च जहामः।
11:20 तस्याः पश्चात् सः अबशालोमस्य पुत्रीं माकाम् आदाय। येन तं नग्नम्
अबीया च अत्तै च ज़िजा च शेलोमिथः।
11:21 रहबामः अबशालोमस्य पुत्रीं माकाम् सर्वासु भार्याणां अपेक्षया प्रेम्णा अकरोत्
तस्य उपपत्नीः च, (यतो हि सः अष्टादश भार्याः, सप्ततिः च गृहीतवान्
उपपत्नीः; अष्टाविंशतिः पुत्राः, षष्टौ कन्याः च जनयामास।)
11:22 ततः रहबोआमः माकायाः पुत्रं अबियां प्रमुखं कृतवान्
तस्य भ्रातरः, यतः सः तं राजानं कर्तुं चिन्तितवान्।
11:23 सः बुद्धिमान् व्यवहारं कृत्वा सर्वेषु बालकान् सर्वेषु विकीर्णवान्
यहूदादेशाः, बिन्यामीनदेशाः च प्रत्येकं वेष्टितनगरेभ्यः दत्तवान्
ते victual प्रचुरतायां। सः च बहूनि भार्यान् कामयति स्म।