२ इतिहासः
10:1 ततः रोबोआमः शेकेमनगरं गतः, यतः सर्वे इस्राएलाः शेकेमनगरं गतवन्तः
तं राजानं कुरु।
10:2 यदा मिस्रदेशे स्थितः नबातस्य पुत्रः यारोबामः।
तत् श्रुत्वा सुलेमानस्य सन्निधौ यत्र पलायितः।
यत् यारोबामः मिस्रदेशात् बहिः प्रत्यागतवान्।
१०:३ ततः प्रेष्य तं आहूतवन्तः। ततः यारोबामः सर्वैः इस्राएलैः च आगत्य उक्तवान्
रहबामं प्रति .
10:4 तव पिता अस्माकं युगं दुःखितं कृतवान्, अतः त्वं किञ्चित् शमनं कुरु
पितुः दुःखदं दासत्वं तस्य गुरुयुगं च यत् सः धारयति स्म
अस्मान्, वयं च त्वां सेविष्यामः।
10:5 सः तान् अवदत् , “त्रिदिनानन्तरं पुनः मम समीपम् आगच्छन्तु।” तथा च
जनाः प्रस्थिताः।
10:6 ततः राजा रहबामः पुरतः स्थितैः वृद्धैः सह परामर्शं कृतवान्
तस्य पिता सुलेमानः जीवितः सन् कथयति स्म, यूयं मम किं परामर्शं ददतु
अस्य जनस्य उत्तरं प्रत्यागन्तुं?
10:7 ते तम् अवदन्, “यदि त्वं अस्मिन् जनानां प्रति दयालुः भवसि, तथा च
तान् प्रीणयतु, सुवचनं च वद, ते तव दासाः भविष्यन्ति
नित्यम्u200c।
10:8 किन्तु सः वृद्धाः यत् उपदेशं दत्तवन्तः तत् त्यक्त्वा परामर्शं कृतवान्
तस्य पुरतः स्थितैः युवकैः सह पालितैः सह।
10:9 सः तान् अवदत् , यूयं किं उपदेशं ददतु यत् वयं उत्तरं प्राप्नुमः
अयं जनः, यः मां उक्तवान्, किञ्चित् युगं शमयतु इति
यत् तव पिता अस्मान् उपरि स्थापितवान्?
10:10 ततः तेन सह पालिताः युवकाः तम् अवदन्।
एवं त्वां वदतां जनान् प्रत्युवास्यसि, तव
पिता अस्माकं युगं गुरुं कृतवान्, किन्तु त्वं अस्माकं कृते किञ्चित् लघुतरं कुरु;
एवं त्वं तान् वक्ष्यसि, मम अङ्गुली मम अपेक्षया स्थूलतरं भविष्यति
पितुः कटिः ।
10:11 यतः मम पिता भवतः उपरि गुरुं युगं स्थापयति, अहं भवतः उपरि अधिकं स्थापयिष्यामि
yoke: मम पिता त्वां चाबुकेन दण्डितवान्, अहं तु त्वां ताडयिष्यामि
वृश्चिकाः ।
10:12 ततः यारोबामः सर्वैः जनैः सह तृतीयदिने रोबोआमस्य समीपम् आगतः, यथा...
राजा तृतीये दिने पुनः मम समीपम् आगच्छ इति आज्ञापितवान्।
१०:१३ तदा राजा तान् रूक्षतया उत्तरितवान्; राजा रहबोआमः च त्यक्तवान्
वृद्धानां परामर्शः, २.
10:14 युवकानाम् उपदेशानुसारं तान् प्रत्युवाच, मम पिता
तव युगं गुरुं कृतवान्, किन्तु अहं तस्मिन् योजयिष्यामि, मम पिता त्वां दण्डितवान्
चाबुकैः, अहं तु वृश्चिकैः त्वां दण्डयिष्यामि।
10:15 अतः राजा जनान् न श्रुतवान् यतः ईश्वरस्य कारणम् आसीत्।
येन परमेश् वरः स्वकथनस् य वचनं सम्पादयत्
शिलोनी अहिया नबातस्य पुत्रं यारोबामं प्रति।
10:16 यदा सर्वे इस्राएलाः दृष्टवन्तः यत् राजा तान् न शृणोति तदा...
जनाः राजानम् अवदन्, “दाऊदस्य मध्ये अस्माकं किं भागः अस्ति?” वयं च
यिशैपुत्रे कोऽपि उत्तराधिकारः न भवतु, प्रत्येकं जनः भवतः तंबूषु, हे
इस्राएलः, अधुना दाऊद, स्वगृहं पश्यतु। अतः सर्वे इस्राएलाः गतवन्तः
तेषां तंबूः।
10:17 किन्तु इस्राएलस्य सन्तानाः ये यहूदानगरेषु निवसन्ति स्म।
रहबामः तेषां उपरि राज्यं कृतवान्।
10:18 ततः राजा रहबोआमः करविभागं हदोरामं प्रेषितवान्। तथा
इस्राएल-जनाः तं शिलाभिः पाषाणेन मृताः। किन्तु राजा
रहबामः तं रथं प्रति आनेतुं यरुशलेमनगरं प्रति पलायितुं वेगं कृतवान्।
10:19 इस्राएलः अद्यपर्यन्तं दाऊदस्य वंशस्य विरुद्धं विद्रोहं कृतवान्।