२ इतिहासः
9:1 यदा शेबा-राज्ञी सोलोमनस्य कीर्तिं श्रुत्वा तत्र आगता
यरुशलेमनगरे कठिनप्रश्नैः सोलोमनं प्रमाणयतु, अतीव महता
सङ्घः, मसाला वहन्तः उष्ट्राः, सुवर्णं च प्रचुरं, तथा च
बहुमूल्यं शिलाः, सा सोलोमनस्य समीपम् आगत्य तस्य सह संवादं कृतवती
तस्याः हृदये यत् किमपि आसीत् तस्य सर्वस्य।
9:2 ततः सोलोमनः तस्याः सर्वान् प्रश्नान् अवदत्, ततः किमपि गुप्तं नासीत्
सोलोमनं यत् सः तां न अवदत्।
9:3 यदा शेबाराज्ञी सोलोमनस्य बुद्धिं दृष्टवती, तदा...
गृहं यत् तेन निर्मितम् आसीत्, २.
9:4 तस्य मेजस्य मांसं च भृत्यानां आसनं च
तस्य मन्त्रिणां उपस्थितिः, तेषां परिधानं च; तस्य प्यालाः अपि, च
तेषां परिधानं; तस्य च आरोहणं येन सः गृहं गतः
विधाता; तस्याः अन्तः अधिकं आत्मा नासीत्।
9:5 सा राजानं अवदत्, “यत् मया स्वस्य विषये श्रुतम्, तत् सत्यं समाचारम् आसीत्।”
तव कर्मणां प्रज्ञायाः च भूमिः।
9:6 तथापि अहं तेषां वचनं न विश्वसितवान्, यावत् अहं आगत्य मम नेत्राणि न दृष्टवन्तः
it: पश्य च तव प्रज्ञायाः माहात्म्यस्य अर्धभागः नासीत्
मां अवदत्- त्वं हि मया श्रुतं यशः अतिक्रान्तः।
९:७ सुखिनः तव पुरुषाः सुखिनः च एते तव दासाः स्थिताः
नित्यं पुरतः तव प्रज्ञां शृणु।
9:8 धन्यः भवतः परमेश्वरः यः त्वां स्वस्य उपरि स्थापयितुं प्रसन्नः अभवत्
सिंहासनं, तव परमेश्वरस्य परमेश् वरस् य राजा भवितुम्, यतः तव परमेश् वरः इस्राएलस् य प्रेम् णाम् अकरोत्।
तान् नित्यं स्थापयितुं, अतः सः त्वां तेषां राजानं कृतवान्, कर्तुं
न्यायः न्यायः च ।
9:9 सा च राज्ञे विंशतिशतकं सुवर्णं दत्तवती, तस्य च
मसाला बहु, बहुमूल्यं च शिलाः, तादृशाः अपि न आसन्
मसाला यथा शेबाराज्ञी सोलोमनं राजानं दत्तवती।
9:10 हुरामस्य दासाः, सोलोमनस्य दासाः च ये...
ओफीरतः सुवर्णम् आनयत्, अल्गुमवृक्षान्, बहुमूल्यं शिलाः च आनयत्।
9:11 ततः राजा अल्गुमवृक्षेभ्यः परमेश् वरस् य गृहं प्रति चटकाः अकरोत् ।
राज्ञः प्रासादं च गायकानां कृते वीणाः स्तोत्राणि च
यहूदादेशे पूर्वं तादृशाः कश्चित् न दृष्टाः आसन्।
9:12 राजा सोलोमनः शेबाराज्ञ्याः सर्वं कामं दत्तवान्
सा राज्ञः समीपं यत् आनयत् तदतिरिक्तं पृष्टवती। अतः सा
व्यावृत्ता, सा च भृत्यैः सह स्वभूमिं गता।
9:13 एकवर्षे सोलोमनस्य समीपं यत् सुवर्णस्य भारः षट्शतं आसीत्
तथा षट्शतं षट् टोलान् सुवर्णम्;
9:14 तदतिरिक्तं यत् चपमेन् वणिक् च आनयन्ति स्म। सर्वे च राजानः
अरबदेशः, देशस्य राज्यपालाः च सोलोमनस्य कृते सुवर्णं रजतं च आनयन्ति स्म।
9:15 राजा सोलोमनः ताडितसुवर्णेन द्वौ शतं लक्ष्यं कृतवान्, षट्शतानि
एकं लक्ष्यं प्रति ताडितसुवर्णस्य शेकेलानि गतवन्तः।
9:16 ताडितसुवर्णेन त्रिशतं कवचानि निर्मितवान्, त्रिशतं शेकेलम्
सुवर्णस्य एकं कवचं गतः। राजा च तान् गृहे स्थापयति स्म
लेबनानस्य वनम् ।
9:17 अपि च राजा हस्तिदन्तस्य महतीं सिंहासनं कृत्वा तत् आच्छादितवान्
शुद्धं सुवर्णम् ।
9:18 सिंहासनपर्यन्तं षट् सोपानानि आसन्, सुवर्णस्य पादपाठेन सह, यत्...
सिंहासने बद्धाः आसन्, आसनस्य प्रत्येकं पार्श्वे तिष्ठन्ति
स्थानं, वासयोः पार्श्वे स्थितौ सिंहौ च।
9:19 तत्र द्वादश सिंहाः एकतः अपरतः स्थिताः
षट् पदानि । न कस्मिन् अपि राज्ये तत्सदृशं निर्मितम् आसीत् ।
9:20 राज्ञः सोलोमनस्य सर्वाणि पेयपात्राणि सुवर्णस्य आसन्, सर्वाणि च...
लेबनानवने गृहस्य पात्राणि शुद्धसुवर्णस्य आसन्, न कश्चित्
रजतस्य आसन्; तस्य दिनेषु किमपि लेखानुरूपं नासीत्
सोलोमन।
9:21 राज्ञः नावः हुरामस्य सेवकैः सह तर्शीशनगरं गतवन्तः
वर्षत्रयं एकदा तर्शीषस्य नावः सुवर्णं रजतं च आनयन्तः आगताः।
हस्तिदन्तं, वानरं च, मयूरं च।
9:22 राजा सोलोमनः पृथिव्याः सर्वान् राजान् धनेन प्रज्ञाया च अतिक्रान्तवान्।
9:23 पृथिव्याः सर्वे राजानः श्रोतुं सोलोमनस्य सान्निध्यं अन्विषन्
तस्य बुद्धिः, यत् ईश्वरः तस्य हृदये स्थापितवान्।
9:24 ते प्रत्येकं स्वस्य उपहारं रजतपात्राणि पात्राणि च आनयन्ति स्म
सुवर्णस्य, वस्त्रस्य, हार्ने, मसालानां च, अश्वस्य, खच्चरस्य च, एकः दरः
वर्षे वर्षे ।
9:25 सोलोमनस्य चतुः सहस्राणि अश्वरथाः, द्वादश च आसन्
सहस्रं अश्ववाहकाः; यं रथनगरेषु प्रयच्छत्, सह च
यरुशलेमनगरे राजा।
9:26 सः नदीतः आरभ्य 19:26 यावत् सर्वेषां राजानां राज्यं कृतवान्
पलिष्टीनां, मिस्रदेशस्य सीमापर्यन्तं च।
9:27 राजा यरुशलेमनगरे रजतं शिलावत् कृतवान्, देवदारवृक्षाः च निर्मितवान्
यथा सिकोमोरवृक्षाः ये प्रचुरतया निम्नमैदानीषु सन्ति।
9:28 ते मिस्रदेशात् सर्वदेशेभ्यः च अश्वाः सोलोमनस्य समीपम् आनयन्ति स्म।
9:29 अथ सोलोमनस्य शेषाणि कर्माणि प्रथमानि अन्तिमानि च न सन्ति
नाथनभविष्यद्वादिग्रन्थे अहियायाः भविष्यद्वाणीयां च लिखितम्
शिलोनी, इद्दो द्रष्टा यारोबामस्य दर्शनेषु च
नेबतस्य पुत्रः?
9:30 ततः सोलोमनः यरुशलेमनगरे चत्वारिंशत् वर्षाणि यावत् सर्वेषु इस्राएलेषु राज्यं कृतवान्।
9:31 ततः सोलोमनः स्वपितृभिः सह निद्रां गतः, ततः सः नगरे दफनः अभवत्
तस्य पिता दाऊदः तस्य स्थाने तस्य पुत्रः रहबोआमः राज्यं कृतवान्।