२ इतिहासः
8:1 विंशतिवर्षेषु सोलोमनः अभवत्
भगवतः गृहं स्वगृहं च निर्मितवान्।
8:2 यत् नगराणि हुरामेन सोलोमनस्य कृते पुनः प्रदत्तानि, तानि सुलेमानः निर्मितवान्।
तत्र इस्राएलसन्ततिं निवसति स्म।
8:3 ततः सोलोमनः हमात्सोबानगरं गत्वा तस्य विरुद्धं विजयं प्राप्तवान्।
8:4 सः प्रान्तरे तद्मोर्, सर्वाणि भण्डारनगराणि च निर्मितवान्, ये...
सः हमथनगरे निर्मितवान्।
8:5 सः बेथहोरोन् ऊर्ध्वं, बेथहोरोन् अधः च वेष्टितं निर्मितवान्
नगराणि, भित्तिभिः, द्वारैः, शलाकाभिः च;
8:6 बालथः, सुलेमानस्य सर्वाणि भण्डारनगराणि, सर्वाणि च
रथनगराणि, अश्ववाहनानां नगराणि, तत् सर्वं च सोलोमनम्
यरुशलेमनगरे लेबनानदेशे च सर्वेषु देशेषु निर्माणं कर्तुम् इच्छति स्म
तस्य आधिपत्यस्य भूमिः ।
8:7 यथा हित्तीयानां अमोरीनां च अवशिष्टाः सर्वे जनाः।
परीज्जीः हिवीः यबूसी च ये न आसन्
इस्राएलस्य, २.
8:8 किन्तु तेषां सन्तानानां, ये तेषां पश्चात् देशे अवशिष्टाः आसन्, येषां...
इस्राएलस्य सन्तानाः न भक्षयन्ति स्म, तेषां कृते सुलेमानः करं दातुं कृतवान्
अद्यपर्यन्तम् ।
8:9 किन्तु इस्राएलस्य सन्तानानां कृते सुलेमानः स्वकार्यस्य कृते दासान् न कृतवान्;
किन्तु ते युद्धपुरुषाः, तस्य सेनापतिप्रमुखाः, तस्य सेनापतिः च आसन्
रथाः अश्ववाहकाः च ।
8:10 एते च राज्ञः सोलोमनस्य अधिकारिणां प्रमुखाः द्वौ शतौ अपि आसन्
पञ्चाशत् च, तत् जनानां उपरि नग्नं शासनम्।
8:11 ततः सोलोमनः फारो-पुत्रीं दाऊद-नगरात् बहिः आनयत्
तस्याः कृते निर्मितं गृहं प्रति, यतः सः अवदत्, मम भार्या न करिष्यति
इस्राएलराजस्य दाऊदस्य गृहे निवसन्तु यतः स्थानानि पवित्राणि सन्ति।
यस्मै परमेश् वरस् य सन्दूकः आगतः।
8:12 ततः सोलोमनः परमेश् वरस् य वेदीयाम् होमबलिदानं कृतवान्
प्रभुः, यत् सः द्वारिकायाः पुरतः निर्मितवान् आसीत् ।
8:13 प्रतिदिनं निश्चितदरेण अनन्तरम् अपि यथानुसारेण अर्पणम्
मोशेन आज्ञां विश्रामदिनेषु अमावस्यासु च
गम्भीरपर्वणि, वर्षे त्रिवारं, अखमीरपर्वणि अपि
रोटिका, सप्ताहपर्वणि, निवासोत्सवे च।
8:14 सः स्वपितुः दाऊदस्य आदेशानुसारं नियुक्तवान्
याजकानाम् सेवां प्रति, लेवीनां च तेषां सेवां प्रति
आरोपयति, याजकानाम् पुरतः स्तुतिं सेवितुं च, यथा प्रत्येकस्य कर्तव्यम्
day required: द्वारपालाः अपि प्रत्येकं द्वारे स्वमार्गेण: तथा
ईश्वरस्य पुरुषः दाऊदः आज्ञां दत्तवान् आसीत्।
8:15 ते च राज्ञः आज्ञातः याजकान् प्रति न प्रस्थिताः
लेवीजनाः च कस्मिंश्चित् विषये निधिविषये वा।
8:16 ततः सोलोमनस्य सर्वाणि कार्याणि स्थापनदिनपर्यन्तं सज्जीकृतानि आसन्
भगवतः गृहस्य, यावत् तत् समाप्तं न जातम्। अतः गृहस्य
प्रभुः सिद्धः अभवत्।
8:17 ततः सोलोमनः एजियोन्गेबरं एलोथं च समुद्रपार्श्वे गतः
एदोमदेशः।
8:18 हुरामः तं दासानाम् हस्तेन पोतान्, सेवकान् च प्रेषितवान् यत्
समुद्रस्य ज्ञानम् आसीत्; ते च सोलोमनस्य सेवकैः सह गतवन्तः
ओफीरं, ततः चतुःशतपञ्चाशत् तालान् सुवर्णं गृहीत्वा,...
तान् राज्ञः सोलोमनस्य समीपम् आनयत्।