२ इतिहासः
7:1 यदा सोलोमनः प्रार्थनां समाप्तवान् तदा अग्निः ततः अवतरत्
स्वर्गः, होमहलिम्, बलिदानं च भक्षितवान्; तथा
भगवतः महिमा गृहं पूरितवान्।
7:2 याजकाः परमेश् वरस् य गृहं प्रविष्टुं न शक्तवन्तः यतः...
परमेश् वरस् य महिमा परमेश् वरस् य गृहं पूरितवान् आसीत्।
7:3 यदा सर्वे इस्राएलजनाः दृष्टवन्तः यत् अग्निः कथं अवतरति, तदा...
गृहे भगवतः महिमा, ते मुखेन प्रणमन्ति स्म
पादमार्गे भूमौ गत्वा पूजयित्वा प्रभुं स्तुवन्।
स हि सत्पुरुषः इति वदन्; यतः तस्य दया अनन्तकालं यावत् स्थास्यति।
7:4 ततः राजा सर्वे जनाः च भगवतः समक्षं बलिदानं कृतवन्तः।
7:5 राजा सोलोमनः द्वाविंशतिसहस्राणि गोषां बलिदानं कृतवान्।
शतं विंशतिः मेषसहस्राणि च, तथैव राजा सर्वजनाः च
ईश्वरस्य गृहं समर्पितवान्।
7:6 याजकाः स्वकार्यालयेषु प्रतीक्षन्ते स्म, लेवीयाः अपि सह
परमेश् वरस् य वाद्ययन्त्राणि, येषां कृते राजा दाऊदः निर्मितवान् आसीत्
परमेश् वरस् य स्तुतिं कुरुत, यतः दाऊदस् य स्तुतिं कुर्वन् तस् य दया सदा स्थास्यति
तेषां मन्त्रालयेन; पुरोहिताः सर्वेषां पुरतः तुरङ्गं वादयन्ति स्म
इजरायलः स्थितवान्।
7:7 अपि च सोलोमनः प्राङ्गणस्य मध्यभागं पवित्रं कृतवान् यत् पुरतः आसीत्
परमेश् वरस् य गृहम्, यतः सः तत्र होमबलिम्, मेदः च अर्पितवान्
शान्तिबलिः, यतः सोलोमनेन कृता पीतलवेदी आसीत्
न शक्तो गृहाण होमहवनं, मांसाहुतिं च, तथा च
स्थूलः।
7:8 तस्मिन् एव काले सोलोमनः सप्तदिनानि पर्वं कृतवान्, सर्वे इस्राएलः च
तेन सह, अतीव महती सङ्घः, हमात्-प्रवेशात् आरभ्य
मिस्रदेशस्य नदी।
7:9 अष्टमे दिने ते गम्भीरसभां कृतवन्तः यतः ते...
सप्तदिनानि वेदीसमर्पणं सप्तदिनानि च उत्सवः।
7:10 सप्तमे मासस्य त्रिविंशतिदिने सः प्रेषितवान्
जनाः दूरं स्वतंबूषु गच्छन्ति, सद्भावाय प्रसन्नाः, प्रसन्नाः च हृदयाः
यत् परमेश् वरः दाऊदस् य, सोलोमनस् य, इस्राएलस् य च स्वस्य विषये प्रदर्शितवान्
जनाः।
7:11 एवं सोलोमनः परमेश्वरस्य गृहं राज्ञः गृहं च समाप्तवान्
यत् किमपि सोलोमनस्य हृदये यत् परमेश्वरस्य गृहे निर्मातुं आगतं तत् सर्वं च
स्वगृहे सः समृद्धतया प्रभावं कृतवान्।
7:12 ततः परमेश् वरः रात्रौ सोलोमनं प्रति प्रकटितः सन् तं अवदत्, “मम अस्ति।”
तव प्रार्थनां श्रुत्वा मम कृते एतत् स्थानं चिनोति यत्
बलिदानं।
7:13 यदि अहं स्वर्गं निरुद्धं करोमि यत् वर्षा न भवतु, यदि वा शलभान् आज्ञापयामि
भूमिं भक्षयितुम्, यदि वा अहं स्वजनानाम् मध्ये व्याधिं प्रेषयामि;
7:14 यदि मम प्रजाः मम नाम्ना आहूताः आत्मानं विनयिष्यन्ति, च...
प्रार्थयतु, मम मुखं अन्वेष्य, तेषां दुष्टमार्गात् निवर्तयतु; तदा अहं करिष्यामि
स्वर्गात् शृणुत, तेषां पापं क्षमिष्यन्ति, तेषां भूमिं च स्वस्थं करिष्यन्ति।
7:15 इदानीं मम नेत्राणि उद्घाटितानि भविष्यन्ति, मम कर्णाः च प्रार्थनां प्रति ध्यानं ददति यत्
अस्मिन् स्थाने क्रियते ।
7:16 इदानीं मया एतत् गृहं चित्वा पवित्रं कृतं यत् मम नाम भवतु
तत्र नित्यं मम नेत्राणि हृदयं च तत्र नित्यं भविष्यति।
7:17 त्वं च यदि मम पुरतः पितुः दाऊद इव गमिष्यसि
चरित्वा मया त्वां यत् किमपि आज्ञापितं तत् सर्वं कुरुत, करिष्यामि च
मम नियमान् मम न्यायान् च पालनम्;
7:18 तदा अहं तव राज्यस्य सिंहासनं यथावत् स्थापयिष्यामि
तव पित्रा दाऊदेन सह सन्धिं कृतवान् यत्, तव न क्षीणः भविष्यति क
मनुष्यः इस्राएलदेशे शासकः भवितुम्।
7:19 किन्तु यदि यूयं विमुखीकृत्य मम नियमान् मम आज्ञां च परित्यजथ, यत्...
अहं भवद्भ्यः पुरतः स्थापितः, गत्वा अन्यदेवताः सेविष्यामि, पूजयिष्यामि च
ते;
7:20 तदा अहं तान् मम दत्तभूमितः मूलैः उद्धर्यामि
ते; मम नाम्नः कृते मया पवित्रं कृतं गृहं क्षिपामि
मम दृष्ट्या बहिः, सर्वेषां मध्ये सुभाषितं उपशब्दं च करिष्यति
राष्ट्राणि ।
7:21 इदम् उच्चं गृहं सर्वेषां विस्मयम् भविष्यति
यत् तया गच्छति; यथा सः वदेत्, भगवता किमर्थम् एवं कृतम्
अस्य भूमिं प्रति, अस्य गृहस्य च कृते?
7:22 ततः उत्तरं भविष्यति, यतः ते स्वस्य परमेश्वरं परमेश्वरं त्यक्तवन्तः
पितरः, ये तान् मिस्रदेशात् बहिः आनयन्, स्थापितवन्तः च
अन्यदेवताः धारय, तान् पूजयित्वा सेवितवान्, अतः सः
सः एतत् सर्वं दुष्टं तेषां उपरि आनयत्।