२ इतिहासः
6:1 तदा सोलोमनः अवदत्, “सः स्थूलस्थाने निवसति इति परमेश् वरः अवदत्
अन्धकारः ।
6:2 किन्तु मया भवतः कृते निवासगृहं भवतः कृते च स्थानं निर्मितम्
नित्यं निवासः ।
6:3 ततः राजा मुखं कृत्वा सर्वसङ्घस्य आशीर्वादं दत्तवान्
इस्राएलः सर्वः इस्राएलसङ्घः स्थितः।
6:4 ततः सः अवदत्, “इस्राएलस्य परमेश् वरः प्रशंसितः भवतु, यः स्वहस्तेन धारयति।”
मम पितरं दाऊदं प्रति मुखेन यत् उक्तवान् तत् पूर्णं कृतवान्।
6:5 यतः अहं मिस्रदेशात् स्वजनं बहिः आनयम्
इस्राएलस्य सर्वेषु गोत्रेषु गृहनिर्माणार्थं नगरं न चिनोति स्म, यत्
मम नाम तत्र स्यात्; न च अहं कञ्चित् कञ्चित् मम शासकत्वेन चिनोमि
जनाः इस्राएलः : १.
6:6 किन्तु अहं यरुशलेमं चिनोमि यत् मम नाम तत्र भवतु। अस्ति च
मम प्रजानां इस्राएलस्य उपरि दाऊदं चयनं कृतवान्।
6:7 मम पितुः दाऊदस्य हृदये आसीत् यत् सः गृहं निर्मातुम्...
इस्राएलस्य परमेश्वरस्य परमेश् वरस् य नाम।
6:8 किन्तु परमेश्वरः मम पितरं दाऊदं अवदत्, “यथा तव हृदये आसीत्
मम नाम्नः कृते गृहं निर्मातुं त्वया सुकृतं कृतं यत् तत् तव गृहम् आसीत्
हृदयम्u200c:
6:9 तथापि त्वं गृहं न निर्मास्यसि; किन्तु तव पुत्रः यः करिष्यति
तव कटिभागात् निर्गच्छ, सः मम नाम्नः कृते गृहं निर्मास्यति।”
6:10 अतः परमेश् वरः स्वस्य वचनं कृतवान्, यतः अहम् अस्मि
मम पितुः दाऊदस्य कक्षे उत्थितः, तस्य सिंहासने उपविष्टः अस्मि
इस्राएल, यथा परमेश् वरः प्रतिज्ञात, तथा च गृहं निर्मितवान्
इस्राएलस्य परमेश् वरः परमेश् वरः।
6:11 तस्मिन् च मया सन्दूकं स्थापितं यस्मिन् परमेश्वरस्य सन्धिः अस्ति यत्...
सः इस्राएल-सन्ततिभिः सह अकरोत्।
6:12 सः परमेश् वरस्य वेदीयाः पुरतः सर्वेषां सम्मुखे स्थितवान्
इस्राएलसङ्घस्य हस्तौ प्रसारितवान्।
6:13 यतः सुलेमानः पञ्चहस्तदीर्घः पञ्चहस्तदीर्घः पीतलस्य मचां निर्मितवान् आसीत्
हस्तविस्तारं त्रिहस्तं ऊर्ध्वं च मध्ये स्थापितं आसीत्
प्राङ्गणं तस्मिन् स्थित्वा सर्वेषां पुरतः जानुभ्यां न्यस्तवान्
इस्राएलसङ्घं स्वर्गं प्रति हस्तौ प्रसारितवान्।
6:14 ततः उक्तवान्, हे इस्राएलस्य परमेश्वरः, स्वर्गे भवद् सदृशः ईश्वरः नास्ति।
न च पृथिव्यां; यः सन्धिं पालयति, तव प्रति दयां करोति च
दासाः ये भवतः पुरतः सर्वहृदयेन गच्छन्ति।
6:15 त्वं यः मम पित्रा दाऊदस्य दासेन सह यत् त्वं धारयसि
तस्मै प्रतिज्ञातवान्; तव मुखेन उक्त्वा तत् पूर्णं कृतवान्
तव हस्तेन यथा अद्य।
6:16 अतः हे इस्राएलस्य परमेश् वर, तव सेवकस्य दाऊदस्य सह मम...
पिता यत् त्वया तस्मै प्रतिज्ञातं न विफलं भविष्यति
त्वं मम दृष्टौ इस्राएलस्य सिंहासने उपविष्टः पुरुषः; तथापि यथा तव
बालकाः मम नियमे चरितुं स्वमार्गं सावधानाः भवन्तु यथा त्वं गतवान्
मम पुरतः।
6:17 तर्हि हे इस्राएलस्य परमेश्वर, तव वचनं सत्यं भवतु, यत् त्वं
तव सेवकं दाऊदं प्रति उक्तवान्।
6:18 किन्तु ईश्वरः मनुष्यैः सह पृथिव्यां निवसति वा? पश्य स्वर्गः
स्वर्गस्य च स्वर्गः त्वां धारयितुं न शक्नोति; कियत् न्यूनम् एतत् गृहम्
यत् मया निर्मितम् !
6:19 अतः तव दासस्य प्रार्थनां तस्य च आदरं कुरु
हे मम परमेश्वर, आक्रोशं प्रार्थनां च शृणोतु इति याचना
यत् तव दासः तव पुरतः प्रार्थयति।
6:20 यथा तव नेत्राणि अस्मिन् गृहे दिवारात्रौ उद्घाटितानि भवेयुः
यत्र त्वया उक्तं यत् त्वं तत्र स्वनाम स्थापयिष्यसि; इत्यस्मै
तव दासः यत् प्रार्थनां अत्र प्रति प्रार्थयति तत् शृणु।
6:21 अतः तव दासस्य तव च याचनाम् शृणु
प्रजा इस्राएलः, यत् ते अस्य स्थानं प्रति निर्मास्यन्ति, शृणु
स्वर्गात् अपि तव निवासस्थानं; यदा च त्वं शृणोषि तदा क्षमस्व।
6:22 यदि कश्चित् स्वपरिजनस्य विरुद्धं पापं कृत्वा शपथं कर्तुं शपथं क्रियते
सः शपथं कुरुत, अस्मिन् गृहे भवतः वेदीयाः पुरतः शपथः आगच्छति;
6:23 तदा त्वं स्वर्गात् शृणु, प्रतिकारं कृत्वा स्वभृत्यानां न्यायं कुरु
दुष्टः स्वस्य शिरसि स्वमार्गस्य प्रतिकारं कृत्वा; न्याय्यत्वेन च
धर्मात्मा, तस्य धर्मानुसारेण दत्त्वा।
6:24 यदि च तव प्रजः इस्राएलः शत्रुणाम् समक्षं दुष्टतरं भवति, यतः
ते भवतः विरुद्धं पापं कृतवन्तः; प्रत्यागत्य तव नाम स्वीकारं करिष्यति।
अस्मिन् गृहे भवतः पुरतः प्रार्थयन्तु, याचनां च कुर्वन्तु;
6:25 तदा त्वं स्वर्गात् शृणु, स्वजनस्य पापं क्षमस्व
इस्राएलं च तान् पुनः आनयतु यस्मिन् देशे त्वया तेभ्यः दत्तं च
पितृभ्यः ।
6:26 यदा स्वर्गः निरुद्धः भवति, वर्षा न भवति, यतः तेषां अस्ति
भवतः विरुद्धं पापं कृतवान्; तथापि यदि ते अस्य स्थानं प्रति प्रार्थयन्ति, तव च स्वीकुर्वन्ति
नाम, तेषां पापं त्यक्त्वा, यदा त्वं तान् पीडयसि;
6:27 ततः स्वर्गात् शृणुत, भृत्यानां च पापं क्षमस्व
तव प्रजा इस्राएल, यदा त्वया तान् सद्मार्गः उपदिष्टः, यस्मिन् ते
चरितव्यः; त्वया दत्तां भूमिं प्रति वर्षा प्रेषय
उत्तराधिकारार्थं जनाः।
६ - २८ - यदि भूमिः अभावः स्यात् यदि व्याधिः स्यात् यदि स्यात्
विस्फोटनं, फफून्दं वा, शलभं, कृमिः वा; यदि तेषां शत्रवः व्याप्ताः भवन्ति
तेषां भूमिनगरेषु; यत्किमपि व्रणं यत्किमपि व्याधिं वा
तत्र भवन्तु : १.
6:29 अथ किं प्रार्थना वा याचना वा कस्यचित् मनुष्यस्य कृते भविष्यति।
तव सर्वेषां प्रजानां इस्राएलस्य वा यदा प्रत्येकं स्वस्य व्रणं ज्ञास्यति
स्वस्य दुःखं, अस्मिन् गृहे हस्तौ प्रसारयिष्यति।
6:30 तदा त्वं स्वर्गात् स्वनिवासस्थानं शृणु क्षमस्व, प्रतिदानं च कुरु
यस्य हृदयं त्वं जानासि, तस्य सर्व्वमार्गानुसारं प्रत्येकं जनं प्रति।
(मनुषसन्तानानां हृदयं हि त्वमेव जानासि।)
6:31 यत् ते त्वां भयभीताः भवेयुः, यावत् ते जीवन्ति तावत् भवतः मार्गेषु गन्तुं
या भूमिः त्वया अस्माकं पितृभ्यः दत्ता।
6:32 अपि च परदेशीयस्य विषये, यः भवतः इस्राएलजनस्य न, किन्तु...
तव महानाम्नः कृते दूरदेशात् आगतः, तव पराक्रमी च
हस्तः, तव प्रसारितः बाहुः च; यदि ते अस्मिन् गृहे आगत्य प्रार्थनां कुर्वन्ति;
6:33 तदा त्वं स्वर्गात् स्वनिवासस्थानात् अपि शृणुत, कुरु
यथा परदेशीयः त्वां आह्वयति; यत् सर्वे जनाः
पृथिव्याः तव नाम ज्ञात्वा त्वां भयं कुर्वन्तु, यथा तव प्रजाः
इस्राएलः, मया निर्मितं गृहं तव उच्यते इति ज्ञातव्यम्
नामः।
6:34 यदि तव जनाः स्वशत्रुभिः सह युद्धं कर्तुं निर्गच्छन्ति येन मार्गेण भवन्तः
तान् प्रेषयिष्यसि, ते च त्वां प्रार्थयिष्यन्ति यत् त्वं नगरं प्रति
मया तव नाम्नः कृते निर्मितं गृहं चिनोति;
6:35 तदा त्वं स्वर्गात् तेषां प्रार्थनां तेषां याचनां च शृणु, च
तेषां कारणं धारयन्तु।
6:36 यदि ते भवतः विरुद्धं पापं कुर्वन्ति, (न कश्चित् कोऽपि न पापं करोति) तथा च
त्वं ताभ्यां क्रुद्धः सन् शत्रुणां पुरतः तान् प्रयच्छ, च
ते तान् बद्धान् दूरं समीपस्थं वा भूमिं प्रति नयन्ति;
6:37 तथापि यदि ते यत्र वहन्ति तस्मिन् देशे आत्मानं चिन्तयन्ति
बद्धाः, तेषां बन्धनदेशे त्वां प्रार्थयस्व।
वयं पापं कृतवन्तः, दुष्कृतं कृतवन्तः, दुष्टं च कृतवन्तः।
6:38 यदि ते त्वां प्रति प्रत्यागच्छन्ति सर्वहृदयेन सर्वात्मना च
तेषां बन्धनभूमिः यत्र ते तान् बद्धान् नीतवन्तः।
तेषां भूमिं प्रति प्रार्थय, या त्वया तेषां पितृभ्यः दत्ता
त्वया चितं नगरं प्रति, यद् गृहं च अहं
तव नाम्नः कृते निर्मिताः।
6:39 तर्हि स्वर्गात् शृणु त्वं निवासस्थानात् अपि तेषां
प्रार्थनां तेषां याचनां च, तेषां कारणं च धारयन्तु, क्षमस्व च
तव प्रजाः ये तव विरुद्धं पापं कृतवन्तः।
6:40 अधुना हे देव, अहं त्वां प्रार्थयामि, तव नेत्राणि उद्घाटितानि भवन्तु, तव कर्णानि च भवन्तु
अस्मिन् स्थाने या प्रार्थना क्रियते तस्मिन् सावधानाः भवन्तु।
6:41 अतः इदानीं हे परमेश् वर, तव विश्रामस्थानं प्रति उत्तिष्ठ, त्वं च
तव बलस्य सन्दूकः, हे परमेश् वर, तव याजकाः वस्त्राणि धारयन्तु
मोक्ष, तव सन्ताः सद्भावे आनन्दं कुर्वन्तु।
6:42 हे परमेश्वर, तव अभिषिक्तस्य मुखं मा निवर्तयतु, स्मर्यताम्
तव सेवकस्य दाऊदस्य दया।