२ इतिहासः
5:1 एवं सोलोमनः परमेश् वरस् य गृहस् य कृते यत् किमपि कार्यं कृतवान् तत् सर्वम् अभवत्
समाप्तः, सोलोमनः स्वपितुः दाऊदस्य सर्वाणि वस्तूनि आनयत्
समर्पितवान् आसीत्; रजतं च सुवर्णं च सर्वाणि यन्त्राणि च।
सः परमेश् वरस् य गृहस्य निधिषु स्थापयति।
5:2 ततः सोलोमनः इस्राएलस्य प्राचीनान् सर्वान् च प्रमुखान् समायोजितवान्
गोत्राणि, इस्राएलस्य पितृणां प्रमुखाः, to
यरुशलेम, परमेश्वरस्य सन्धिसन्दूकं बहिः आनेतुं
दाऊदस्य नगरं यत् सियोनम् अस्ति।
5:3 अतः इस्राएलस्य सर्वे जनाः राजानः समीपं समागताः
सप्तमे मासे यः पर्वः आसीत्।
5:4 ततः इस्राएलस्य सर्वे प्राचीनाः आगतवन्तः; लेवीयः सन्दूकं गृहीतवन्तः।
5:5 ततः ते सन्दूकं, समागमस्तम्भं च आनयन्तः,...
निवासस्थाने ये पवित्राः पात्राणि आसन्, तानि सर्वाणि पुरोहितैः कृतानि
लेवीयश्च पालयन्ति।
5:6 राजा सोलोमनः, इस्राएलस्य सर्वः सङ्घः च यः आसीत्
तस्य समीपं पोतस्य पुरतः समागताः, मेषवृषभान् बलिदानं कृतवन्तः, ये
न वक्तुं शक्यते न च बहुलतायाः संख्यां कर्तुं शक्यते स्म।
5:7 याजकाः परमेश्वरस्य सन्धिसन्दूकं तस्य समीपम् आनयन्ति स्म
स्थानं गृहस्य वचनं प्रति पवित्रतमं स्थाने अधः अपि
करुबानां पक्षाः।
5:8 यतः करुबाः सन्दूकस्य स्थाने पक्षान् प्रसारयन्ति स्म।
करुबाः च सन्दूकं तस्य दण्डान् च उपरि आच्छादयन्ति स्म।
5:9 ते च पोतस्य दण्डान् बहिः आकर्षितवन्तः, येन दण्डानां अन्ताः
वचनस्य पुरतः जहाजात् दृष्टाः आसन्; किन्तु ते न दृष्टाः
विना। तत्र च अद्यपर्यन्तं वर्तते।
5:10 सन्दूके मोशेन यत् फलकं स्थापितं तत् द्वौ अपि विना किमपि नासीत्
होरेबनगरे यदा परमेश् वरः इस्राएलीयैः सह सन्धिं कृतवान् ।
यदा ते मिस्रदेशात् बहिः आगताः।
5:11 यदा याजकाः तीर्थस्थानात् बहिः आगताः।
(यतो हि उपस्थिताः सर्वे याजकाः पवित्राः अभवन्, तदा न च।”
पाठ्यक्रमेण प्रतीक्ष्यताम् : १.
5:12 ये लेवीयाः गायकाः आसन्, ते सर्वे असफस्य हेमनस्य च।
येदुथूनस्य पुत्रैः भ्रातृभिः सह श्वेतवस्त्रधारिणः
लिनेन, झङ्कारं, स्तोत्रं, वीणा च, पूर्वान्ते स्थितम् आसीत्
वेदीं, तेषां सह शतविंशतिः पुरोहिताः च ध्वनिं कुर्वन्तः
तुरही:) २.
5:13 यथा तुरहीवादकाः गायकाः च एकवत् कृतवन्तः
भगवतः स्तुतिं धन्यवादं च श्रोतव्यः एकः शब्दः; यदा च ते
उत्थापितवन्तः स्वराः तुरहीभिः झङ्कारैः वाद्यैः च
संगीतं कृत्वा परमेश् वरं स्तुवन्, “सः भद्रः; तस्य दयायाः कृते
अनन्तकालं यावत् तिष्ठति, तदा गृहं मेघेन पूरितम् आसीत्, यत्...
भगवतः गृहम्;
5:14 येन मेघकारणात् याजकाः सेवां कर्तुं न स्थातुं शक्नुवन्ति स्म।
यतः परमेश् वरस् य महिमा परमेश् वरस् य गृहं पूरितवान् आसीत्।