२ इतिहासः
4:1 अपि च सः पीतले वेदीम् अकरोत्, तस्याः विंशतिहस्तदीर्घता।
विंशतिहस्तं विस्तारं दशहस्तं ऊर्ध्वं च
तस्य ।
4:2 सः दशहस्तं यावत् व्याप्तं समुद्रं कृतवान्
कम्पासं पञ्चहस्तं च ऊर्ध्वं; त्रिंशत् हस्तरेखां च
परितः कम्पासं कृतवान्।
४:३ तस्य अधः च गोषाणां उपमा आसीत्, ये तम् परितः परिवेष्टयन्ति स्म
about: दश हस्तेषु, समुद्रं परितः परितः। द्वौ पङ्क्तौ वृषौ
निक्षिप्ताः आसन्, यदा तत् क्षिप्तम् आसीत्।
४:४ द्वादश वृषभानां उपरि स्थितम्, त्रीणि उत्तरदिशि पश्यन्तः, त्रीणि च
पश्चिमं पश्यन् त्रीणि दक्षिणं पश्यन् त्रीणि च
पूर्वदिशि पश्यन् समुद्रः तेषां सर्वेषां च उपरि स्थापितः
तेषां पृष्ठभागाः अन्तः एव आसन् ।
४:५ तस्य स्थूलता हस्तविस्तारः, तस्य धारः च यथा
चषकस्य खण्डस्य कार्यं, कुमुदपुष्पैः सह; प्राप्य च
स्नानसहस्रत्रयं धारयति स्म।
4:6 सः दश कुण्डलानि च कृत्वा दक्षिणे पञ्च पञ्च च स्थापयति स्म
त्यक्तवान्, तेषु प्रक्षालितुं: तादृशानि वस्तूनि यथा ते दग्धार्थं अर्पितवन्तः
अर्पणं ते तेषु प्रक्षालितवन्तः; किन्तु समुद्रः याजकानाम् प्रक्षालनाय आसीत्
इत्यस्मिन्u200c।
4:7 सः सुवर्णस्य दश दीपदालानां रूपानुसारं कृत्वा स्थापितवान्
तानि मन्दिरे पञ्च दक्षिणे पञ्च वामे च।
4:8 सः दश मेजः अपि कृत्वा मन्दिरे पञ्च पञ्च मन्दिरे स्थापितवान्
दक्षिणपार्श्वे, वामे पञ्च च । सुवर्णेन च शतं कुण्डानि चकार।
4:9 अपि च सः याजकानाम् प्राङ्गणं महाप्राङ्गणं च कृतवान्, तथा च
प्राङ्गणस्य द्वाराणि, तेषां द्वाराणि पीतलेन आच्छादितवान्।
4:10 सः समुद्रं पूर्वस्य अन्तस्य दक्षिणभागे, तस्य समीपं स्थापयति स्म
दक्षिण।
4:11 ततः हुरामः घटानि, फाल्तुः, कुण्डानि च निर्मितवान्। हुरं च
समाप्तवान् यत् सः राजा सोलोमनस्य कृते यत् कार्यं कर्तव्यम् आसीत् तत् गृहस्य कृते
भगवान;
4:12 यथा स्तम्भद्वयं पोम्मेलं च अध्यायं च यत् आसीत्
स्तम्भद्वयस्य शिखरे, द्वयोः आच्छादनार्थं च मालाद्वयम्
स्तम्भानां शिखरयोः ये अध्यायाः आसन् तेषां पोम्मेलाः;
4:13 मालाद्वये च चतुःशतानि दाडिमानि; द्वौ पङ्क्तौ
प्रत्येकं मालायां दाडिमानि, अध्याययोः पोम्मेलद्वयं आच्छादयितुं
ये स्तम्भेषु आसन्।
4:14 सः आधारान् अपि कृतवान्, आधारेषु च प्रक्षालानि कृतवान्;
४:१५ एकः समुद्रः, तस्य अधः द्वादश वृषभाः च ।
4:16 घटाः अपि च फाल्तुः मांसकुण्डाः च तेषां सर्वेषां
यन्त्राणि, किं तस्य पिता हुरामः राजा सोलोमनं गृहस्य कृते कृतवान्
उज्ज्वलपीतले प्रभुः।
4:17 राजा तानि यरदननद्याः मृत्तिकायां क्षिप्तवान्
सुक्कोथस्य जेरेदथस्य च मध्ये।
4:18 एवं सोलोमनः एतानि सर्वाणि पात्राणि बहुविधं कृतवान्, भारस्य कृते
पीतलकस्य न ज्ञातुं शक्यते स्म।
4:19 ततः सोलोमनः परमेश् वरस् य गृहस्य सर्वाणि पात्राणि निर्मितवान्
सुवर्णवेदी च, येषु पटलेषु दर्शनरोटिका स्थापिता, तानि च।
4:20 अपि च दीपाः दीपैः सह यत् ते पश्चात् दह्यन्ते
वचनस्य पुरतः यः प्रकारः, शुद्धसुवर्णस्य;
4:21 पुष्पाणि च दीपानि च चिमटानि च सुवर्णेन निर्मिताः तत् च
सिद्धं सुवर्णम्;
4:22 च स्तम्भकाः च चम्मचाः च धूपपात्राः च
शुद्धसुवर्णम्: गृहप्रवेशं च, तस्य अन्तः द्वाराणि कृते
परमतीर्थं मन्दिरगृहस्य द्वाराणि च सुवर्णस्य आसन्।