२ इतिहासः
3:1 ततः सोलोमनः यरुशलेमनगरे पर्वते परमेश्वरस्य गृहं निर्मातुम् आरब्धवान्
मोरिया, यत्र प्रभुः स्वपितुः दाऊदस्य समक्षं प्रकटितः, तस्मिन् स्थाने यत्...
दाऊदः यबूसी ओर्नानस्य मण्डपे सज्जीकृतवान् आसीत्।
३:२ द्वितीयमासस्य द्वितीयदिने सः निर्माणं कर्तुं आरब्धवान्
तस्य शासनस्य चतुर्थवर्षम् ।
3:3 इदानीं एतानि वस्तूनि सन्ति येषु सोलोमनः भवनस्य कृते उपदिष्टः आसीत्
ईश्वरस्य गृहस्य । प्रथममापस्य अनन्तरं हस्तेन दीर्घता आसीत्
षष्टिहस्तं विस्तारं विंशतिहस्तं च।
३:४ गृहस्य पुरतः यः ओसारा आसीत्, तस्य दीर्घता आसीत्
गृहस्य विस्तारानुसारं विंशतिहस्तं, ऊर्ध्वता च आसीत्
शतं विंशतिं च तत् अन्तः शुद्धसुवर्णेन आच्छादितवान्।
३:५ महत्तरं गृहं च फरवृक्षेण आच्छादितवान्, येन सः आच्छादितवान्
सुन्दरं सुवर्णं तस्मिन् तालवृक्षाः शृङ्खलाः च स्थापयित्वा।
3:6 सः गृहं सौन्दर्यार्थं बहुमूल्यैः शिलाभिः अलङ्कृतवान्, सुवर्णं च
परवैमस्य सुवर्णम् आसीत् ।
3:7 सः गृहं, मयूखं, स्तम्भं, भित्तिं च आच्छादितवान्।
तस्य द्वाराणि च सुवर्णेन सह; भित्तिषु करुबाः उत्कीर्णाः च।
3:8 सः पवित्रतमं गृहं कृतवान्, यस्य दीर्घता यथावत् आसीत्
गृहस्य विस्तारः विंशतिहस्तः, तस्य विस्तारः विंशतिः
हस्तं च तत् षट्शतं सुवर्णेन आच्छादितवान्
प्रतिभाः ।
३:९ नखानां भारः पञ्चाशत् शेकेल् सुवर्णम् आसीत्। स च आच्छादितवान्
ऊर्ध्वकक्ष्याः सुवर्णेन सह।
3:10 परमपवित्रगृहे सः प्रतिमायाः करुबद्वयं कार्यं कृतवान्,...
तान् सुवर्णेन आच्छादितवान्।
3:11 करुबानां पक्षाः विंशतिहस्तदीर्घाः आसन्, एकः पक्षः तस्य...
एकः करुबः पञ्चहस्तः गृहस्य भित्तिपर्यन्तं यावत् आसीत्
अन्यः पक्षः अपि पञ्चहस्तः परस्य पक्षं यावत् आसीत्
करुबः ।
3:12 अन्यस्य करुबस्य एकः पक्षः भित्तिपर्यन्तं पञ्चहस्तः आसीत्
गृहस्य, अन्यः पक्षः अपि पञ्चहस्तः आसीत्, यः सङ्गतः आसीत्
अन्यस्य करुबस्य पक्षः ।
3:13 एतेषां करुबानां पक्षाः विंशतिहस्तं प्रसारिताः
ते पादयोः स्थिताः, अन्तःमुखाः च आसन्।
3:14 नीलवर्णैः, बैंगनीवर्णैः, किरमिजीभिः, सुन्दरैः लिनेनैः च पर्दाम् अकरोत्।
तेषु करुबं च कृतवान्।
3:15 सः गृहस्य पुरतः पञ्चत्रिंशत् हस्तौ स्तम्भद्वयं कृतवान्
उच्चैः, तेषां प्रत्येकस्य उपरि यः अध्यायः आसीत् सः पञ्च आसीत्
हस्तौ ।
3:16 सः शृङ्खलाः, यथा वचनं कृत्वा, तानि शिरसि स्थापयति
स्तम्भाः; दाडिमशतं कृत्वा शृङ्खलासु निधाय।
3:17 सः मन्दिरस्य पुरतः स्तम्भान् दक्षिणतः एकं स्तम्भान् उत्थापितवान्।
वामे च अन्यः; तस्य च नाम दक्षिणहस्ते आहूतवान्
याचिन्, तस्य नाम च वामे बोअजः।