२ इतिहासः
2:1 ततः सोलोमनः परमेश् वरस् य नाम्नः कृते गृहं निर्मातुं निश्चयं कृतवान्
तस्य राज्यस्य कृते गृहम् ।
2:2 ततः सोलोमनः षष्टिसहस्राणि पुरुषान् भारं वहितुं अवदत्।
चत्वारिंशत्सहस्राणि च पर्वते कटयितुं, त्रिसहस्राणि च
तेषां निरीक्षणार्थं षट्शतानि।
2:3 ततः सोलोमनः सोरराजस्य हुरामस्य समीपं प्रेषितवान् यत्, “यथा त्वं कृतवान्।”
मम पित्रा दाऊदेन सह तस्य गृहं निर्मातुं देवदारवृक्षान् प्रेषितवान्
तत्र निवस, एवम् अपि मया सह व्यवहारं कुरु।
2:4 पश्यतु, अहं मम परमेश्वरस्य नाम्नः समर्पणार्थं गृहं निर्मास्यामि
तस्मै, तस्य पुरतः मधुरं धूपं दहितुं, नित्यस्य च कृते
शो रोटिका, होमहवार्थं च प्रातः सायं च, उपरि
विश्रामदिनेषु, अमावस्यासु, अस्माकं परमेश् वरस् य उत्सवेषु च
भगवान। एषः इस्राएलस्य कृते अनन्तकालं यावत् नियमः अस्ति।
2:5 अहं यत् गृहं निर्मामि तत् महत् अस्ति, यतः अस्माकं परमेश्वरः सर्वेभ्यः अपि महत् अस्ति
देवाः ।
2:6 किन्तु कः तस्य गृहं निर्मातुं समर्थः अस्ति, स्वर्गं स्वर्गं च दृष्ट्वा
स्वर्गः तं धारयितुं न शक्नोति? कोऽहं तर्हि तं निर्मास्यामि इति
गृहं, केवलं तस्य पुरतः बलिदानं विहाय?
2:7 अतः इदानीं मां प्रेषयतु यः सुवर्णस्य रजतस्य च कार्यं कर्तुं धूर्तः अस्ति
पीतले लोहं च बैंगनीं च किरमिजीं नीलं च तत्
can skill to grave with the धूर्तपुरुषाः ये मया सह यहूदायां च सन्ति
यरुशलेम, यस्मै मम पिता दाऊदः प्रदत्तवान्।
2:8 लेबनानदेशात् देवदारवृक्षान्, फरवृक्षान्, अल्गुमवृक्षान् च प्रेषयतु।
यतः अहं जानामि यत् भवतः सेवकाः लेबनानदेशे काष्ठच्छेदने कुशलाः भवितुम् अर्हन्ति। तथा,
पश्य मम दासाः तव भृत्यैः सह भविष्यन्ति।
2:9 मम कृते प्रचुरं काष्ठं सज्जीकर्तुं अपि, यस्य गृहस्य कृते अहं परितः अस्मि
निर्माणं कर्तुं अद्भुतं महत् भविष्यति।
2:10 पश्य, अहं तव दासानाम्, काष्ठकटनकर्तृभ्यः दास्यामि।
विंशति सहस्राणि ताडितगोधूमानि, विंशतिसहस्राणि च
यवस्य विंशतिस्नानसहस्राणि विंशतिस्नानसहस्राणि च
तैलस्य ।
2:11 ततः सोरराजः हुरामः लिखितरूपेण उत्तरं दत्तवान्, यत् सः प्रेषितवान्
सोलोमन, यतः परमेश् वरः स्वजनं प्रेम्णा त्वां राजा कृतवान्
तेषां उपरि।
2:12 हुरामः अपि अवदत्, “स्वर्गं निर्माय इस्राएलस्य परमेश् वरः परमेश् वरः धन्यः भवेत्।”
पृथिवी च या दाऊदस्य कृते बुद्धिमान् पुत्रं दत्तवती
विवेकः, बोधः च, यत् परमेश् वरस्य गृहं निर्मातुम् अर्हति, तथा च
तस्य राज्यस्य कृते गृहम् ।
2:13 अधुना मया हुरामस्य एकः धूर्तः, बुद्ध्या सम्पन्नः पुरुषः प्रेषितः
मम पितुः, २.
2:14 दानकन्यानां स्त्रियाः पुत्रः तस्य पिता च
टायरः सुवर्णकार्यकुशलः, रजतस्य, पीतलस्य, लोहस्य, इ
पाषाणे च काष्ठे च बैंगनी नीले च सूक्ष्मे लिनेन च
किरमिजी; also to grave any manner of graving, and to find out every
यन्त्रं यत् तस्मै स्थास्यति, तव धूर्तैः सह, सह च
मम प्रभो दाऊदस्य धूर्ताः तव पितुः।
2:15 अतः गोधूमः यवः तैलः मद्यं च यत् मम...
प्रभुः उक्तवान्, सः स्वदासानाम् समीपं प्रेषयतु।
2:16 वयं च लेबनानदेशात् काष्ठानि छिन्दामः यथा भवतः आवश्यकता भविष्यति, वयं च
समुद्रमार्गेण प्लवकैः त्वां समीपं योप्पानगरं आनयिष्यति; त्वं च तद् वहिष्यसि
यरुशलेमपर्यन्तं।
2:17 ततः सोलोमनः इस्राएलदेशे ये परदेशीयाः आसन्, तेषां सर्वेषां गणनां कृतवान्।
यथा तस्य पिता दाऊदः तान् गणितवान्; तथा
ते शतपञ्चाशत्सहस्राणि त्रयः षट्सहस्राणि च प्राप्ताः
शतकः।
2:18 तेषु षष्टिसहस्राणि भारवाहकान् अस्थापयत्।
चत्वारिंशत्सहस्राणि च पर्वते कटनकर्तारः, त्रिसहस्राणि च
षट्शतं च पर्यवेक्षकाः जनानां कार्यं स्थापयितुं।