२ इतिहासः
1:1 दाऊदस्य पुत्रः सोलोमनः स्वराज्ये बलवान् अभवत्, ततः सः...
परमेश् वरः तस्य परमेश् वरः तस् य सह आसीत् , तस् य महतीं महत् वम् अकरोत्।
1:2 ततः सोलोमनः सर्वेभ्यः इस्राएलेभ्यः सहस्राणां सेनापतिभ्यः उक्तवान्
शतशः, न्यायाधीशान्, सर्वेषु इस्राएलेषु प्रत्येकं राज्यपालं च
पितृणां प्रमुखः ।
1:3 ततः सोलोमनः तस्य सह सर्वः सङ्घः उच्चस्थानं गतवान्
तत् गिबोननगरे आसीत्; यतः तत्र सङ्घस्य निवासस्थानं आसीत्
परमेश् वरः यः परमेश् वरस् य सेवकेन मूसा प्रान्तरे निर्मितवान् आसीत्।
1:4 किन्तु परमेश् वरस् य सन्दूकं दाऊदः किरयत-य्यारिम्-नगरात् तत्र नीतः
यत् दाऊदः तदर्थं सज्जीकृतवान् यतः सः तस्य कृते तंबूम् अस्थापयत्
यरुशलेम।
1:5 अपि च कांस्यवेदी उरीपुत्रः बेजलएलः, हुरस्य पुत्रः।
कृतवान्, सः परमेश् वरस् य निवासस् य पुरतः स्थापितवान्, सोलोमनः च
सङ्घः तत् अन्विषत्।
1:6 ततः सोलोमनः तत्र परमेश् वरस्य सम्मुखे पीतलवेदीम् अगच्छत्, यत्...
सभागृहे आसीत्, सहस्रं दग्धं च अर्पितवान्
तस्य उपरि नैवेद्यः ।
1:7 तस्याः रात्रौ परमेश्वरः सोलोमनं प्रति प्रकटितः सन् तं अवदत्, अहं किं पृच्छामि
दास्यति ।
1:8 ततः सोलोमनः परमेश्वरं अवदत्, त्वया दाऊदस्य प्रति महती दया कृता मम
पिता, तस्य स्थाने मां राज्यं कृतवान्।
1:9 हे परमेश्वर, मम पितुः दाऊदस्य प्रति प्रतिज्ञां स्थापितं भवतु।
त्वया हि मां पृथिव्याः रजः इव जनानां राजा कृता
बहुलम् ।
1:10 इदानीं मम प्रज्ञां ज्ञानं च ददातु, येन अहं पुरतः बहिः गत्वा अन्तः आगच्छामि
एतत् प्रजाः, यतो हि तव प्रजानां एतस्य महत्त्वस्य को न्यायं कर्तुं शक्नोति?
1:11 ततः परमेश् वरः सुलेमानं अवदत् , यतो हि तव हृदये एतत् आसीत्, तव च अस्ति
न पृष्टं धनं धनं न मानं न शत्रुप्राणम् ।
न च अद्यापि दीर्घायुः याचितवान्; किन्तु प्रज्ञां ज्ञानं च पृष्टवान्
यतः त्वं मम प्रजानां न्यायं कर्तुं शक्नोषि, येषु मया निर्मितम्।”
त्वं राजा : १.
1:12 प्रज्ञा ज्ञानं च भवतः कृते प्रदत्तम्; अहं च ते धनं दास्यामि,
धनं च गौरवं च यथा कस्यापि नृपस्य यत् अस्ति
भवद्भ्यः पूर्वं गतः, भवद्भ्यः परं च तत्सदृशं न भविष्यति।”
1:13 ततः सोलोमनः स्वयात्रातः गिबोन-नगरस्य उच्चस्थानम् आगतः
यरुशलेमनगरं प्रति, सभागृहस्य पुरतः, तथा च
इस्राएलस्य उपरि राज्यं कृतवान्।
1:14 ततः सोलोमनः रथान् अश्ववाहनान् च सङ्गृहीतवान्, तस्य सहस्रं च...
चतुःशतानि रथानि द्वादशसहस्राणि च येषु सः निधाय
रथनगराणि, यरुशलेमनगरे च राज्ञा सह।
1:15 राजा यरुशलेमनगरे रजतं सुवर्णं च शिलावत् प्रचुरं कृतवान्।
देवदारवृक्षाश्च स सिकोमोरवृक्षाः इव कृतवन्तः ये द्रोणिकायां सन्ति
विपुलता।
1:16 सुलेमानः मिस्रदेशात् बहिः आनयन्तः अश्वाः, सनीसूत्रं च दत्तवान्
वणिजाः सनीसूत्रं मूल्येन प्राप्नुवन्ति स्म ।
1:17 ततः ते षड्भ्यः रथं मिस्रदेशात् बहिः आनयन्
शतं शेकेलं रजतं, अश्वं च शतपञ्चाशत्, तथा
ते हित्तीराजानाम् सर्वेषां कृते अश्वं बहिः आनयन्ति स्म, तेषां कृते च
सिरियाराजाः स्वसाधनेन।