द्वितीय इतिहासस्य रूपरेखा

I. सोलोमनस्य इतिहासः १:१-९:३१
उ. तस्य धनं प्रज्ञा च १:१-१७
ख. मन्दिरस्य विषये तस्य कार्यं २:१-७:२२
ग. तस्य विश्वव्यापी प्रसिद्धिः ८:१-९:३१

II. यहूदाराजानाम् इतिहासः १०:१-३६:२१
उ. राज्यविभागः १०:१-११:४
ख. रहबामतः यहोशाफातपर्यन्तं ११:५-२०:३०
ग. यहोरामात् यरुशलेमस्य पतनपर्यन्तं २१:१-३६:२१

III. उत्तरलेखः कोरसस्य आज्ञा ३६:२२-२३