१ तिमोथी
६:१ यावन्तः दासाः युगस्य अधः सन्ति ते स्वस्वामिनः गणयन्तु
ईश्वरस्य नाम तस्य सिद्धान्तश्च न भवतु इति सर्वसम्मानयोग्यम्
निन्दितः ।
6:2 ये च विश्वासिनः स्वामिनः सन्ति ते तान् मा अवहेलयन्तु यतः
ते भ्रातरः सन्ति; किन्तु तेषां सेवां कुरुत, यतः ते विश्वासिनः सन्ति
प्रियाश्च लाभभागिनः। एतानि वस्तूनि उपदिशन्ति, उपदिशन्ति च।
६:३ यदि कश्चित् अन्यथा उपदिशति, हितकरं वचनं न अनुमन्यते, तर्हि अपि
अस्माकं प्रभुना येशुमसीहस्य वचनं, यत् उपदेशं च अनुसृत्य वर्तते
ईश्वरभक्तिं प्रति;
६:४ सः अभिमानी अस्ति, किमपि न जानाति, किन्तु प्रश्नानां कलहानां च विषये प्रेम्णा भवति
वचनानि यस्मात् ईर्ष्या, कलहः, रेलिंगः, दुष्टाः अनुमानाः च भवन्ति।
6:5 भ्रष्टचित्तानां सत्यहीनानां च विकृतविवादाः।
लाभः ईश्वरीयः इति कल्पयित्वा तादृशेभ्यः आत्मनः निवृत्तः।
6:6 किन्तु सन्तोषेण सह ईश्वरभक्तिः महती लाभः।
6:7 यतः वयं किमपि जगति न आनयामः, वयं च वहितुं शक्नुमः इति निश्चितम्
न किमपि बहिः।
6:8 अन्नं वस्त्रं च प्राप्य तेन सन्तुष्टाः भवामः।
6:9 किन्तु ये धनिनः इच्छन्ति ते प्रलोभने, जाले च, तस्मिन् च पतन्ति
बहवः मूर्खाः आहताः कामाः, ये मनुष्यान् विनाशे मज्जयन्ति च
विनाशः ।
6:10 यतः धनप्रेम सर्वेषां दुष्टानां मूलं भवति, यत् केचन लोभं कुर्वन्ति स्म
पश्चात्, ते विश्वासात् भ्रष्टाः, आत्मानं च विदारितवन्तः
अनेकैः दुःखैः सह।
6:11 त्वं तु परमेश्वरस्य मनुष्य, एतेभ्यः पलायनं कुरु; पश्चात् च अनुवर्तते
धर्मः ईश्वरभक्तिः श्रद्धा प्रेम धैर्यं नम्रता |
6:12 विश्वासस्य सद्युद्धं युद्धं कुरु, अनन्तजीवनं धारय, यस्य त्वं
कला अपि आहूता, बहूनां पुरतः सत्वृत्तिं च स्वीकृतवती
साक्षिणः ।
6:13 अहं त्वां परमेश्वरस्य दृष्टौ आज्ञां ददामि, यः सर्वं जीवति, तथा च
ख्रीष्टे येशुना पुरतः, यः पोन्टियुसपिलातुसः पुरतः शुभं दृष्टवान्
स्वीकारः ;
6:14 यत् त्वं एतां आज्ञां निर्मलं, अभर्त्सनं यावत्, यावत् न...
अस्माकं प्रभुः येशुमसीहः प्रकटितः।
6:15 यत् सः स्वकाले दर्शयिष्यति, यः धन्यः एकमात्रः सामर्थ्यवान्।
नृपराजः, प्रभुनाथः च;
6:16 यस्य केवलम् अमृतत्वम् अस्ति, यः प्रकाशे निवसति यत् कोऽपि न शक्नोति
समीपं गच्छतु; यं कश्चित् न दृष्टवान् न च द्रष्टुं शक्नोति, यस्य मानः भवतु च
शक्ति शाश्वत। आमेन् ।
6:17 ये संसारे धनिनः सन्ति तेभ्यः आज्ञापयतु यत् ते उच्चमताः न भवेयुः।
न च अनिश्चितधनेषु विश्वासं कुरुत, किन्तु अस्मान् दाता जीवेश्वरे
समृद्धतया सर्वाणि वस्तूनि भोक्तुं;
6:18 ते भद्रं कुर्वन्ति, सत्कर्मसु धनिनः भवेयुः, वितरितुं सज्जाः भवेयुः।
संवादं कर्तुं इच्छुकः;
6:19 स्वस्य कृते सत्मूलं संचयन्तः समयस्य विरुद्धं...
आगच्छन्तु, येन ते अनन्तजीवनं धारयिष्यन्ति।
6:20 हे तिमोथी, यत् तव विश्वासे स्थापितं तत् अशुद्धं परिहरन् धारय
व्यर्थं च बकबकं विज्ञानविरोधं च मिथ्या तथा उच्यते।
6:21 यत् केचन वदन्तः विश्वासस्य विषये भ्रष्टाः अभवन्। अनुग्रहः सह भवतु
त्वा । आमेन् ।