१ तिमोथी
5:1 वृद्धं मा भर्त्सय, किन्तु पितृवत् तं प्रार्थय; कनिष्ठाश्च यथा
भ्रातरः;
५:२ वृद्धाः स्त्रियः मातृत्वेन; कनिष्ठाः भगिनीरूपेण, सर्वशुद्ध्या।
५:३ विधवाः खलु विधवाः आदरयन्तु।
5:4 किन्तु यदि कस्यापि विधवायाः सन्तानाः भ्रातृजाः वा सन्ति तर्हि ते प्रथमं दर्शयितुं शिक्षन्तु
गृहे धर्मपरायणतां मातापितृभ्यां च प्रतिकारं कर्तुं, तत् हि साधु च
ईश्वरस्य समक्षं स्वीकार्यः।
5:5 सा खलु विधवा निर्जनं च परमेश्वरे विश्वसति,...
रात्रौ दिवा याचनाप्रार्थनासु निरन्तरं भवति।
5:6 किन्तु या भोगे जीवति सा जीवति यावत् मृता अस्ति।
५:७ एतानि च निर्दोषाः भवेयुः इति प्रभारं ददातु।
5:8 किन्तु यदि कश्चित् स्वस्य न प्रयोजनं करोति, विशेषतः स्वस्य च
गृहं, सः विश्वासं अङ्गीकृतवान्, अविश्वासात् अपि दुष्टतरः अस्ति।
5:9 विधवा षट् वर्षाणाम् अधः न गृह्यताम्।
एकस्य पुरुषस्य पत्नी भूत्वा ।
5:10 सत्कर्मणां कृते सुसमाचारः; यदि सा बालकान् पालितवती, यदि सा
परदेशीन् निवसति, यदि सा साधुपादप्रक्षालितवती, यदि सा प्रक्षालितवती
पीडितान् उपशमयति स्म, यदि सा सर्वं सत्कर्म प्रयत्नपूर्वकं अनुसृतवती।
5:11 किन्तु कनिष्ठाः विधवाः नकारयन्ति, यतः ते यदा क्षीणतां प्रारभन्ते
ख्रीष्टस्य विरुद्धं ते विवाहं करिष्यन्ति;
5:12 ते प्रथमविश्वासं त्यक्तवन्तः इति कारणतः दण्डं प्राप्नुवन्।
5:13 ते गृहे गृहे भ्रमन्तः निष्क्रियतां शिक्षन्ति।
न केवलं निष्क्रियः, अपितु व्यङ्ग्यकर्तारः अपि व्यस्ताः च, वदन्तः
यत् तेषां न कर्तव्यम्।
5:14 अतः अहं इच्छामि यत् कनिष्ठाः स्त्रियः विवाहं कुर्वन्ति, प्रसवं कुर्वन्ति, मार्गदर्शनं कुर्वन्ति
गृहं, प्रतिद्वन्द्विनं निन्दनीयं वक्तुं कोऽपि अवसरः न ददातु।
५:१५ यतः केचन शैतानस्य पश्चात् पूर्वमेव विमुखाः सन्ति।
5:16 यदि कस्यचित् पुरुषस्य वा स्त्रियाः वा विश्वासिनः विधवाः सन्ति तर्हि तान् उपशमयतु।
मण्डपः च आरोपितः मा भवतु; यथा ये सन्ति तान् उपशमयति
विधवाः खलु।
5:17 ये प्राचीनाः सुशासन्ति ते द्विगुणगौरवयोग्याः गणयन्तु।
विशेषतः ये वचने सिद्धान्ते च परिश्रमं कुर्वन्ति।
5:18 यतः शास्त्रं वदति यत् त्वं वृषभं मुखं न कुरु
कुक्कुटम् । तथा, श्रमिकः स्वस्य फलस्य योग्यः अस्ति।
5:19 अग्रजस्य विरुद्धं आरोपं मा गृहाण, अपितु द्वयोः त्रयोः वा पुरतः
साक्षिणः ।
5:20 पापकारिणः सर्वेषां पुरतः भर्त्सयन्ति, येन अन्ये अपि भयं कुर्वन्ति।
5:21 अहं त्वां परमेश्वरस्य, प्रभुना येशुमसीहस्य, निर्वाचितानाम् च समक्षं आज्ञापयामि
दूताः, यत् त्वं पूर्वं एकं न प्राधान्यं दत्त्वा एतानि पश्यसि
अन्यः पक्षपातेन किमपि न कुर्वन् ।
5:22 मा कस्मिंश्चित् सहसा हस्तं न स्थापयन्तु, परस्य पापेषु भागं मा भवन्तु।
आत्मानं शुद्धं धारय।
5:23 न पुनः जलं पिबन्तु, किन्तु किञ्चित् मद्यं भवतः उदरार्थं प्रयोजयन्तु च
तव प्रायः दुर्बलताः।
5:24 केषाञ्चन पापं पूर्वं न्यायं प्रति गच्छन्ति; केचन च
पुरुषाः ते पश्चात् अनुसरन्ति।
5:25 तथैव केषाञ्चन सत्कर्माणि अपि पूर्वं प्रकटितानि सन्ति; ते च
ये अन्यथा न गोपयितुं शक्यन्ते।