१ तिमोथी
4:1 आत्मा स्पष्टतया वदति यत् उत्तरकाले केचन करिष्यन्ति
विश्वासात् विरहन्तु, मोहकात्मनां, सिद्धान्तानां च आज्ञां दत्त्वा
पिशाचाः;
४:२ वक्तुं पाखण्डे एव भवति; तेषां अन्तःकरणं उष्णेन दग्धं कृत्वा
लौह;
४:३ विवाहं निषेधयन् मांसानि च परिहरितुं आज्ञापयन् यत् ईश्वरः
विश्वासिनां धन्यवादेन ग्रहणं कर्तुं सृष्टवान्
सत्यं ज्ञातव्यम्।
4:4 यतः परमेश् वरस् य प्रत् येकश् चित् सत् यः भद्रः स् म, यदि तत् किमपि अस्वीकारं न भवति
धन्यवादेन सह प्राप्तः : १.
4:5 यतः परमेश् वरस् य वचनेन प्रार्थनायाश्च पवित्रं भवति।
4:6 यदि त्वं भ्रातृन् एतेषां स्मरणं करोषि तर्हि त्वं क
येशुमसीहस्य सत्सेवकः, विश्वासस्य वचनेषु पोषितः
सद् उपदेशः, यस्मै त्वं प्राप्तः।
4:7 किन्तु अपवित्रं वृद्धानां च कथां परित्यज्य व्यायामं कुरु
ईश्वरभक्ति प्रति।
4:8 यतः शरीरस्य व्यायामस्य अल्पं लाभः भवति, किन्तु ईश्वरभक्तिः लाभप्रदः भवति
सर्वाणि वस्तूनि इदानीं यत् जीवनं वर्तते तस्य च प्रतिज्ञां कृत्वा
आगन्तुम् ।
४:९ एतत् श्रद्धा वचनं सर्वस्वीकारयोग्यम्।
4:10 अतः वयं विश्वासं कृत्वा परिश्रमं कुर्मः, अपमानं च प्राप्नुमः
जीवः ईश्वरः, यः सर्वेषां मनुष्याणां त्राता, विशेषतः येषां
विश्वसितु।
४ - ११ एतानि आज्ञापयन्ति उपदिशन्ति च ।
4:12 तव यौवनं कोऽपि न अवहेलयतु; किन्तु त्वं विश्वासिनां उदाहरणं भव।
वचने संभाषणे दाने आत्मायां श्रद्धे शुद्धौ।
4:13 यावत् अहं न आगच्छामि तावत् पठनं, उपदेशं, उपदेशं च अवगच्छन्तु।
4:14 भविष्यद्वाणीद्वारा दत्तं दानं त्वयि यत् अस्ति तत् मा उपेक्षस्व।
प्रेस्बिटेरीहस्तस्थापनेन सह।
४:१५ एतानि ध्याय; तेभ्यः सम्पूर्णतया आत्मानं ददातु; तत् तव
लाभः सर्वेषां कृते दृश्यते।
4:16 आत्मनः, उपदेशस्य च सावधानाः भव; तेषु निरन्तरं: for in
एवं कृत्वा त्वं स्वं शृण्वतां च तारयिष्यसि।