१ तिमोथी
३:१ एतत् सत्यं वचनं यत् यदि कश्चित् बिशपपदं इच्छति तर्हि सः
सत्कार्यं इच्छति।
३:२ तदा एकः बिशपः निर्दोषः, एकस्याः भार्यायाः पतिः, सतर्कः भवितुमर्हति।
धीरो, सद्वृत्तः, आतिथ्यप्रदः, उपदिशितुं योग्यः;
3:3 न मद्यस्य दत्तः, न प्रहारकः, न मलिनलाभस्य लोभी; किन्तु धैर्यवान्, २.
न विवादकः, न लोभी;
3:4 यः स्वगृहं सम्यक् शासति, स्वसन्ततिं वशीकृत्य
सर्वैः गुरुत्वाकर्षणैः सह;
३:५ (यदि हि मनुष्यः स्वगृहस्य शासनं न जानाति तर्हि सः कथं पालनं करिष्यति
ईश्वरस्य मण्डपस्य?)
३:६ न नवीनः, मा भूत् अभिमानेन उत्थापितः सन् पतति
पिशाचस्य निन्दा ।
3:7 अपि च बहिः ये सन्ति तेषां विषये तस्य सुसमाचारः भवितुमर्हति; मा भूत् सः
निन्दने पतन्ति पिशाचजालं च।
३:८ तथैव डीकनाः गम्भीराः भवेयुः, न द्विजिह्वाः, बहु न दत्ताः
मद्यं, न मलिनलाभस्य लोभी;
३:९ श्रद्धायाः रहस्यं शुद्धे अन्तःकरणेन धारयन्।
3:10 एतानि अपि प्रथमं परीक्ष्यताम्; ततः ते कस्य कार्यालयस्य उपयोगं कुर्वन्तु
डीकन, निर्दोषः इति लब्धः।
३:११ तथैव तेषां भार्याः गम्भीराः भवेयुः, न तु निन्दकाः, धीराः, विश्वासपात्राः च भवेयुः
सर्वाणि वस्तूनि।
३:१२ एकपत्न्याः पतयः भवन्तु, स्वसन्ततिं शासन्ति च
स्वगृहाणि सम्यक्।
3:13 ये हि कूपस्य पदं प्रयुक्तवन्तः ते क्रीणन्ति
स्वयमेव सद्पदवी, महती च साहसं विश्वासे यत् अस्ति
ख्रीष्टः येशुः।
3:14 अहं भवतः समीपं शीघ्रमेव आगमिष्यामि इति आशां कुर्वन् भवद्भ्यः एतानि वचनानि लिखामि।
3:15 किन्तु यदि अहं चिरं तिष्ठामि तर्हि त्वं ज्ञास्यसि यत् त्वं कथं वर्तनीया
स्वयं परमेश्वरस्य गृहे, या जीवस्य परमेश्वरस्य मण्डपः अस्ति, यत्
सत्यस्य स्तम्भं भूमिं च।
3:16 विवादं विना च ईश्वरीयतायाः रहस्यं महत् अस्ति, ईश्वरः आसीत्
शरीरे प्रकटितः, आत्मायां धार्मिकः, स्वर्गदूतैः दृष्टः, प्रचारितः
संसारे विश् वासितानां महिमायां स्थापितानां अन्यजातीयानां कृते।