१ तिमोथी
2:1 अतः अहं प्रार्थयामि यत् सर्वप्रथमं याचनाः प्रार्थनाः।
सर्वेषां मनुष्याणां कृते अन्तर्यामी, धन्यवादः च भवतु;
२:२ राजानां सर्वेषां अधिकारिणां च कृते; यथा वयं शान्तं नेष्यामः
शान्तिपूर्णं जीवनं च सर्वेषु देवतायां प्रामाणिकतायां च।
2:3 यतः अस्माकं त्राता परमेश् वरस् य दृष् टौ एतत् हितकरं ग्राह्यम् च अस्ति।
2:4 यः सर्वेषां मनुष्याणां उद्धारं, ज्ञानं च आगन्तुं इच्छति
सत्यं।
2:5 यतः एकः परमेश्वरः, ईश्वरस्य मनुष्याणां च मध्ये एकः मध्यस्थः, मनुष्यः
ख्रीष्टः येशुः;
२:६ सः सर्वेषां मोचनं दत्तवान् यत् सः समये साक्ष्यं दातुं शक्नोति।
2:7 यस्मात् अहं प्रचारकः प्रेरितश्च नियुक्तः अस्मि, (अहं सत्यं वदामि
ख्रीष्टे, मृषा मा वद;) विश्वासे सत्ये च अन्यजातीयानां गुरुः।
2:8 अतः अहं इच्छामि यत् मनुष्याः पवित्रहस्तान् उत्थाप्य सर्वत्र प्रार्थनां कुर्वन्तु।
विना क्रोधसंशयेन च।
2:9 तथैव स्त्रियः विनयवस्त्रेण अलङ्कृताः भवन्ति
लज्जाभावः संयमः च; न ब्रूडकेशैः सुवर्णैः मौक्तिकैः वा ।
महतीं वा सरणी;
2:10 किन्तु (यत् ईश्वरभक्तिं वदन्तीनां स्त्रियः भवति) सत्कर्मभिः।
2:11 मौनेन शिक्षतु नारी सर्ववश्या ।
2:12 किन्तु अहं स्त्रियं न ददामि, न च पुरुषे अधिकारं हर्तुं।
किन्तु मौने भवितुं।
२:१३ यतः प्रथमं आदमः निर्मितः, ततः हव्वा।
2:14 आदमः न वञ्चितः, किन्तु वञ्चिता स्त्रियाः...
अतिक्रमणम् ।
2:15 तथापि सा प्रसवकाले उद्धारं प्राप्स्यति यदि ते प्रसवं कुर्वन्ति
श्रद्धा दानं च पवित्रं च संयमेन सह।