१ तिमोथी
1:1 पौलुसः, येशुमसीहस्य प्रेरितः, अस्माकं त्राता परमेश् वरस् य आज्ञायाः आधारेण।
प्रभुः येशुमसीहः च अस्माकं आशा अस्ति;
1:2 विश्वासे मम स्वपुत्रं तिमोथीं प्रति ईश्वरस्य अनुग्रहः, दया, शान्तिः च
अस्माकं पिता, अस्माकं प्रभुः येशुमसीहः च।
1:3 यथा अहं त्वां प्रार्थितवान् यत् अहं प्रविशन् इफिसुनगरे निश्चलः तिष्ठतु
मकिदुनिया, यथा त्वं केभ्यः आज्ञापयसि यत् ते अन्यं न उपदिशन्ति
सिद्धान्तः, २.
1:4 न च दन्तकथानां अनन्तवंशावलीनां च ध्यानं कुरुत, ये सेवन्ते
प्रश्नाः, न तु ईश्वरीयनिर्माणं यत् विश्वासे अस्ति: तथा कुरु।
1:5 आज्ञायाः अन्तः शुद्धहृदयात् दानं, क
सद्विवेकस्य, अविचलितविश्वासस्य च।
1:6 यस्मात् केचन विमुखाः व्यर्थं जङ्गलं कृतवन्तः।
१:७ व्यवस्थायाः शिक्षकाः भवितुम् इच्छन्तः; न च विज्ञाय यत् ते वदन्ति, .
न च यस्य प्रतिपादयन्ति।
1:8 किन्तु वयं जानीमः यत् यदि कश्चित् विधिवत् तस्य उपयोगं करोति तर्हि व्यवस्था साधु अस्ति;
1:9 एतत् ज्ञात्वा यत् व्यवस्था धर्मिणः कृते न निर्मितः, अपितु धर्मिणः कृते
अनियमान् अवज्ञां च अभक्तानाम् पापिनां च अपवित्राणां च
अपवित्रं, पितृहन्तृणां मातृहत्याकानां कृते, यतः
मनुष्यहत्याः, २.
1:10 वेश्यानां कृते, ये मनुष्यैः सह आत्मनः दूषणं कुर्वन्ति, तेषां कृते
मासचोरिणः, मृषावादिनः, मिथ्याशपथितानां, अन्ये च यदि सन्ति
ध्वनिसिद्धान्तविरुद्धं वस्तु;
१:११ धन्यस्य परमेश्वरस्य महिमामयी सुसमाचारस्य अनुसारं यत् प्रतिबद्धम् आसीत्
मम विश्वासाय ।
1:12 अहं अस्माकं प्रभुं ख्रीष्टं येशुं धन्यवादं ददामि, यः मां समर्थं कृतवान्, तदर्थं सः
मां विश्वासं गणयति स्म, मां सेवकार्य्ये स्थापयति स्म;
1:13 सः निन्दकस्य, उत्पीडकस्य, हानिकारकस्य च पूर्वं आसीत्, किन्तु अहं
अनुग्रहं प्राप्तवान्, यतः अहं अविश्वासेन अज्ञानेन तत् कृतवान्।
1:14 अस्माकं प्रभुस्य अनुग्रहः विश्वासेन प्रेम्णा च अतिशयेन प्रचुरः आसीत्
यत् ख्रीष्टे येशुना अस्ति।
1:15 एतत् विश्वास्यं वचनं सर्वस्वीकारयोग्यं च यत् ख्रीष्टः
येशुः पापिनां उद्धाराय जगति आगतः; यस्य अहं मुख्यः अस्मि।
1:16 अत एव अहं दयां प्राप्नोमि यत् मयि प्रथमं येशुमसीहः
सर्वान् धैर्यान् प्रदर्शयतु, येषां कृते भवितव्यं प्रतिरूपं भवतु
इतः परं तस्य अनन्तजीवनं प्रति विश्वासं कुर्वन्तु।
1:17 अथ शाश्वतस्य अमरस्य अदृश्यस्य एकमात्रस्य बुद्धिमान् ईश्वरस्य राज्ञः कृते भवतु
मानं वैभवं च नित्यं नित्यं। आमेन् ।
1:18 भविष्यद्वाणीनुसारं पुत्र तिमोथी त्वां प्रति एतत् आज्ञां समर्पयामि
ये त्वां पुरतः गतवन्तः, येन त्वं तेषां कृते हितं युद्धं कर्तुं शक्नोषि
युद्धम्;
1:19 विश्वासं धारयन्, सद्विवेकं च धारयतु; यत् केचन त्यक्त्वा
विश्वासविषये नावस्य क्षतिं कृतवन्तः।
1:20 येषु हिमेनियसः सिकन्दरः च अस्ति; यं मया शैताने समर्पितः।
यथा ते निन्दां न कर्तुं शिक्षेयुः।