१ थेस्सलोनिकी
5:1 भ्रातरः, कालस्य ऋतुस्य च विषये मम लेखनस्य आवश्यकता नास्ति
युष्मान् प्रति।
५:२ यतः यूयं सम्यक् जानथ यत् भगवतः दिवसः एवम् आगच्छति यथा क
रात्रौ चोरः ।
5:3 यदा ते वदिष्यन्ति, शान्तिः अभयञ्च; ततः आकस्मिकं विनाशः
तेषां उपरि आगच्छति, यथा गर्भवती स्त्रियाः प्रसवः भवति। न च करिष्यन्ति
परिभ्रंशति।
5:4 भ्रातरः यूयं तु अन्धकारे न सन्ति यत् सः दिवसः युष्मान् प्राप्नुयात्
यथा चोरः ।
5:5 यूयं सर्वे प्रकाशस्य सन्तानाः, दिवसस्य च सन्तानाः, वयं स्मः
न रात्रौ न तमः।
५:६ अतः अन्ये इव न निद्रामः; किन्तु वयं जागरूकाः धीराः भवेम।
5:7 ये हि सुप्ताः रात्रौ निद्रां कुर्वन्ति; ये च मत्ताः सन्ति
रात्रौ मत्तः ।
5:8 किन्तु वयं दिवसस्य वक्षःस्थलं धारयित्वा धीराः भवेम
विश्वासः प्रेम च; शिरस्त्राणाय च मोक्षस्य आशा।
5:9 यतः ईश्वरः अस्मान् क्रोधाय न नियुक्तवान्, किन्तु अस्माकं द्वारा मोक्षं प्राप्तुं
प्रभु येशुमसीहः, २.
5:10 यः अस्माकं कृते मृतः यत् वयं जागरिताः वा सुप्ताः वा वयं मिलित्वा जीवामः
तेन सह ।
5:11 अतः युष्माकं सान्त्वनां कुरुत, परस्परं च संस्कारं कुरुत यथा
अपि यूयं कुर्वन्ति।
5:12 भ्रातरः युष्मान् प्रार्थयामः यत् युष्माकं मध्ये ये परिश्रमं कुर्वन्ति, तान् ज्ञातुम्
भगवता भवतः उपरि सन्ति, भवतः उपदेशं च ददति;
5:13 तेषां कार्यार्थं च प्रेम्णा तेषां बहुमानं कर्तुं। अट् च भवतु
परस्परं शान्तिः भवतु।
5:14 हे भ्रातरः वयं युष्मान् आग्रहं कुर्मः, अशिष्टान् चेतयन्तु, तेषां सान्त्वना
दुर्बलबुद्धयः, दुर्बलानाम् आश्रयं कुर्वन्तु, सर्वेषां मनुष्याणां प्रति धैर्यं धारयन्तु।
5:15 पश्यन्तु यत् कश्चित् कस्यचित् दुष्कृते दुष्टस्य प्रतिकारं न करोति। परन्तु तत् कदापि अनुसरणं कुर्वन्तु
यद् युष्माकं मध्ये सर्वेषां मनुष्याणां कृते च भद्रं भवति।
५:१६ नित्यं आनन्दयन्तु।
५ - १७ - अविरामं प्रार्थयतु ।
5:18 सर्वेषु विषयेषु धन्यवादं कुरुत, यतः ख्रीष्टे येशुना परमेश्वरस्य इच्छा एषा एव
भवतः विषये।
५:१९ आत्मानं मा शमयतु।
५:२० भविष्यद्वाणीं मा अवहेलयन्तु।
५:२१ सर्वाणि वस्तूनि परीक्ष्यताम्; यत् हितं तत् दृढं धारयतु।
५ - २२ - अशुभरूपेभ्यः सर्वेभ्यः विरहन्तु ।
5:23 शान्तिदातृदेवः युष्मान् सम्पूर्णतया पवित्रं कुरु। अहं च ईश्वरं भवतः सर्वं प्रार्थयामि
आत्मा आत्मा शरीरं च अस्माकं आगमनपर्यन्तं निर्दोषं रक्षन्तु
प्रभुः येशुमसीहः।
5:24 यः युष्मान् आह्वयति सः विश्वास्यः सः अपि तत् करिष्यति।
५:२५ भ्रातरः, अस्माकं कृते प्रार्थयन्तु।
५:२६ सर्वान् भ्रातृन् पवित्रचुम्बनेन अभिवादनं कुरुत।
5:27 अहं युष्मान् भगवता आज्ञापयामि यत् एतत् पत्रं सर्वेभ्यः पवित्रेभ्यः पठितव्यम्
भ्रातरः ।
5:28 अस्माकं प्रभुः येशुमसीहस्य अनुग्रहः युष्माभिः सह भवतु। आमेन् ।