१ थेस्सलोनिकी
4:1 अपि च, भ्रातरः, वयं युष्मान् प्रार्थयामः, प्रभुना युष्मान् उपदेशं च दद्मः
येशु, यथा यूयं अस्मात् प्राप्तवन्तः, तथैव चरितव्यं, प्रसन्नतां च कर्तव्यम्
ईश्वर, अतः यूयं अधिकाधिकं प्रचुरताम् इच्छन्ति।
4:2 यतः यूयं जानन्ति यत् वयं प्रभुना येशुना भवद्भ्यः काः आज्ञाः दत्ताः।
4:3 यतः परमेश् वरस् य इच् छः, युष् माकं पवित्रीकरणम् एव
व्यभिचारात् परहेजन्तु : १.
४:४ यत् युष्माकं प्रत्येकं स्वपात्रं कथं धारयितुं ज्ञातव्यम्
पवित्रीकरणं सम्मानं च;
4:5 न तु कामवासने, यथा अन्यजातीयाः ये न जानन्ति
भगवान:
४:६ न कश्चित् परं गत्वा भ्रातरं कस्मिन् अपि विषये वञ्चयति यतः
यत् प्रभुः तादृशानां सर्वेषां प्रतिशोधकः अस्ति, यथा अस्माभिः अपि युष्मान् पूर्वं चेतावनी दत्ता
साक्ष्यं च दत्तवान्।
4:7 यतः परमेश्वरः अस्मान् अशुद्धतायाः कृते न आहूतवान्, अपितु पवित्रतायाः कृते आहूतवान्।
4:8 अतः यः अवहेलयति सः मनुष्यम् अवहेलयति, अपितु ईश्वरं अवहेलयति, यस्य अपि अस्ति
अस्माकं कृते तस्य पवित्र आत्मा दत्तः।
4:9 किन्तु भ्रातृप्रेमविषये युष्माकं कृते मया युष्मान् कृते लिखितुं न प्रयोजनम्, यतः युष्माकं कृते
यूयं परमेश् वरेण परस्परं प्रेम्णः उपदिष्टाः सन्ति।
4:10 यूयं च सर्वेषु मकिदुनियादेशे ये भ्रातरः सन्ति, तेषां प्रति तत् कुर्वन्ति।
किन्तु भ्रातरः युष्मान् प्रार्थयामः यत् यूयं अधिकाधिकं वर्धयन्तु;
4:11 भवन्तः शान्ताः भवितुम्, स्वकार्यं कर्तुं, कार्यं कर्तुं च अधीतवन्तः
स्वहस्तेन यथा वयं त्वां आज्ञापयामः;
4:12 यथा यूयं बहिःस्थानां प्रति प्रामाणिकतया गच्छथ, तदर्थं च
किमपि न अभावः भवति।
4:13 किन्तु भ्रातरः, येषां विषये भवन्तः अज्ञानिनः भवेयुः, तेषां विषये अहं न इच्छामि
सुप्ताः सन्ति, येन यूयं न शोचन्ति, यथा अन्येषां आशाहीनानां इव।
4:14 यदि वयं विश्वासं कुर्मः यत् येशुः मृतः पुनरुत्थापितः च, तर्हि तेषां अपि तथैव
येशुना निद्रां परमेश्वरः स्वेन सह आनयिष्यति।
4:15 यतः वयं भगवतः वचनेन युष्मान् वदामः, यत् वयं स्मः
जीविताः भगवतः आगमनपर्यन्तं तिष्ठन्ति च तान् न निवारयिष्यति
ये सुप्ताः सन्ति।
4:16 स्वयं हि भगवान् स्वर्गात् उद्घोषेण अवतरति, सह
प्रधानदूतस्य वाणी, परमेश्वरस्य तुरहीना च, मृताः च अन्तः
ख्रीष्टः प्रथमं पुनरुत्थानं करिष्यति।
4:17 तदा वयं ये जीविताः अवशिष्टाः च तेषां सह गृहीताः भविष्यामः
मेघेषु, वायुना भगवन्तं मिलितुं, तथा वयं नित्यं सह भविष्यामः
भगवन् ।
4:18 अतः एतैः वचनैः परस्परं सान्त्वयतु।