१ थेस्सलोनिकी
३:१ अतः यदा वयं पुनः सहितुं न शक्तवन्तः तदा वयं त्यक्तुं हितकरं मन्यामहे
एथेन्सनगरे एव;
3:2 अस्माकम् भ्रातरं परमेश्वरस्य सेवकं तिमोथीं अस्माकं च प्रेषितवान्
ख्रीष्टस्य सुसमाचारस्य सहकर्मी, युष्मान् प्रतिष्ठापयितुं सान्त्वनाय च
भवन्तः स्वविश्वासविषये।
3:3 येन कश्चित् एतैः क्लेशैः न चालितः भवेत्, यतः यूयं स्वयमेव जानथ
यत् वयं तत्र नियुक्ताः स्मः।
3:4 यतः वयं भवद्भिः सह आसन् तदा वयं भवद्भ्यः पूर्वं अवदमः यत् अस्माभिः कर्तव्यम् इति
क्लेशं भोक्तुं; यथा घटितं तथा यूयं जानथ।
३:५ अत एव यदा अहं पुनः सहितुं न शक्तवान् तदा अहं भवतः ज्ञातुं प्रेषितवान्
विश्वासः, मा भूत् केनचित् प्रकारेण प्रलोभनकर्ता युष्माकं अस्माकं परिश्रमं च परीक्षितवान्
वृथा भवतु।
3:6 किन्तु इदानीं यदा तीमुथियः युष्माकं समीपम् आगत्य अस्मान् भद्रम् आनयत्
भवतः विश्वासस्य दानस्य च समाचारः, यत् भवतः सुस्मरणं भवति
अस्मान् सर्वदा द्रष्टुम् इच्छन्तः, यथा वयं भवन्तं द्रष्टुम् अपि।
3:7 अतः भ्रातरः, वयं सर्वेषु दुःखेषु युष्माकं कृते सान्त्विताः अभवम
भवतः विश्वासेन दुःखं च।
3:8 यतः इदानीं वयं जीवामः, यदि यूयं प्रभुना दृढतया तिष्ठथ।
3:9 यतः वयं युष्माकं कृते सर्वानन्दस्य कृते पुनः परमेश्वराय किं धन्यवादं दातुं शक्नुमः
येन वयं युष्माकं कृते अस्माकं परमेश्वरस्य सम्मुखे आनन्दं प्राप्नुमः;
3:10 रात्रौ दिवा च प्रार्थयन्तः यत् वयं भवतः मुखं पश्यामः, पराक्रमं च कुर्मः
भवतः विश्वासे यत् अभावः अस्ति तत् सिद्धं करोति?
3:11 परमेश् वरः अस् माकं पिता च, अस् माकं प्रभुः येशुमसीहः च अस् माकं मार्गदर्शनं करोतु
मार्गः भवतः कृते।
3:12 प्रभुः युष्मान् परस्परं प्रेम्णः वर्धनं प्रचुरं च कुर्यात्।
यथा वयं युष्माकं प्रति कुर्मः तथा सर्वान् मनुष्यान् प्रति।
3:13 अन्ते सः युष्माकं हृदयं पूर्वं पवित्रतायां निर्दोषं स्थापयतु
परमेश् वरः, अस् माकं पिता, अस् माकं प्रभो येशुमसीहस् य आगमनसमये सर्वैः सह
तस्य सन्ताः।