१ थेस्सलोनिकी
2:1 भ्रातरः, युष्माकं प्रति अस्माकं प्रवेशः न अभवत् इति यूयं ज्ञात्वा
वृथा: १.
2:2 किन्तु तदनन्तरम् अपि वयं पूर्वं दुःखं प्राप्य लज्जाजनकाः अभवम
यथा यूयं जानन्ति, फिलिप्पीनगरे वयं वक्तुं साहसं कृतवन्तः
युष्मान् प्रति परमेश् वरस् य सुसमाचारः बहुविवादेन प्रयच्छति।
2:3 अस्माकम् उपदेशः न वञ्चना, न अशुद्धतायाः, न च छलेन।
2:4 किन्तु यथा वयं परमेश् वरेण सुसमाचारस्य विशवासं कर्तुं अनुमताः आसन्, तथैव
अतः वयं वदामः; न तु मनुष्याणां प्रीतिकरत्वेन, किन्तु परमेश्वरः, यः अस्माकं हृदयं परीक्षते।
2:5 यतः वयं कदापि चाटुकारितवचनानि प्रयुक्तवन्तः, यथा यूयं जानन्ति, न क
लोभस्य वस्त्रं; ईश्वरः साक्षी अस्ति : १.
2:6 न च वयं मनुष्याणां महिमाम् अन्विषन्तः, न युष्माकं, न च परेषां, यदा वयं
ख्रीष्टस्य प्रेरिताः इव भारः स्यात्।
2:7 किन्तु वयं युष्माकं मध्ये सौम्याः आसन् यथा पालिका स्वसन्ततिं पोषयति।
२:८ अतः भवतः स्नेहेन इच्छन्तः वयं इच्छन्तः आसन्
न केवलं परमेश् वरस् य सुसमाचारः, अपितु अस् माकं प्राणान् अपि युष् माकं कृते प्रदत्तः।
यतः यूयं अस्माकं प्रियाः आसन्।
2:9 हे भ्रातरः, यूयं अस्माकं परिश्रमं परिश्रमं च स्मरथ
दिने च वयं युष्माकं कस्मैचित् प्रति आरोपी न भवेम इति कारणतः वयं प्रचारं कृतवन्तः
युष्मान् प्रति परमेश् वरस् य सुसमाचारः।
2:10 यूयं साक्षिणः, परमेश् वरः अपि, वयं कियत् पवित्राः, न्याय्याः, निर्दोषाः च
युष्माकं विश्वासिनां मध्ये वयं वर्तयामः।
2:11 यथा यूयं जानीथ यत् वयं युष्मान् प्रत्येकं कथं उपदेशं दत्तवन्तः, सान्त्वयितवन्तः, आज्ञां च दत्तवन्तः।
यथा पिता स्वसन्ततिं करोति।
2:12 यत् यूयं परमेश् वरस् य योग्याः भवेयुः, यः युष् माकं स्वराज्ये आहूतवान्
महिमा च ।
2:13 अतः वयं परमेश्वरं अविरामं धन्यवादं दद्मः यतः यदा यूयं
अस्माकं विषये यत् परमेश् वरस् य वचनं श्रुतम्, तत् यूयं न गृहीतवन्तः
मनुष्याणां वचनं, किन्तु यथा सत्यं, ईश्वरस्य वचनं, यत् प्रभावीरूपेण
युष्मासु विश्वासिषु अपि कार्यं करोति।
2:14 हे भ्रातरः, यूयं परमेश् वरस् य मण् डलीयाः अनुयायिनः अभवथ, ये 19:11
यहूदियादेशः ख्रीष्टे येशुना अस्ति, यतः यूयं अपि दुःखं प्राप्नुवन्
युष्माकं स्वदेशवासिनां यथा यहूदिनः।
2:15 ये उभौ प्रभुं येशुं स्वभविष्यद्वादिनाम् च मारितवन्तौ
अस्मान् पीडयति स्म; ते परमेश् वरं न प्रीयन्ते, सर्वेषां विरुद्धाः च सन्ति।
2:16 अस्मान् अन्यजातीयान् वक्तुं निषेधयन् यत् ते उद्धारं प्राप्नुयुः, पूरयितुं च
तेषां पापान् सर्वदा उपस्थापयन्तु, यतः तेषां उपरि क्रोधः परमतः आगतः।
2:17 भ्रातरः वयं तु भवतः समीपे अल्पकालं यावत् हृताः सन्तः न
हृदये, महता मुखं द्रष्टुं अधिकाधिकं प्रयत्नः कृतः
अभिलाषः।
2:18 अतः वयं पौलुसः एकवारं पुनः भवतः समीपम् आगन्तुम् इच्छामः। किन्तु
शैतानः अस्मान् बाधितवान्।
2:19 अस्माकं का आशा, आनन्दः, आनन्दस्य मुकुटः वा? किं यूयं अपि न सन्ति
अस्माकं प्रभुः येशुमसीहस्य आगमनसमये तस्य उपस्थितिः?
2:20 यूयं हि अस्माकं महिमा आनन्दः च।