१ थेस्सलोनिकी
1:1 पौलुसः, सिल्वानोः, तिमोथी च, थेस्सलोनिकीयानां मण्डपं प्रति
पितुः परमेश्u200dवरे प्रभो येशुमसीहे च अनुग्रहः भवतु
यूयं च शान्तिं च अस्माकं पितुः परमेश् वरात् प्रभुना येशुमसीहात् च।
1:2 वयं भवद्भ्यः सर्वेषां कृते ईश्वरं सर्वदा धन्यवादं दद्मः, अस्माकं मध्ये भवतः उल्लेखं कुर्मः
प्रार्थनाः;
1:3 भवतः विश्वासस्य कार्यं प्रेम्णः परिश्रमः च अविरामं स्मरन्
अस्माकं प्रभुना येशुमसीहे, परमेश् वरस् य दृष्टौ अस् माकं च आशां धैर्यं धारयतु
पिता;
1:4 हे प्रियाः भ्रातरः, युष्माकं परमेश्वरस्य चयनं ज्ञात्वा।
1:5 यतः अस्माकं सुसमाचारः केवलं वचनेन एव न, अपितु सामर्थ्येन, शक्तिना च आगतः
पवित्रात्मनः, बहु आश्वासने च; यथा यूयं जानीथ यत् वयं कीदृशाः मनुष्याः
भवतः कृते भवतः मध्ये आसन्।
1:6 यूयं च वचनं प्राप्य अस्माकं भगवतः च अनुयायिनः अभवन्
पवित्रात्मनः आनन्देन बहु दुःखेन।
1:7 अतः यूयं मकिदुनिया-अखाया-देशयोः सर्वेषां विश्वासिनां कृते आदर्शाः आसन्।
1:8 यतः युष्माभिः भगवतः वचनं न केवलं मकिदुनियादेशे,...
अचायः, किन्तु सर्वत्र परमेश् वरस् य प्रति भवतः विश्वासः प्रसारितः अस्ति;
येन अस्माभिः किमपि वक्तुं आवश्यकता नास्ति।
1:9 यतः ते स्वयम् अस्मान् दर्शयन्ति यत् अस्माभिः कीदृशः प्रवेशः करणीयः आसीत्
यूयं कथं मूर्तीभ्यः परमेश् वरस् य समीपं गताः, जीवन् यसत् च सेवां कर्तुम्
भगवान;
1:10 स्वर्गात् च स्वपुत्रस्य प्रतीक्षां कर्तुं, यम् सः मृतात् पुनरुत्थापितवान्, अपि
येशुः, यः अस्मान् आगमिष्यमाणस्य क्रोधात् मुक्तवान्।