प्रथम थिस्सलोनिकी ग्रन्थस्य रूपरेखा

I. अभिवादनम् १:१

II. धन्यवादस्य प्रार्थना १:२-४

III. थिस्सलोनिकी १:५-२:१६ मध्ये पौलस्य सेवकार्यम्
उ. सुसमाचारस्य स्वागतम् १:५-१०
ख. पौलुसस्य सेवकार्यस्य चरित्रम् २:१-१६

IV. पौलुसस्य थेस्सलोनिकी २:१७-३:१३ सह सम्बन्धः
उ. पौलस्य पुनरागमनस्य इच्छा २:१७-१८
ख. थेस्सलोनिकी २:१९-२० मध्ये पौलुसस्य आनन्दः
ग. तीमुथियुसस्य मिशनम् ३:१-५
D. तीमुथियुसस्य प्रतिवेदनम् ३:६-७
ई. पौलस्य सन्तुष्टिः ३:८-१२
च. पौलस्य प्रार्थना ३:११-१३

V. ख्रीष्टीयजीवनस्य कृते पौलस्य उपदेशः ४:१-१२
उ. सामान्योपदेशाः ४:१-२
ख. यौनशुद्धिः ४:३-८
ग. भ्रातृप्रेम ४:९-१०
D. जीवनयापनम् 4:11-12

VI. द्वितीय आगमनस्य विषये पौलस्य निर्देशः ४:१३-५:११
उ. जनाः ४:१३-१८
ख. समयः ५:१-३
ग. आव्हानं ५:४-११

VII. पौलस्य अन्तिमः आरोपः ५:१२-२२

अष्टम । उपसंहारः ५:२३-२८