१ शमूएलः
31:1 ततः पलिष्टिनः इस्राएलस्य विरुद्धं युद्धं कृतवन्तः, इस्राएलस्य जनाः पलायिताः
पलिष्टीनां पुरतः गिल्बोआपर्वते हतः पतितः।
31:2 पलिष्टियाः शौलस्य पुत्राणां च कठिनतया अनुसरणं कृतवन्तः। तथा
पलिष्टियाः शाऊलस्य पुत्रान् योनातनं, अबिनादाबं, मल्कीशूं च मारितवन्तः।
31:3 ततः शौलस्य विरुद्धं युद्धं तीव्रं जातम्, धनुर्धराः तं प्रहारं कृतवन्तः। स च
धनुर्धराणां वेदनायुक्तः आसीत्।
31:4 ततः शौलः स्वस्य कवचधारकं अवदत्, “खड्गं आकृष्य मां क्षिपति।”
तेन माध्यमेन; मा भूत् एते अछतनाः आगत्य मां निक्षिपन्ति।
तथा मां दुरुपयोगं कुर्वन्तु। किन्तु तस्य कवचधारकः न इच्छति स्म; सः हि भयभीतः आसीत्।
अतः शौलः खड्गं गृहीत्वा तस्मिन् पतितः।
31:5 यदा तस्य कवचधारकः शाऊलस्य मृतः इति दृष्ट्वा तथैव पतितः
तस्य खड्गः, तेन सह मृतः च।
31:6 ततः शौलः तस्य त्रयः पुत्राः, तस्य कवचधारकः, तस्य सर्वे पुरुषाः च मृताः।
तस्मिन् एव दिने एकत्र।
31:7 यदा इस्राएलस्य जनाः उपत्यकायाः परे आसन्।
ये यरदनपारे आसन् ते इस्राएलजनाः दृष्टवन्तः
पलायिताः, शौलः तस्य पुत्राः च मृताः इति, ते नगराणि त्यक्तवन्तः, च
पलायितवान्; पलिष्टियाः आगत्य तेषु निवसन्ति स्म।
31:8 परेण दिने पलिष्टियाः वस्त्रं ग्रहीतुं आगतवन्तः
हताः, यत् ते शौलं तस्य पुत्रत्रयं च पर्वते पतितं दृष्टवन्तः
गिल्बोआ ।
31:9 ततः ते तस्य शिरः छित्त्वा तस्य कवचम् उद्धृत्य अन्तः प्रेषितवन्तः
परितः पलिष्टीनां भूमिः, तस्य गृहे प्रकाशयितुं
तेषां मूर्तिषु, जनानां मध्ये च।
31:10 अष्टरोतस्य गृहे तस्य कवचं स्थापयित्वा तस्य कवचं बद्धवन्तः
शरीरं बेथशानस्य भित्तिं प्रति।
31:11 यदा च याबेशगिलादनिवासिनः तत् श्रुतवन्तः यत् तेषां...
पलिष्टिनः शाऊलस्य कृते कृतवन्तः आसन्;
31:12 सर्वे वीराः उत्थाय सर्वाम् रात्रौ गत्वा शौलस्य शरीरं गृहीतवन्तः
तस्य पुत्राणां शवः बेतशानप्राचीरात्, ततः आगतः
जाबेशः, तत्र तान् दग्धवान् च।
31:13 ततः तेषां अस्थीनि गृहीत्वा याबेशनगरे वृक्षस्य अधः निधाय च...
सप्तदिनानि उपवासं कृतवान्।