१ शमूएलः
30:1 यदा दाऊदः तस्य पुरुषैः सह सिक्लाग्-नगरम् आगतः
तृतीये दिने अमालेकीजनाः दक्षिणं जिक्लागं च आक्रमितवन्तः इति
जिक्लागं प्रहृत्य अग्निना दग्धवान्;
30:2 तत्र ये स्त्रियः बद्धाः आसन्, ते कञ्चन अपि न हन्ति।
महत् वा लघु वा, किन्तु तान् नीत्वा मार्गे अगच्छत्।
30:3 तदा दाऊदः तस्य पुरुषैः सह नगरं आगत्य पश्यतु, तत् नगरं दग्धम् आसीत्
अग्निः; तेषां भार्याश्च पुत्राः कन्याः च गृहीताः
बद्धाः ।
30:4 ततः दाऊदः तस्य सह स्थिताः जनाः च स्वरं उत्थाप्य...
रोदितवन्तः, यावत् तेषां रोदनशक्तिः नासीत्।
30:5 दाऊदस्य भार्याद्वयं यज्रेलीया अहिनोआमः,...
कार्मेलीनाबलस्य पत्नी अबीगैलः।
30:6 तदा दाऊदः बहु दुःखितः अभवत्। यतः प्रजाः तं शिलापातस्य विषये वदन्ति स्म।
यतः सर्वेषां जनानां प्राणाः स्वपुत्राणां कृते दुःखिताः आसन्
स्वकन्यानां कृते च, किन्तु दाऊदः स्वस्य परमेश् वरेन सह उत्साहं कृतवान्।
30:7 तदा दाऊदः अहिमेलेकस्य पुत्रं पुरोहितं अबियाथरं प्रार्थयामि।
अत्र मां एफोडम् आनयतु। अबियाथरः तत्र एफोदम् आनयत्
दाऊद।
30:8 तदा दाऊदः परमेश् वरं पृष्टवान्, “किम् अहम् एतस्य दलस्य अनुसरणं करिष्यामि?
किं अहं तान् अतिक्रमयिष्यामि? सः तं प्रत्युवाच, अनुसृत्य, यतः त्वं करिष्यसि
अवश्यं तान् अतिक्रम्य सर्वान् अविफलतया पुनः प्राप्नुयात्।
30:9 ततः दाऊदः षट्शतैः पुरुषैः सह गत्वा आगतः
बेसोर-नद्याः यत्र अवशिष्टाः आसन् ।
30:10 किन्तु दाऊदः चतुर्शतैः पुरुषैः सह द्विशतं निवासं कृत्वा अनुसृत्य गतः
पृष्ठतः ये एतावन्तः मन्दाः आसन् यत् ते बेसोर-नद्याः उपरि गन्तुं न शक्तवन्तः।
30:11 ततः ते क्षेत्रे एकं मिस्रदेशीयं प्राप्य दाऊदस्य समीपं नीतवन्तः,...
तस्मै रोटिकां दत्तवान्, सः च खादितवान्; ते तं जलं पिबन्ति स्म;
30:12 ते तस्मै पिप्पलस्य पिप्पलस्य एकं खण्डं, द्वौ समूहौ च दत्तवन्तः
किशमिशं च खादित्वा तस्य आत्मा पुनः तस्य समीपम् आगतः, यतः सः खादितवान्
न भुक्तं न रोटिकां न पिबन् जलं त्रिदिनं त्रिरात्रं च।
30:13 दाऊदः तं अवदत्, “त्वं कस्य असि? त्वं च कुतः असि?
सः अवदत्, “अहं मिस्रदेशस्य युवकः अमालेकीयाः दासः अस्मि; मम च
स्वामी मां त्यक्तवान् यतः त्रयः दिवसाः पूर्वं अहं रोगी अभवम्।
30:14 वयं केरेथियानां दक्षिणे आक्रमणं कृतवन्तः, तस्य च
यहूदादेशः, कालेबस्य दक्षिणदिशि च। वयं च
अग्निना जिक्लाग् दग्धवान्।
30:15 दाऊदः तं अवदत्, किं त्वं मां अस्मिन् समूहे अवतारयितुं शक्नोषि? स च
उवाच, ईश्वरस्य शपथं कुरु यत् त्वं मां न हन्ति न मोचयिष्यसि
मां मम स्वामिहस्ते, अहं त्वाम् अत्र अवतारयिष्यामि
गोष्ठी।
30:16 सः तं अवतारयित्वा पश्यतु, ते विस्तृताः आसन्
सर्वा पृथिवी खानपानं नृत्यं च सर्वकारणात्
पलिष्टीयदेशात् तेषां महतीं लुण्ठनं हृतं च
यहूदादेशात् बहिः।
30:17 तदा दाऊदः तान् सन्ध्याकालात् परेण सायंपर्यन्तं प्रहारं कृतवान्
day: तेषु कश्चन अपि पुरुषः न पलायितः, केवलं चतुःशतं युवकान् विहाय।
ये उष्ट्रमारुह्य पलायिताः।
30:18 दाऊदः अमालेकीजनाः यत् किमपि नीतवन्तः तत् सर्वं पुनः प्राप्तवान्, दाऊदः च
स्वभार्याद्वयं उद्धारितवान्।
30:19 तेषां किमपि अभावः नासीत्, न लघु न महत्, न च
पुत्राः न कन्याः, न लुण्ठनं, न किमपि यत् तेषां गृहीतम् आसीत्
them: दाऊदः सर्वान् पुनः प्राप्तवान्।
30:20 ततः दाऊदः सर्वान् मेषान् गोपान् च गृहीतवान्, येषां पुरतः वाहयन्ति स्म
ते अन्ये पशवः उक्तवन्तः, “एतत् दाऊदस्य लूटम् अस्ति।”
30:21 ततः दाऊदः द्विशतं पुरुषाणां समीपम् आगतः, ये एतावन्तः दुर्बलाः आसन्
ते दाऊदस्य अनुसरणं कर्तुं न शक्तवन्तः, यम् अपि तेन नद्यः स्थातुं कृतवन्तः
बेसोर: ते दाऊदं मिलितुं, जनान् मिलितुं च निर्गतवन्तः
तेन सह आसन्, दाऊदः जनानां समीपं आगत्य तान् अभिवादितवान्।
30:22 ततः प्रत्युवाच सर्वे दुष्टाः जनाः बेलियालस्य जनाः च ये गतवन्तः
दाऊदेन सह उक्तवान्, यतः ते अस्माभिः सह न गतवन्तः, अतः वयं न दास्यामः
तेषां कृते वयं यत् लूटं प्राप्नुमः, तत् प्रत्येकं मनुष्यस्य विहाय
भार्या तस्य सन्तानं च तान् नीत्वा गच्छन्ति।
30:23 तदा दाऊदः अवदत्, “हे भ्रातरः, येन यूयं तथैव न करिष्यन्ति
प्रभुः अस्मान् दत्तवान्, यः अस्मान् रक्षितवान्, सङ्घं च मोचितवान्
यत् अस्माकं हस्ते अस्माकं विरुद्धं आगतं।
30:24 अस्मिन् विषये युष्माकं कः श्रोष्यति? किन्तु यथा तस्य भागः स एव
युद्धं गच्छति, तथैव तस्य भागः भविष्यति यः स्थगयति
stuff: ते समानरूपेण विभज्यन्ते।
30:25 ततः परं सः तत् विधानं, एकं च...
अद्यपर्यन्तं इस्राएलस्य कृते नियमः।
30:26 यदा दाऊदः सिक्लाग्नगरम् आगतः तदा सः लूटं नगरस्य प्राचीनानां कृते प्रेषितवान्
यहूदा मित्रेभ्यः अपि कथयन्, पश्यतु युष्माकं कृते उपहारः
परमेश् वरस् य शत्रूणां लूटम्;
30:27 ये बेथेल्-नगरे आसन्, दक्षिण-रामोत-नगरे ये च आसन्, तेभ्यः।
ये च जत्तिरनगरे आसन्, तेभ्यः।
30:28 येभ्यः अरोएर्-नगरे आसन्, तेभ्यः सिफ्मोत-नगरे ये च आसन्, तेभ्यः च
ये एस्तेमोआदेशे आसन्, तेभ्यः।
30:29 ये च राचाले आसन्, ये च नगरेषु आसन्
येरहमीलीनां, ये नगरेषु आसन्, तेभ्यः च
केनिट्, ९.
30:30 येभ्यः होर्मानगरे आसन्, ये च चोराशन्नगरे आसन्, तेभ्यः।
ये च अथच् नगरे आसन्, तेभ्यः।
30:31 हेब्रोन्नगरे ये जनाः आसन्, तेषां सर्वेषां स्थानानां च यत्र दाऊदः
स्वयं तस्य पुरुषाः च व्यापादयितुं प्रवृत्ताः आसन्।