१ शमूएलः
29:1 पलिष्टियाः सर्वान् सेनाः आफेक्नगरं सङ्गृहीतवन्तः, ततः...
इस्राएलीजनाः यज्रेलनगरे स्थितस्य फव्वारस्य समीपे निक्षिप्तवन्तः।
29:2 पलिष्टीनां स्वामी शतशः, गतः
सहस्राणि, किन्तु दाऊदः तस्य पुरुषाः च अकीशेन सह फलं प्राप्य गतवन्तः।
29:3 तदा पलिष्टीनां प्रधानाः अवदन्, एते इब्रानीजनाः अत्र किं कुर्वन्ति?
अकीशः पलिष्टिनां राजपुत्रान् अवदत्, “किं एषः दाऊदः न?
इस्राएलराजस्य शाऊलस्य दासः यः मया सह एतान् आसीत्
दिवसाः, एतानि वा वर्षाणि, तस्य पतनात् परं मया तस्य दोषः न लब्धः
अद्यपर्यन्तं मम कृते?
29:4 ततः पलिष्टीनां प्रधानाः तस्य प्रति क्रुद्धाः अभवन्; राजपुत्राश्च
पलिष्टीनां तम् अब्रवीत्, “अयं सख् यम् प्रत्यागच्छ, येन सः भविष् यति।”
त्वया नियुक्तं स्थानं पुनः गच्छ, मा गच्छतु।”
अस्माभिः सह युद्धाय अधः, युद्धे सः अस्माकं प्रतिद्वन्द्वी न भवेत्
केन स्वामिना सह सामञ्जस्यं कुर्यात्? न भवेत्
एतेषां पुरुषाणां शिरसा सह?
29:5 किं न एषः दाऊदः यस्य विषये ते परस्परं नृत्येषु गायन्ति स्म।
शौलः स्वसहस्राणि, दाऊदः च दशसहस्राणि हतवान्?
29:6 तदा अकीशः दाऊदं आहूय तं अवदत्, “ननु यथा परमेश्वरः जीवति।
त्वं ऋजुः अभवः, तव निर्गमनं तव मया सह अन्तः आगमनं च
गणं मम दृष्टौ भद्रम्, यतः अहं त्वयि ततः परं दुष्टं न प्राप्नोमि
तव आगमनदिनम् अद्यपर्यन्तं मम समीपं गतः, तथापि प्रभुः
अनुग्रहं त्वां मा।
29:7 अतः इदानीं प्रत्यागत्य शान्तिपूर्वकं गच्छ यत् त्वं नाथानाम् अप्रियं करोषि
पलिष्टीनां ।
29:8 तदा दाऊदः अकीशं अवदत्, “किन्तु मया किं कृतम्? किं च ते
अद्यपर्यन्तं त्वया सह यावत्कालं यावत् भवतः सेवके लब्धम्।
यथा अहं मम स्वामी राज्ञः शत्रुभिः सह युद्धं न गच्छामि?
29:9 अकीशः उत्तरं दत्त्वा दाऊदं अवदत्, “अहं जानामि यत् त्वं मम उत्तमः असि
दृष्टिः, ईश्वरस्य दूतः इव, यद्यपि राजपुत्राः
पलिष्टियाः उक्तवन्तः, सः अस्माभिः सह युद्धाय न गमिष्यति।
29:10 अतः इदानीं प्रातःकाले स्वामिनः दासैः सह उत्तिष्ठ
ये त्वया सह आगताः।
प्रकाशं च भवतु, गच्छतु।
29:11 ततः दाऊदः स्वपुरुषैः सह प्रातःकाले प्रस्थानार्थं प्रत्यागन्तुं प्रात: उत्थितः
पलिष्टीनां देशे प्रविशतु। ततः पलिष्टिनः गतवन्तः
यज्रेल्।