१ शमूएलः
28:1 तेषु दिनेषु पलिष्टियाः स्वस्य...
सेनाः एकत्र युद्धाय, इस्राएलेन सह युद्धं कर्तुं। अचिषः च अवदत्
दाऊद, त्वं मया सह युद्धाय गमिष्यसि इति त्वं निश्चयेन ज्ञाता।
त्वं तव पुरुषाश्च।
28:2 दाऊदः अकीशं अवदत्, “तव दासः किं कर्तुं शक्नोति इति त्वं अवश्यं ज्ञास्यसि।”
करोतु। अकीशः दाऊदम् अवदत्, “अतः अहं त्वां मम पालकं करिष्यामि।”
शिरः सदा।
28:3 शमूएलः मृतः आसीत्, सर्वे इस्राएलाः तस्य शोचं कृत्वा तं अन्तः अन्त्येष्टवन्तः
रामः स्वपुरे अपि । शाऊलः ये आसन् तान् त्यक्तवान्
परिचिताः आत्मानः, जादूगराः च, भूमितः बहिः।
28:4 ततः पलिष्टियाः समागत्य आगत्य पिण्डं कृतवन्तः
शुनेमनगरे शाऊलः सर्वान् इस्राएलान् एकत्र सङ्गृह्य ते निवसन्ति स्म
गिल्बोआ ।
28:5 यदा शौलः पलिष्टीनां सैन्यं दृष्टवान् तदा सः भीतः अभवत्, तस्य च
हृदयं बहु कम्पितम्।
28:6 यदा शाऊलः परमेश् वरं पृष्टवान् तदा परमेश् वरः तस्मै न प्रत्युवाच
स्वप्नैः न उरीमेन न भविष्यद्वादिभिः।
28:7 तदा शाऊलः स्वसेवकान् अवदत्, “मम ज्ञातां स्त्रियं अन्वेष्टुम्।”
आत्मा, यथा अहं तस्याः समीपं गत्वा तां पृच्छामि। तस्य सेवकाः च अवदन्
तस्मै, पश्य, एन्दोर्-नगरे एकः महिला अस्ति यस्याः परिचितः आत्मा अस्ति।
28:8 ततः शौलः वेषं कृत्वा अन्यवस्त्राणि धारयति स्म, ततः सः गतः,...
तेन सह द्वौ पुरुषौ रात्रौ स्त्रियाः समीपम् आगत्य सः अवदत्, “अहं।”
प्रार्थयस्व, परिचितात्मना मां दिव्यं, तं मां उत्थापय।
यस्य नाम ते नाम करिष्यामि।
28:9 सा तम् अवदत्, पश्य, त्वं जानासि यत् शौलः किं कृतवान्।
कथं सः परिचितात्मनान्, जादूगरान् च छिन्नवान्।
भूमितः बहिः, अतः त्वं मम प्राणानां कृते जालं स्थापयसि, यत्
मम मृत्योः कारणं भवति?
28:10 ततः शौलः तां परमेश् वरस् य शपथं कृतवान् यत्, “यथा परमेश् वरः जीवति, तत्रैव।”
एतदर्थं तव न कश्चित् दण्डः भविष्यति।
28:11 तदा सा महिला अवदत्, अहं कम् भवतः समीपं आनयामि? सः च आनयतु इति अवदत्
me up शमूएल।
28:12 तदा सा शमूएलं दृष्ट्वा उच्चैः स्वरेण क्रन्दितवती
स्त्रियाः शौलम् उक्तवती, त्वया किमर्थं मां वञ्चितः? त्वं हि
शाऊलः ।
28:13 तदा राजा तां अवदत्, मा भैषी, किं हि दृष्टवान्? तथा च
स्त्रियाः शौलम् अवदत्, “अहं पृथिव्याः बहिः आरोहन्तः देवाः दृष्टवान्।”
28:14 स ताम् अवदत्, सः कीदृशः? सा च अवदत्, “वृद्धः।”
उपरि आगच्छति; स च आवरणेन आवृतः। शौलः च तत् अवगच्छत्
शमूएलः आसीत्, सः भूमौ मुखं कृत्वा प्रणामम् अकरोत्
स्वयं ।
28:15 शमूएलः शौलम् अवदत्, त्वया मां किमर्थं व्याकुलः कृतः?
शौलः प्रत्युवाच, “अहं बहु दुःखितः अस्मि; यतः पलिष्टियाः युद्धं कुर्वन्ति
मम विरुद्धं, परमेश् वरः मत् विसृतः, पुनः मम उत्तरं न ददाति।
न भविष्यद्वादिभिः न स्वप्नैः, अतः अहं त्वां आहूतवान् यत्
त्वं मां ज्ञापयसि यत् अहं किं करिष्यामि।
28:16 तदा शमूएलः अवदत्, “तर्हि त्वं मां किमर्थं याचसे, यतः परमेश्वरः अस्ति
त्वां विसृज्य तव शत्रुः जातः?
28:17 यथा मया उक्तं तथा परमेश् वरः तं कृतवान् यतः परमेश् वरः विदारितवान्
राज्यं तव हस्तात् निष्कास्य तव प्रतिवेशिनः अपि दत्तम्
दाऊदः : १.
28:18 यतः त्वं परमेश् वरस्य वाणीं न आज्ञापयसि, तस्य वाणीं न कृतवान्
अमालेकस्य उपरि घोरः क्रोधः, अतः परमेश् वरः एतत् कृतवान्
त्वाम् अद्य।
28:19 अपि च परमेश् वरः त्वया सह इस्राएलस् य हस्ते समर्पयिष्यति
पलिष्टियाः श्वः त्वं तव पुत्रैः सह मया सह भविष्यसि
परमेश् वरः इस्राएलस् य सेनायाः हस्ते समर्पयिष्यति
पलिष्टियाः।
28:20 ततः शौलः सद्यः पृथिव्यां पतितः, भयभीतः च अभवत्।
शमूएलस्य वचनस्य कारणात् तस्य बलं नासीत्; स हि
न सर्वं दिवसं रोटिकां खादितवान् आसीत्, न च सर्वाम् रात्रौ खादितवान् आसीत्।
28:21 ततः सा महिला शौलस्य समीपम् आगत्य सः अतीव व्याकुलः इति दृष्ट्वा...
तम् अवदत्, पश्य, तव दासी तव वाणीं पालितवती, अहं च आज्ञापितवान्
मम प्राणान् मम हस्ते स्थापयित्वा तव वचनं श्रुतवान् यत् त्वं
उवाच मां।
28:22 अतः त्वं अपि स्ववाणीं शृणु
दासी, अहं तव पुरतः एकं रोटिकां स्थापयामि; खादति च इति
भवतः बलं भवेत्, यदा भवतः मार्गे गच्छति।
28:23 किन्तु सः अस्वीकृत्य अवदत्, अहं न खादिष्यामि। किन्तु तस्य सेवकाः, एकत्र
स्त्रिया सह, तं बाध्यं कृतवान्; सः तेषां वाणीं श्रुतवान्। अतः सः
पृथिव्याः उत्थाय शय्यायाम् उपविष्टः।
28:24 तस्याः स्त्रियाः गृहे एकः स्थूलः वत्सः आसीत्; सा च त्वरया मारितवती
तत् पिष्टं गृहीत्वा पिष्ट्वा अखमीरीं रोटिकां पचति स्म
तस्य : १.
28:25 सा तत् शाऊलस्य दासानाम् समक्षं च आनयत्। ते च कृतवन्तः
खादतु। अथ ते उत्थाय तां रात्रौ जग्मुः।