१ शमूएलः
27:1 दाऊदः हृदयेन अवदत्, “अहम् इदानीं एकस्मिन् दिने तस्य हस्तेन विनश्यामि
शाऊलः - मम कृते तस्मात् उत्तमं किमपि नास्ति यत् अहं शीघ्रं पलायामि
पलिष्टीनां देशे प्रविशति; शौलः मम अन्वेषणार्थं निराशः भविष्यति
मां पुनः इस्राएलस्य कस्मिन् अपि तटे, तथैव अहं तस्य हस्तात् मुक्तः भविष्यामि।
27:2 दाऊदः उत्थाय षट्शतैः पुरुषैः सह अतिक्रान्तवान्
तेन सह गाथराजस्य माओकपुत्रस्य अकीशस्य समीपं गतः।
27:3 दाऊदः अकीशेन सह गाथनगरे निवसति स्म, सः स्वपुरुषैः सह प्रत्येकं स्वजनैः सह
गृहे दाऊदः अपि स्वपत्नीद्वयेन सह यज्रेलीया अहिनोआमस्य च
अबीगैलः कर्मेली नाबालस्य पत्नी।
27:4 ततः शाऊलं कथितं यत् दाऊदः गाथनगरं पलायितः, सः पुनः न अन्विषत्
पुनः तस्य कृते।
27:5 दाऊदः अकीशं अवदत्, “यदि मया तव दृष्टौ अनुग्रहः प्राप्तः तर्हि अस्तु
ते मां देशस्य कस्मिंश्चित् नगरे स्थानं ददति, येन अहं निवसितुं शक्नोमि
तत्र हि तव दासः त्वया सह राजनगरे किमर्थं निवसति?
27:6 ततः तस्मिन् दिने अकीशः तस्मै जिक्लाग्म् अददात्, अतः जिक्लाग् इति
अद्यपर्यन्तं यहूदाराजाः।
27:7 दाऊदः यः कालः पलिष्टीनां देशे निवसति स्म सः क
पूर्णवर्षं चतुर्मासान् च।
27:8 ततः दाऊदः तस्य पुरुषैः सह गत्वा गेशूरीजनाः, तेषां...
गेज्रीजनाः अमालेकीजनाः च पुरा ते राष्ट्राणि आसन्
भूमिनिवासिनः, यथा त्वं शूरं गच्छसि, भूमिं यावत् अपि
मिस्रदेशः ।
27:9 दाऊदः भूमिं आहत्य न पुरुषं न स्त्रियं जीवितं त्यक्त्वा गृहीतवान्
दूरं मेषाः, वृषाः, खराः, उष्ट्राः, च
परिधानं कृत्वा प्रत्यागत्य अचिषम् आगत्य।
27:10 अकीशः अवदत्, “अद्य भवन्तः कुत्र मार्गं कृतवन्तः? दाऊदः अवदत्।
यहूदादेशस्य दक्षिणे यर्हमीलीनां दक्षिणे च विरुद्धम्।
दक्षिणे च केनियानां विरुद्धं।
27:11 दाऊदः गाथनगरं समाचारं आनेतुं न पुरुषं स्त्री वा जीवितं न तारितवान्।
कथयन्, “दाऊदः एवम् अकरोत्, तथैव करिष्यामि” इति वदन् अस् माकं प्रति कथयिष्यन्ति
तस्य व्यवहारः भवतु सर्वं यावत् सः देशे निवसति
पलिष्टियाः।
27:12 अकीशः दाऊदस्य विश्वासं कृत्वा अवदत्, “सः स्वजनं इस्राएलं कृतवान्।”
तं सर्वथा घृणां कर्तुं; अतः सः मम दासः सदा भविष्यति।