१ शमूएलः
26:1 ततः सिफीः शौलस्य समीपं गिब्यानगरं गत्वा कथयन्ति स्म, “किं दाऊदः न निगूहति।”
स्वयं येशीमोनस्य पुरतः स्थिते हाकिलापर्वते?
26:2 ततः शौलः उत्थाय सिफ-प्रान्तरं गतः, त्रीणि च
तेन सह इस्राएलस्य चयनितसहस्राणि प्रान्तरे दाऊदं अन्वेष्टुं
of Ziph.
26:3 ततः शाऊलः येशिमोनस्य पुरतः स्थिते हाकिलापर्वते स्थितवान्
मार्गः । किन्तु दाऊदः प्रान्तरे निवसति स्म, तदा सः शौलः आगतः इति दृष्टवान्
तस्य पश्चात् प्रान्तरे प्रविशति।
26:4 अतः दाऊदः गुप्तचराः प्रेषयित्वा शौलः प्रविष्टः इति अवगच्छत्
अतीव कर्म ।
26:5 ततः दाऊदः उत्थाय शौलः यत्र स्थितवान् तत्र आगतः, दाऊदः च
तत्र शौलः शयनं स्थानं, नेरपुत्रः अब्नेरः च सेनापतिं दृष्टवान्
तस्य सेनायाः, शाऊलः खाते शयितवान्, जनाः च परितः स्थापितवन्तः
तस्य विषये ।
26:6 तदा दाऊदः उत्तरं दत्त्वा हित्तीं अहीमेलकं अबीशायं च अवदत्
योआबस्य भ्राता जरुय्याहस्य पुत्रः कथयति स्म, “को मया सह गमिष्यति।”
शाऊलः शिबिरं प्रति? अबीशाय उवाच, “अहं त्वया सह अवतरिष्यामि।”
26:7 ततः दाऊदः अबीशै च रात्रौ जनानां समीपम् आगतवन्तौ, तदा शौलः शयितः
खातस्य अन्तः सुप्तः, तस्य शूलं च तस्य समीपे भूमौ अटत्
bolster: किन्तु अबनेरः जनाः च तस्य परितः शयितवन्तः।
26:8 तदा अबीशै दाऊदम् अवदत्, “ईश्वरः तव शत्रुः तव शत्रुः समर्पितवान्
hand this day: अधुना अतः अहं तं प्रहरामि, प्रार्थयामि, तेन
सद्यः पृथिव्यां अपि शूलं कृत्वा द्वितीयं न प्रहरिष्यामि
कालः।
26:9 तदा दाऊदः अबीशायम् अवदत्, “तम् मा नाशयतु, यतः कोऽपि प्रसारयितुं शक्नोति।”
तस्य हस्तः परमेश् वरस् य अभिषिक्तस्य विरुद्धं निर्दोषः भवेत्?
26:10 दाऊदः अपि अवदत्, यथा परमेश् वरः जीवति, तथैव परमेश् वरः तं प्रहरति। वा
तस्य दिवसः मृत्यवे आगमिष्यति; स वा युद्धे अवतीर्य विनश्यति।
26:11 परमेश् वरः मम हस्तं परमेश् वरस् य विरुद्धं प्रसारयितुं निषिद्धः
अभिषिक्तः, किन्तु त्वं प्रार्थयामि, त्वं इदानीं तस्य शूलं गृहाण
bolster, जलस्य च क्रूसः, गच्छामः च।
26:12 ततः दाऊदः शौलस्य कूपात् शूलं जलस्य च कूपं गृहीतवान्। तथा
ते तान् गतवन्तः, न कश्चित् तत् दृष्टवान्, न जानाति स्म, न जागरितवान्, यतः
ते सर्वे सुप्ताः आसन्; यतः परमेश् वरस् य गभीरनिद्रा पतिता आसीत्
ते।
26:13 ततः दाऊदः परं गत्वा एकस्य पर्वतस्य शिखरस्य उपरि स्थितवान्
दूरतः; तेषां मध्ये महत् अन्तरिक्षं भवति:
26:14 तदा दाऊदः जनान्, नेरपुत्रं अबनेरं च आह्वयत्।
अब्नेर्, किं त्वं न प्रत्युवाच? तदा अब्नेरः प्रत्युवाच, त्वं कोऽसि
तत् राजानं प्रति रोदनं?
26:15 तदा दाऊदः अबनेरं अवदत्, “किं त्वं वीरः न असि? यश्च सदृशः
त्वां इस्राएलदेशे? तर्हि त्वया राजानं किमर्थं न पालितम्? कृते
तत्र तव प्रभुं राजानं नाशयितुम् एकः जनः अन्तः आगतः।
२६ - १६ - त्वया कृतमिदं न हितम् । यथा परमेश् वरः जीवति, यूयं भवथ
मृत्योः योग्याः यतः यूयं स्वामिनः परमेश् वरस्य न पालिताः
अभिषिक्तः । इदानीं च पश्य कुत्र राज्ञः शूलः, जलस्य च क्रूसः
तत् तस्य बलस्टर् इत्यत्र आसीत्।
26:17 ततः शाऊलः दाऊदस्य स्वरं ज्ञात्वा अवदत्, “किं मम पुत्र दाऊद, एषा तव वाणी?
तदा दाऊदः अवदत्, “मम वाणी, मम प्रभो, राजन्।”
26:18 सः अवदत्, “किमर्थं मम प्रभुः स्वभृत्यम् एवं अनुसृत्य गच्छति? कृते
मया किं कृतम् ? किं वा मम हस्ते किं दुष्टम् अस्ति?
26:19 अतः इदानीं मम प्रभुः राजा तस्य वचनं शृणुत
सेवकः । यदि भगवता त्वां मम विरुद्धं प्रेरितवान् तर्हि सः एकं स्वीकुर्यात्
अर्पणं, किन्तु यदि ते मनुष्याणां सन्तानाः सन्ति तर्हि ते पुरतः शापिताः भवन्तु
विधाता; यतः ते मां अद्य स्थातुं बहिः निष्कासितवन्तः
गच्छ, अन्यदेवतानां सेवां कुरु इति वदन् भगवतः उत्तराधिकारः।
26:20 अतः मम रक्तं पृथिव्यां मा पततु
प्रभुः, यतः इस्राएलस्य राजा पिस्सू अन्वेष्टुं निर्गतवान्, यथा यदा कश्चन
पर्वतेषु तीतरं मृगयति।
26:21 तदा शाऊलः अवदत्, “अहं पापं कृतवान्, मम पुत्र दाऊद, प्रत्यागच्छ, यतः अहं पुनः न करिष्यामि।”
भवतः हानिं कुरु यतः अद्य मम आत्मा भवतः दृष्टौ बहुमूल्यः आसीत्।
पश्य, अहं मूर्खः क्रीडितः, अतिशयेन भ्रष्टः च।
26:22 तदा दाऊदः अवदत्, “पश्यतु राज्ञः शूलम्! एकं च भवतु
युवकाः आगत्य तत् आनयन्ति।
26:23 परमेश् वरः प्रत्येकं मनुष् यस् य धार्मिकतां निष्कपटतां च ददातु। कृते
अद्य परमेश् वरः त्वां मम हस्ते समर्पितवान्, किन्तु अहं प्रसारयितुं न इच्छामि स्म
भगवतः अभिषिक्तस्य विरुद्धं मम हस्तं प्रसारयतु।
26:24 पश्यतु, यथा मम दृष्टौ अद्यपर्यन्तं तव प्राणाः बहु स्थापिताः, तथैव अस्तु
मम प्राणाः परमेश् वरस् य दृष्टौ बहु विश् वासः भवतु, सः मां मोचतु।”
सर्वक्लेशात् बहिः।
26:25 तदा शाऊलः दाऊदं अवदत्, “मम पुत्र दाऊद, त्वं धन्यः असि, त्वं द्वौ अपि करिष्यसि।”
महत्कार्यं कुरुत, अपि च अद्यापि विजयः भविष्यति। तदा दाऊदः स्वमार्गं गतः।
ततः शौलः स्वस्थानं प्रत्यागतवान्।