१ शमूएलः
25:1 ततः शमूएलः मृतः; सर्वे इस्राएलीजनाः एकत्र समागताः,...
विलप्य तं रामनगरे स्वगृहे दफनम् अकरोत्। दाऊदः उत्थाय च...
पराणप्रान्तरं गतः।
25:2 माओननगरे एकः पुरुषः आसीत्, यस्य सम्पत्तिः कर्मेलनगरे आसीत्। तथा
मनुष्यः अतीव महान् आसीत्, तस्य मेषसहस्राणि, सहस्राणि च आसन्
बकं: सः कर्मेलनगरे स्वमेषान् छिनत्ति स्म।
25:3 तस्य पुरुषस्य नाम नाबलः आसीत्; तस्य भार्यायाः अबीगैलस्य च नाम: च
सा सुबुद्धियुक्ता, सुन्दरवदना च आसीत्।
किन्तु सः पुरुषः कर्मणि चुर्लिशः दुष्टः च आसीत्; सः च गृहस्य आसीत्
कालेबस्य ।
25:4 दाऊदः प्रान्तरे श्रुतवान् यत् नाबालः स्वमेषान् छिनत्ति।
25:5 दाऊदः दश युवकान् प्रेषितवान्, तदा दाऊदः युवकान् अवदत्, “गच्छ।”
त्वं कर्मेलपर्यन्तं गत्वा नाबालस्य समीपं गत्वा मम नाम्ना तं अभिवादयसि।
25:6 युष्माकं च समृद्धिजीवितं वदिष्यथ, उभयोः शान्तिः भवतु
तव गृहस्य शान्तिः, तव यत् किमपि अस्ति तत् सर्वं शान्तिः भवतु।
25:7 इदानीं मया श्रुतं यत् भवतः कतरकाः सन्ति, अधुना तव गोपालकाः ये...
अस्माभिः सह आसन्, वयं तान् न क्षतिं कृतवन्तः, न च अभावः भवितुम् अर्हति स्म
तान्, यावत्कालं ते कार्मेलनगरे आसन्।
25:8 युवकान् पृच्छतु, ते भवन्तं दर्शयिष्यन्ति। अतो युवकाः
तव नेत्रेषु अनुग्रहं कुरु, यतः वयं सुदिने आगमिष्यामः, प्रार्थयामि, ददातु।
यत्किमपि तव दासानाम्, तव पुत्रस्य दाऊदस्य च हस्ते आगच्छति।
25:9 यदा दाऊदस्य युवकाः आगच्छन्ति स्म तदा ते नाबलं प्रति सर्वेषां वचनं वदन्ति स्म
तानि वचनानि दाऊदस्य नाम्ना निवृत्तानि च।
25:10 नाबालः दाऊदस्य सेवकान् अवदत्, “दाऊदः कोऽस्ति? कः इति च
यिशैपुत्रः? तत्र बहवः भृत्याः इदानीं भग्नाः दिवसाः स्युः
प्रत्येकं पुरुषः स्वामिनः।
25:11 तर्हि अहं मम रोटिकां, मम जलं, मम मांसं च यत् मम अस्ति तत् गृह्णामि
मम कटनकानां कृते हतः, मनुष्येभ्यः च ददातु, ये अहं कुतः न जानामि
ते भवन्ति?
25:12 ततः दाऊदस्य युवकाः मार्गं त्यक्त्वा पुनः गत्वा आगत्य कथितवन्तः
तस्मै तानि सर्वाणि वचनानि।
25:13 दाऊदः स्वपुरुषान् अवदत्, यूयं प्रत्येकस्य खड्गं बद्धं कुरुत। ते च
प्रत्येकं मनुष्यस्य खड्गं बद्धः; दाऊदः अपि खड्गं बन्धितवान्
तत्र दाऊदस्य पश्चात् प्रायः चतुःशताः जनाः उपरि गतवन्तः; द्विशतं च निवासम्
द्रव्येण ।
25:14 किन्तु तेषु एकः युवकः नाबलस्य पत्नीं अबीगैलम् अवदत्, पश्यतु।
दाऊदः अस्माकं स्वामिनः अभिवादनार्थं प्रान्तरात् दूतान् प्रेषितवान्; स च
तेषु रेलिङ्गं कृतवान्।
25:15 किन्तु पुरुषाः अस्माकं कृते अतीव उत्तमाः आसन्, वयं च न क्षतिं प्राप्नुमः, न च चूकितवन्तः
वयं किमपि, यावत् वयं तेषां परिचिताः आसन्, यदा वयं अन्तः आसन्
क्षेत्राणि : १.
25:16 ते अस्माकं कृते रात्रौ दिवा च भित्तिः आसन्, यावत् वयं आसन्
तेषां सह मेषपालनम्।
25:17 अतः इदानीं ज्ञात्वा चिन्तय च यत् त्वं किं करिष्यसि; अशुभं हि
अस्माकं स्वामिनः सर्वेषां गृहेषु च निश्चयः कृतः यतः सः अस्ति
तादृशः बेलियालस्य पुत्रः यत् मनुष्यः तं वक्तुं न शक्नोति।
25:18 ततः अबीगैलः शीघ्रं कृत्वा द्वौ शतौ रोटिकौ द्वौ पुटौ च गृहीतवती
मद्यं पञ्च मेषाः सज्जाः, पञ्च च शुष्कधान्यमापाः।
किशमिशसमूहशतं च पिप्पलीनां शतद्वयं च
तान् गदयोः उपरि स्थापयति स्म।
25:19 सा स्वदासान् अवदत्, मम पुरतः गच्छन्तु। पश्य, अहं पश्चात् आगच्छामि
त्वम्u200c। किन्तु सा स्वपतिं नाबलं न अवदत्।
25:20 तथा च सा गदमारुह्य गुप्तेन अवतरति स्म
पर्वतस्य उपरि, पश्यतु, दाऊदः स्वपुरुषैः सह तस्याः विरुद्धं अवतरत्। तथा
सा तान् मिलितवती।
25:21 दाऊदः अवदत् यत्, “अस्य मनुष्यस्य यत् किमपि अस्ति तत् सर्वं मया वृथा एव रक्षितम्।”
प्रान्तरे यथा सर्वेषु विषयेषु किमपि न गम्यते स्म
him: स च मम अशुभं हिताय प्रतिकारितवान्।
25:22 यदि अहं सर्वेभ्यः त्यजामि तर्हि दाऊदस्य शत्रून् अपि ईश्वरः अधिकाधिकं कुरु
यत् प्रातःप्रकाशेन तस्य सम्बद्धं यः कोऽपि मूत्रं करोति
भित्ति।
25:23 अबीगैलः दाऊदं दृष्ट्वा शीघ्रं गदं प्रज्वलितवती,...
मुखेन दाऊदस्य पुरतः पतित्वा भूमौ प्रणामम् अकरोत्।
25:24 तस्य पादयोः पतित्वा अवदत्, मयि भगवन्, मयि एतत् भवतु
अधर्मः भवतु, तव दासी तव वदतु
प्रेक्षकाः, तव दासीयाः वचनं च शृणु।
25:25 मम प्रभुः प्रार्थयामि, एतत् बेलियालपुरुषं नाबलम् अपि मा पश्यतु, यतः
यथा तस्य नाम, तथैव सः; नाबालः तस्य नाम, मूर्खता च तस्य समीपे अस्ति, किन्तु
अहं तव दासी त्वया प्रेषितान् मम प्रभुस्य युवकान् न दृष्टवान्।
25:26 अतः इदानीं मम प्रभो, यथा परमेश् वरः जीवति, यथा च तव प्राणिनः।
यतः परमेश् वरः त्वां रक्तं पातुं, आगमनं च निवारितवान्
स्वहस्तेन प्रतिशोधं कृत्वा इदानीं तव शत्रवः ते च
ये मम प्रभुं दुष्टं अन्वेषयन्ति, ते नाबल इव भवन्तु।
25:27 इदानीं च एषः आशीर्वादः यः तव दासी मम प्रभुं प्रति आनयत्।
मम प्रभोः अनुयायिनां युवकानां कृते अपि दीयताम्।
25:28 प्रार्थयामि, भवतः दासीयाः अपराधं क्षमस्व, यतः परमेश् वरः इच्छति
अवश्यं मम प्रभुं निश्चितं गृहं कुरु; यतः मम प्रभुः युद्धं करोति
परमेश् वरस् य युद्धानि, तव सर्वदिनानि तेषु दुष्टता न लब्धवती।
25:29 तथापि त्वां अनुसृत्य तव प्राणान् अन्वेष्टुं मनुष्यः उत्थितः, किन्तु प्राणः
मम प्रभुः तव परमेश् वरेन सह जीवनपुटे बद्धः भविष्यति; तथा
तव शत्रुणां प्राणान्, तान् सः पातयिष्यति, यथा बहिः
मध्ये गन्धस्य ।
25:30 तदा भविष्यति यदा परमेश् वरः मम प्रभुं करिष्यति
यथा तेन भवतः विषये यत् किमपि भद्रं उक्तं, तत् करिष्यति च
त्वां इस्राएलस्य शासकं नियुक्तवान्;
25:31 यत् एतत् भवतः दुःखं न भविष्यति, न मम हृदयस्य अपराधः
प्रभो, त्वया अनिमित्तं रक्तं पातितम्, मम प्रभुः वा
प्रतिकारं कृतवान् किन्तु यदा परमेश् वरः मम प्रभुं प्रति हितं करिष्यति।
तदा तव दासीं स्मर्यताम्।
25:32 तदा दाऊदः अबीगैलम् अवदत्, “प्रेषकः इस्राएलस्य परमेश् वरः परमेश् वरः धन्यः अस् ति।”
त्वम् अद्य मया सह मिलितुं।
25:33 धन्यः च तव उपदेशः, धन्यः च त्वं यः मां एतत् पालितवान्
दिनं रक्तपातं कर्तुं आगमनात्, स्वस्य प्रतिशोधात् च
हस्त।
25:34 यतः यथा इस्राएलस्य परमेश् वरः परमेश् वरः मां रक्षति, तथैव जीवति
त्वां क्षतिं कर्तुं प्रत्यागत्य, यावत् त्वं शीघ्रं मां मिलितुं न आगतः।
ननु प्रातःकालेन नाबालस्य कृते तत् किमपि न अवशिष्टम् आसीत्
भित्तिं प्रति मूत्रं करोति।
25:35 तदा दाऊदः तस्याः हस्तात् यत् आनयत् तत् गृहीत्वा अवदत्
तस्याः समीपं, शान्तिपूर्वकं स्वगृहं गच्छ; पश्य, अहं तव वचनं श्रुतवान्
स्वरं, तव व्यक्तिं च स्वीकृतवन्तः।
25:36 अबीगैलः नाबलस्य समीपम् आगता। सः स्वगृहे भोजं कृतवान्।
राज्ञः पर्व इव; नाबलस्य हृदयं तस्य अन्तः प्रसन्नम् आसीत्, यतः सः
अतीव मत्तः आसीत्, अतः सा तस्मै किमपि न अवदत्, न्यूनाधिकं वा यावत्
प्रभातप्रकाशः ।
25:37 किन्तु प्रातःकाले नाबलात् मद्यं निर्गतम्।
तस्य भार्या च एतानि कथितानि यत् तस्य हृदयं तस्य अन्तः मृतम्।
स च पाषाणवत् बभूव।
25:38 ततः प्रायः दशदिनानन्तरं परमेश् वरः नाबलं प्रहारं कृतवान् ।
सः मृतः इति।
25:39 यदा दाऊदः नाबलस्य मृतः इति श्रुत्वा अवदत्, “प्रभुः प्रशंसितः भवतु।
यः नाबलस्य हस्तात् मम निन्दायाः कारणं याचितवान्, तथा च
स्वदासं दुष्टात् रक्षितवान् यतः परमेश् वरः प्रत्यागतवान्
नबलस्य दुष्टता स्वस्य शिरसि। दाऊदः प्रेषयित्वा संवादं कृतवान्
अबीगैल, तां तस्य समीपं भार्यारूपेण नेतुम्।
25:40 यदा दाऊदस्य सेवकाः अबीगैलस्य समीपं कार्मेलनगरम् आगत्य ते
ताम् अवदत्, दाऊदः अस्मान् भवतः समीपं प्रेषितवान् यत् त्वां स्वसमीपं नेतुम्
भार्या।
25:41 ततः सा उत्थाय पृथिव्यां मुखं प्रणम्य अवदत्।
पश्य तव दासी दासानां पादप्रक्षालनार्थं दासः भवतु
मम भगवतः ।
25:42 अबीगैलः त्वरितम् उत्थाय पञ्चभिः कन्याभिः सह गदम् आरुह्य गतः
तस्याः पश्चात् गतानां तस्याः; सा दाऊदस्य दूतान् अनुसृत्य गता।
तस्य पत्नी च अभवत् ।
25:43 दाऊदः यज्रेलनगरस्य अहिनोआमम् अपि गृहीतवान्; तौ च तस्य उभौ अपि आस्ताम्
भार्याम् ।
25:44 किन्तु शाऊलः स्वपुत्री मीकलं दाऊदस्य पत्नीं फाल्तीपुत्राय दत्तवान् आसीत्
लैशस्य, यत् गलीमस्य आसीत्।