१ शमूएलः
24:1 यदा शाऊलः अनुसरणं त्यक्त्वा प्रत्यागतवान् तदा
पलिष्टिजनाः तस्मै कथितं यत्, पश्य, दाऊदः देशे अस्ति
एङ्गेडी इत्यस्य प्रान्तरम् ।
24:2 ततः शाऊलः सर्वेभ्यः इस्राएलात् त्रयः सहस्राणि चयनितपुरुषान् आदाय गतः
वन्यबकशिलासु दाऊदं तस्य पुरुषान् च अन्वेष्यताम्।
24:3 सः मार्गे मेषशालासु आगतः, यत्र गुहा आसीत्। तथा शाऊलः
तस्य पादौ आच्छादयितुं प्रविशति स्म, दाऊदः तस्य पुरुषाः च पार्श्वेषु स्थितवन्तः
गुहायाम् ।
24:4 दाऊदस्य जनाः तम् अवदन्, “पश्यतु यस्य दिवसस्य परमेश् वरः।”
त्वां अवदत्, पश्य, अहं तव शत्रुं तव हस्ते समर्पयिष्यामि, तत्
त्वं तं यथा हितं प्रतीयते तथा कुरु। तदा दाऊदः उत्थितः।
शौलस्य वस्त्रस्य पट्टिकां च गुप्तरूपेण छित्त्वा।
24:5 ततः परं दाऊदस्य हृदयं तं आहतं यतः सः...
शाऊलस्य स्कर्टं छिनत्ति स्म।
24:6 सः स्वपुरुषान् अवदत्, “प्रभो मया एतत् कार्यं न कर्तव्यम्।”
मम स्वामिनः, भगवतः अभिषिक्तस्य, मम हस्तं प्रसारयितुं
तं प्रभोः अभिषिक्तं दृष्ट्वा।
24:7 अतः दाऊदः एतैः वचनैः स्वसेवकान् निवारयति स्म, तेषां कृते न अनुमन्यते स्म
शाऊलस्य विरुद्धं उत्तिष्ठतु। किन्तु शाऊलः गुहायाद् उत्थाय स्वस्य गतः
वीथी।
24:8 दाऊदः अपि पश्चात् उत्थाय गुहातः बहिः गत्वा पश्चात् क्रन्दितवान्
शौलः प्रभो नृप इति वदन्। यदा शाऊलः पृष्ठतः पश्यति स्म तदा दाऊदः
भूमौ मुखं कृत्वा नत्वा प्रणम्य।
24:9 दाऊदः शौलम् अवदत्, “किमर्थं त्वं मनुष्याणां वचनं शृणोषि।
पश्य, दाऊदः तव क्षतिं याचते?
24:10 पश्य, अद्य भवतः नेत्राणि दृष्टवन्तः यत् परमेश्वरः कथं मुक्तवान्
त्वां अद्य गुहायां मम हस्ते, केचन मां त्वां मारयितुं आज्ञापयन्ति स्म, किन्तु
मम नेत्रं त्वां मुक्तवान्; अहं च अवदम्, अहं प्रति हस्तं न प्रसारयिष्यामि
मम प्रभो; यतः सः परमेश् वरस् य अभिषिक्तः अस्ति।
24:11 अपि च, मम पिता, पश्य, आम्, मम हस्ते तव वस्त्रस्य स्कन्धं पश्य, यतः
यस्मिन् अहं तव वस्त्रस्य स्कन्धं छित्त्वा न हतवान्, विज्ञाय
पश्य च यत् मम हस्ते न दुष्टं नातिक्रमणं च अस्ति, अहं च
तव विरुद्धं पापं न कृतवान्; तथापि त्वं मम आत्मानं ग्रहीतुं मृगयसि।
24:12 परमेश् वरः मम भवतः च मध्ये न्यायं करोतु, परमेश् वरः भवतः प्रतिकारं कुर्याद्, किन्तु
मम हस्तः त्वयि न भविष्यति।
24:13 यथा प्राचीनानां सुभाषितं वदति, दुष्टता प्रभवति
दुष्टः, किन्तु मम हस्तः भवतः उपरि न भविष्यति।
24:14 इस्राएलस्य राजा कस्य पश्चात् निर्गच्छति? कस्य पश्चात् त्वं अनुसृत्य गच्छसि?
मृतस्य श्वानस्य अनन्तरं, पिस्सूयाः अनन्तरं।
24:15 अतः परमेश् वरः न्यायाधीशः भवतु, मम भवतः च मध्ये न्यायं कुरु, पश्यतु च
मम कार्ये प्रार्थय, मां च हस्तात् मोचय।”
24:16 यदा दाऊदः एतत् वचनं समाप्तवान्
शौलः अवदत् यत्, मम पुत्र दाऊद, किं तव वाणी अस्ति? तथा शाऊलः
स्वरं उत्थाप्य रोदिति स्म।
24:17 सः दाऊदं अवदत्, “त्वं मम अपेक्षया अधिकं धार्मिकः असि, यतः त्वया अस्ति
शुभं पुरस्कृतवान्, अहं तु त्वां अशुभं पुरस्कृतवान्।
24:18 त्वया अद्य दर्शितं यत् त्वया मयि सद्भावः कृतः।
यतः परमेश् वरः मां तव हस्ते समर्पितवान्
मारितवान्st मां न।
24:19 यदि हि कश्चित् शत्रुं लभते तर्हि सः तं सुगतं गमिष्यति वा? यस्मात्
अद्य त्वया मम कृते यत् कृतं तदर्थं भगवता त्वां भद्रं प्रयच्छ।
24:20 अधुना पश्य, अहं सम्यक् जानामि यत् त्वं अवश्यमेव राजा भविष्यसि, तत् च
इस्राएलराज्यं तव हस्ते स्थापितं भविष्यति।
24:21 अतः इदानीं मम परमेश् वरस् य शपथं कुरु यत् त्वं मम मा छिनत्सि
बीजं मम पितुः नाम न नाशयिष्यसि
गृहम्u200c।
24:22 ततः दाऊदः शौलस्य शपथं कृतवान्। ततः शाऊलः गृहं गतः; किन्तु दाऊदः तस्य पुरुषाः च गट्
तान् धारपर्यन्तं यावत्।