१ शमूएलः
23:1 ततः ते दाऊदं कथितवन्तः, “पलिष्टियाः युद्धं कुर्वन्ति।”
केइला, ते च मण्डनानि लुण्ठयन्ति।
23:2 अतः दाऊदः परमेश् वरं पृष्टवान् यत् अहं गत्वा एतान् प्रहारयिष्यामि
पलिष्टियाः? ततः परमेश् वरः दाऊदम् अवदत् , “गच्छ, तस् य प्रहारं कुरु।”
पलिष्टीनां, केइलं च उद्धारयतु।
23:3 दाऊदस्य जनाः तम् अवदन्, पश्य, अत्र यहूदादेशे वयं भीताः स्मः, कथं
ततः बहु अधिकं यदि वयं केइलानगरम् आगच्छामः सेनानां विरुद्धं
पलिष्टियाः?
23:4 ततः दाऊदः पुनः परमेश् वरं पृष्टवान्। ततः परमेश् वरः तं प्रत्युवाच
उक्तवान्, उत्तिष्ठ, केइलानगरं गच्छ; यतः अहं पलिष्टिनां प्रवेशं करिष्यामि
तव हस्तः।
23:5 ततः दाऊदः स्वपुरुषैः सह केइलानगरं गत्वा पलिष्टैः सह युद्धं कृतवान्।
तेषां पशवः अपहृत्य महता वधेन तान् प्रहृत्य। अतः
दाऊदः केइलानगरस्य निवासिनः उद्धारितवान्।
23:6 अहीमेलकस्य पुत्रः अबियाथरः दाऊदस्य समीपं पलायितवान्
केइला, यत् सः एफोडं हस्ते गृहीत्वा अवतरत्।
23:7 ततः शाऊलः कथितः यत् दाऊदः केइलानगरम् आगतः। शाऊलः अवदत्, “ईश्वरः।”
तं मम हस्ते समर्पितवान्; स हि निरुद्धः, क.प्रवेशात्
द्वारं शलाका च यस्य नगरम्।
23:8 ततः शौलः सर्वान् जनान् युद्धाय आहूय केइलानगरं गन्तुं...
दाऊदं तस्य पुरुषान् च व्याप्तुम्।
23:9 दाऊदः ज्ञातवान् यत् शाऊलः तस्य विरुद्धं गुप्तरूपेण दुष्टतां करोति। स च
अबियाथरं याजकं अवदत्, “एफोदं अत्र आनयतु।”
23:10 तदा दाऊदः अवदत्, हे इस्राएलस्य परमेश्वरः, तव दासः अवश्यमेव श्रुतवान्
यत् शौलः मम कृते नगरं नाशयितुं केइलानगरम् आगन्तुं इच्छति।
23:11 केइलानगरस्य जनाः मां तस्य हस्ते समर्पयिष्यन्ति वा? किं शाऊलः अवतरति,
यथा तव दासः श्रुतवान्? हे इस्राएलस्य परमेश् वरः प्रार्थयामि, कथयतु
तव सेवकः। परमेश् वरः अवदत्, “सः अवतरति।”
23:12 तदा दाऊदः अवदत्, “किं केइला-नगरस्य जनाः मां मम पुरुषान् च...
शाऊलस्य हस्तः? परमेश् वरः अवदत् , “ते त्वां समर्पयिष्यन्ति।”
23:13 ततः दाऊदः तस्य पुरुषाः च प्रायः षट्शताः उत्थाय प्रस्थिताः
केइलातः निर्गत्य यत्र यत्र गन्तुं शक्नुवन्ति तत्र तत्र गतवन्तः। उक्तं च
शाऊलः यत् दाऊदः केइलातः पलायितः; सः च अग्रे गन्तुं निषिद्धवान्।
23:14 दाऊदः प्रान्तरे दुर्गेषु स्थित्वा क
सिफस्य प्रान्तरे पर्वतः। शाऊलः प्रतिदिनं तं अन्वेषयति स्म, किन्तु...
ईश्वरः तं तस्य हस्ते न समर्पितवान्।
23:15 दाऊदः दृष्टवान् यत् शाऊलः स्वप्राणान् अन्वेष्टुं निर्गतवान्, तदा दाऊदः अन्तः आसीत्
काष्ठे सिफस्य प्रान्तरं।
23:16 ततः शाऊलस्य पुत्रः जोनाथन् उत्थाय दाऊदस्य समीपं कानने गतः, ततः...
ईश्वरे स्वहस्तं दृढं कृतवान्।
23:17 ततः सः तं अवदत्, “मा भयं कुरु, यतः मम पितुः शाऊलस्य हस्तः न भविष्यति।”
त्वां विन्दत; त्वं इस्राएलस्य राजा भविष्यसि, अहं च पार्श्वे भविष्यामि
त्वां; तत् च मम पिता शाऊलः अपि जानाति।
23:18 तौ परमेश्वरस्य समक्षं सन्धिं कृतवन्तौ, दाऊदः च तस्मिन् निवसति स्म
काष्ठं कृत्वा योनातनं स्वगृहं गतः।
23:19 ततः सिफीजनाः गिब्यानगरं शौलस्य समीपं गत्वा कथयन्ति स्म, “किं दाऊदः न निगूहति।”
स्वयं अस्माभिः सह दुर्गेषु काष्ठे, हाचिलापर्वते।
यत् येशिमोनस्य दक्षिणदिशि अस्ति?
23:20 अतः इदानीं राजन् स्वात्मनः सर्वकामनानुसारेण अवतरतु
अवतरितुं; अस्माकं भागः तं राज्ञः हस्ते समर्पयितुं भविष्यति।
23:21 ततः शाऊलः अवदत्, “भगवान् भगवतः धन्यः भवन्तु। यतः युष्माकं मयि दयां करोति।
23:22 गच्छ, प्रार्थयामि, अद्यापि सज्जीभव, तस्य स्थानं ज्ञात्वा पश्य च यत्र तस्य निवासः
अस्ति, कश्च तत्र तं दृष्टवान्, यतः सः बहु करोति इति मम कथ्यते
सूक्ष्मतया ।
२३ - २३ - अतः पश्यन्तु सर्वान् प्रच्छन्नस्थानान् ज्ञानं गृहाण यत्र सः
निगूहति, यूयं च निश्चयेन मम समीपम् आगच्छन्तु, अहं च इच्छामि
भवद्भिः सह गच्छतु, यदि सः देशे अस्ति तर्हि अहं
यहूदादेशस्य सर्वेषु सहस्रेषु तं अन्वेषयिष्यति।
23:24 ते उत्थाय शाऊलस्य पुरतः सिफनगरं गतवन्तः, किन्तु दाऊदः तस्य पुरुषाः च आसन्
माओनप्रान्तरे येशिमोनस्य दक्षिणदिशि स्थिते मैदाने।
23:25 शौलः अपि तस्य पुरुषैः सह तं अन्वेष्टुं अगच्छत्। ते दाऊदं कथयन्ति स्म, किमर्थम्
सः शिलायां अवतीर्य माओनप्रान्तरे निवसति स्म। कदा च
शौलः तत् श्रुत्वा माओनप्रान्तरे दाऊदस्य अनुसरणं कृतवान्।
23:26 ततः शाऊलः पर्वतस्य पार्श्वे अगच्छत्, दाऊदः तस्य पुरुषाः च गतः
तत् पार्श्वे, दाऊदः भयात् दूरं गन्तुं त्वरितवान्
शाऊलः; यतः शौलः तस्य पुरुषाः च दाऊदं तस्य पुरुषान् च परितः परितः कृतवन्तः
तान् गृहाण ।
23:27 किन्तु एकः दूतः शाऊलस्य समीपम् आगत्य अवदत्, “त्वरय, आगच्छ। कृते
पलिष्टियाः भूमिं आक्रमितवन्तः।
23:28 अतः शाऊलः दाऊदस्य अनुसरणं त्यक्त्वा प्रत्यागत्य तस्य विरुद्धं गतः
पलिष्टिनः, अतः ते तत् स्थानं सेलाहम्महलेकोत् इति आह्वयन्ति स्म।
23:29 ततः दाऊदः ततः आगत्य एन्गेदीनगरे दुर्गेषु निवसति स्म।